Dhammacetiyasuttaṃ
[559] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati
medaḷupaṃ nāma sakyānaṃ nigamo . tena kho pana samayena rājā
pasenadi kosalo nagarakaṃ 1- anuppatto hoti kenacideva karaṇīyena.
Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi yojehi
samma kārāyana bhadrāni bhadrāni yānāni uyyānabhūmiyaṃ gacchāma
subhūmiṃ dassanāyāti . evaṃ devāti kho dīgho kārāyano rañño
pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni
yojāpetvā rañño pasenadissa kosalassa paṭivedesi yuttāni
kho te deva bhadrāni bhadrāni yānāni yassadāni kālaṃ maññasīti.
[560] Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhirūhitvā
bhadrehi bhadrehi yānehi nagarakamhā niyyāsi mahaccarājānubhāvena
yena ārāmo tena pāyāsi yāvatikā yānassa bhūmi yānena gantvā
yānā paccorohitvā pattikova ārāmaṃ pāvisi . addasā kho
rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno
anuvicaramāno rukkhamūlāni pāsādikāni pāsādanīyāni
appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni
paṭisallānasāruppāni disvāna bhagavantaṃyeva ārabbha pīti udapādi
imāni kho tāni rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni
@Footnote: 1 Yu. naṅgarakaṃ.
Appanigghosāni vijanavātāni manussarāhasseyyakāni
paṭisallānasāruppāni yattha sudaṃ mayantaṃ bhagavantaṃ payirupāsāma
arahantaṃ sammāsambuddhanti.
{560.1} Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi
imāni kho samma kārāyana tāni rukkhamūlāni pāsādikāni pāsādanīyāni
appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni
paṭisallānasāruppāni yattha sudaṃ mayantaṃ bhagavantaṃ payirupāsāma arahantaṃ
sammāsambuddhaṃ kahaṃ nu kho samma kārāyana etarahi so bhagavā viharati arahaṃ
sammāsambuddhoti.
{560.2} Atthi mahārāja medaḷupaṃ nāma sakyānaṃ nigamo tattha
so bhagavā etarahi viharati arahaṃ sammāsambuddhoti . Kīvadūro pana samma
kārāyana nagarakamhā medaḷupaṃ nāma sakyānaṃ nigamo hotīti . na
dūre mahārāja tīṇi yojanāni sakkā divasāvasesena gantunti .
Tenahi samma kārāyana yojehi bhadrāni bhadrāni yānāni gamissāma
mayantaṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti . evaṃ
devāti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā
bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa
kosalassa paṭivedesi yuttāni kho te deva bhadrāni bhadrāni
yānāni yassadāni kālaṃ maññasīti.
[561] Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhirūhitvā
bhadrehi bhadrehi yānehi nagarakamhā yena medaḷupaṃ nāma
Sakyānaṃ nigamo tena pāyāsi teneva divasāvasesena medaḷupaṃ nāma
sakyānaṃ nigamaṃ sampāpuṇi yena ārāmo tena pāyāsi yāvatikā
yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova
ārāmaṃ pāvisi . tena kho pana samayena sambahulā bhikkhū abbhokāse
caṅkamanti.
{561.1} Atha kho rājā pasenadi kosalo yena te bhikkhū
tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahaṃ nu kho
bhante etarahi so bhagavā viharati arahaṃ sammāsambuddho dassanakāmā
hi mayantaṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . eso
mahārāja vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā
ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭṭehi
vivarissati te bhagavā dvāranti.
{561.2} Atha kho rājā pasenadi kosalo tattheva khaggañca
uṇhisañca dīghassa kārāyanassa pādāsi . atha kho dīghassa
kārāyanassa etadahosi rahāyati khodāni mahārājā idhevadāni
mayā ṭhātabbanti . atha kho rājā pasenadi kosalo yena so vihāro
saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ
pavisitvā ukkāsitvā aggaḷaṃ ākoṭṭesi . Vivari bhagavā dvāraṃ. Atha
kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā
nipatitvā 1- bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati
nāmañca sāveti rājāhaṃ bhante pasenadi kosalo rājāhaṃ bhante
@Footnote: 1 Yu. patitvā.
Pasenadi kosaloti . kiṃ pana tvaṃ mahārāja atthavasaṃ sampassamāno
imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ 1- karosi mittūpahāraṃ
upadaṃsesīti.
[562] Atthi kho me bhante bhagavati dhammanvayo hoti
sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno
bhagavato sāvakasaṅghoti . idhāhaṃ bhante bhagavā 2- passāmi eke
samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasapi vassāni
vīsampi vassāni tiṃsampi vassāni cattāḷīsampi vassāni . te
aparena samayena sunhātā suvilittā kappitakesamassū pañcahi
kāmaguṇehi samappitā samaṅgībhūtā paricārenti 3- . idha panāhaṃ
bhante bhikkhū passāmi yāvajīvaṃ āpāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ carante . na kho panāhaṃ bhante ito bahiddhā aññaṃ evaṃ
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi . ayampi kho me 4-
bhante bhagavati dhammanvayo hoti sammāsambuddho bhagavā svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
[563] Puna caparaṃ bhante rājānopi rājūhi vivadanti khattiyāpi
khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatayopi
gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati
pitāpi puttena vivadati puttopi pitarā vivadati [5]- bhātāpi bhaginiyā
@Footnote: 1 Yu. ...paccākāraṃ . 2 Yu. ayaṃ pāṭho natthi . 3 Sī. parivārenti.
@4 ayaṃ pāṭho natthi . 5 Yu. etthantare bhātāpi bhātarā vivadatīti dissanti.
Vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati . idha
panāhaṃ bhante bhikkhū passāmi samagge sammodamāne avivadamāne
khīrodakībhūte aññamaññaṃ piyacakkhūhi sampassante viharante .
Na kho panāhaṃ bhante ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ
samanupassāmi . ayampi kho me bhante bhagavati dhammanvayo hoti
sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno
bhagavato sāvakasaṅghoti.
[564] Puna caparāhaṃ bhante ārāmena ārāmaṃ uyyānena
uyyānaṃ anucaṅkamāmi anuvicarāmi sohaṃ tattha passāmi eke
samaṇabrāhmaṇe kise lūkhe dubbaṇṇe upaṇḍupaṇḍukajāte
dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya .
Tassa mayhaṃ bhante etadahosi 1- addhā ime āyasmanto anabhiratā
vā brahmacariyaṃ caranti atthi vā tesaṃ kiñci pāpaṃ [2]- kataṃ paṭicchannaṃ
tathā ime āyasmanto kisā lūkhā dubbaṇṇā upaṇḍupaṇḍukajātā
dhamanisanthatagattā na viya maññe cakkhuṃ bandhanti janassa
dassanāyāti . tyāhaṃ upasaṅkamitvā evaṃ vadāmi kiṃ nu kho
tumhe āyasmanto kisā lūkhā dubbaṇṇā upaṇḍupaṇḍukajātā
dhamanisanthatagattā na viya maññe cakkhuṃ bandhatha janassa dassanāyāti .
Te evamāhaṃsu bandhukarogo no mahārājāti . idha panāhaṃ bhante
@Footnote: 1 Sī. Yu. evaṃ hoti . 2 Yu. etthantare kammanti dissati.
Bhikkhū passāmi haṭṭhappahaṭṭhe udaggudagge abhiratarūpe piṇindriye 1-
appossukke pannalome paradavutte migabhūtena cetasā viharante .
Tassa mayhaṃ bhante etadahosi addhā ime āyasmanto tassa
bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānanti tathā ime
āyasmanto haṭṭhappahaṭṭhā udaggudaggā abhiratarūpā piṇindriyā 1-
appossukkā pannalomā paradavuttā migabhūtena cetasā viharantīti .
Ayampi kho me bhante bhagavati dhammanvayo hoti sammāsambuddho
bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
[565] Puna caparāhaṃ bhante rājā khattiyo muddhāvasitto
pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ
vā pabbājetuṃ . tassa mayhaṃ bhante aṭṭakaraṇe 2- nisinnassa
antarantarā kathaṃ opātenti sohaṃ na labhāmi mā me bhonto
aṭṭakaraṇe nisinnassa antarantarā kathaṃ opātetha kathāpariyosānaṃ
me bhavanto āgamentūti . tassa mayhaṃ bhante antarantarā kathaṃ
opātenti . idha panāhaṃ bhante bhikkhū passāmi yasmiṃ samaye
bhagavā anekasatāya parisāya dhammaṃ deseti neva tasmiṃ samaye
bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā .
Bhūtapubbaṃ bhante bhagavā anekasatāya parisāya dhammaṃ desesi tatra
aññataro bhagavato sāvako ukkāsi . tamenaṃ aññataro sabrahmacārī
@Footnote: 1 Yu. piṇitindriye . 2 Yu. atthatharaṇe.
Jannukena ghaṭṭesi appasaddo āyasmā hotu mā āyasmā
saddamakāsi satthā no bhagavā dhammaṃ desetīti . tassa mayhaṃ
bhante etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho adaṇḍena
vata kira bho asatthena evaṃ suvinītā parisā bhavissatīti . na
kho panāhaṃ bhante ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ
samanupassāmi . ayampi kho me bhante bhagavati dhammanvayo hoti
sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno
bhagavato sāvakasaṅghoti.
[566] Puna caparāhaṃ bhante passāmi idhekacce khattiyapaṇḍite
nipuṇe kataparappavāde vāḷavedhirūpe . te bhindantā maññe caranti
paññāgatena diṭṭhigatāni . te suṇanti samaṇo khalu bho gotamo
amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti
imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma
evañce no puṭṭho evaṃ byākarissati evamassa mayaṃ vādaṃ
āropessāma evañcepi no puṭṭho evaṃ byākarissati evampissa
mayaṃ vādaṃ āropessāmāti . te suṇanti samaṇo khalu bho
gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti . te yena
bhagavā tenupasaṅkamanti . te bhagavā dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti . te bhagavatā dhammiyā kathāya
sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ
Pañhaṃ pucchanti kutassa 1- vādaṃ āropessanti aññadatthuṃ 2- bhagavato
sāvakā sampajjanti . ayampi kho me bhante bhagavati dhammanvayo
hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno
bhagavato sāvakasaṅghoti.
[567] Puna caparāhaṃ bhante passāmi idhekacce brāhmaṇapaṇḍite
.pe. gahapatipaṇḍite ... samaṇapaṇḍite nipuṇe kataparappavāde
vāḷavedhirūpe . te bhindantā maññe caranti paññāgatena
diṭṭhigatāni . te suṇanti samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ
vā nigamaṃ vā osarissatīti . te pañhaṃ abhisaṅkharonti imaṃ mayaṃ
pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma evañce no
puṭṭho evaṃ byākarissati evamassa mayaṃ vādaṃ āropessāma
evañcepi no puṭṭho evaṃ byākarissati evaṃpissa mayaṃ vādaṃ
āropessāmāti . te suṇanti samaṇo khalu bho gotamo amukaṃ nāma
gāmaṃ vā nigamaṃ vā osaṭoti . te yena bhagavā tenupasaṅkamanti.
Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti
sampahaṃseti . te bhagavatā dhammiyā kathāya sandassitā samādapitā
samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti kutassa
vādaṃ āropessanti aññadatthuṃ bhagavantaṃyeva okāsaṃ yācanti
agārasmā anagāriyaṃ pabbajjāya . te bhagavā pabbājeti. Te tathā
@Footnote: 1 Yu. kuto . 2 Yu. aññadatthu.
Pabbajitā 1- samānā vūpakaṭṭhā appamattā ātāpino pahitattā
viharantā nacirasseva yassatthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti . te
evamāhaṃsu mayaṃ 2- vata bho anassāma mayaṃ hi pubbe assamaṇāva
samānā samaṇāmhāti paṭijānimhā abrāhmaṇāva samānā
brāhmaṇāmhāti paṭijānimhā anarahantova samānā arahantomhāti
paṭijānimhā idāni khomha 3- samaṇā idāni khomha brāhmaṇā
idāni khomha arahantoti . ayampi kho me bhante bhagavati dhammanvayo
hoti sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno
bhagavato sāvakasaṅghoti.
[568] Puna caparaṃ bhante ime 4- isidantapurāṇā 5- thapatayo
mamabhattā mamayānā 6- ahaṃ nesaṃ jīvitaṃ dātā yasassa āhattā
atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati .
Bhūtapubbāhaṃ bhante senaṃ abbhuyyāto samāno ime 7- isidanta-
purāṇe thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe
vāsaṃ upagacchiṃ . atha kho bhante ime isidantapurāṇā thapatayo
bahudeva rattiṃ dhammiyā kathāya vītināmetvā yato assosuṃ kho
@Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. manaṃ vata. 3 Yu. khomhā. 4 Yu. imeti natthi.
@5 Yu. isidattapurāṇāti dissati. 6 Sī. sānā. 7 Yu. imeva.
Bhagavantaṃ tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu . tassa
mayhaṃ bhante etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho
ime isidantapurāṇā thapatayo mamabhattā mamayānā ahaṃ nesaṃ
jīvitaṃ dātā yasassa āhattā atha ca pana no tathā mayi
nipaccakāraṃ karonti yathā bhagavati . addhā ime āyasmanto
tassa bhagavato sāsane oḷāraṃ pubbenāparaṃ visesaṃ jānantīti 1- .
Ayampi 2- kho bhante bhagavati dhammanvayo hoti sammāsambuddho
bhagavā svākkhāto bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
[569] Puna caparaṃ bhante bhagavāpi khattiyo ahampi khattiyo
bhagavāpi kosalo 3- ahampi kosalo bhagavāpi āsītiko ahampi
āsītiko yampi kho 4- bhante bhagavāpi khattiyo ahampi khattiyo
bhagavāpi kosalo ahampi kosalo bhagavāpi āsītiko ahampi
āsītikoti 5- . imināvārahāmevāhaṃ bhante bhagavati paramanipaccakāraṃ
kattuṃ mittūpahāraṃ upadaṃsetuṃ handa cadāni mayaṃ bhante gacchāma
bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ mahārāja kālaṃ
maññasīti . atha kho rājā pasenadi kosalo uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[570] Atha kho bhagavā acirapakkantassa rañño pasenadissa
kosalassa bhikkhū āmantesi eso bhikkhave rājā pasenadi kosalo
@Footnote: 1 Yu. sañjānantīti. 2 Yu. ayampi kho me. 3 Yu. sabbattha kosalakoti dissati.
@4 Yu. khosaddo natthi . 5 Yu. itisaddo natthi.
Dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto uggaṇhatha
bhikkhave dhammacetiyāni pariyāpuṇātha bhikkhave dhammacetiyāni
dhāretha bhikkhave dhammacetiyāni atthasañhitāni bhikkhave
dhammacetiyāni ādibrahmacariyakānīti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ.
-----------
The Pali Tipitaka in Roman Character Volume 13 page 506-516.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=559&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=559&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=559&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=559&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=559
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6357
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6357
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]