Jīvakasuttaṃ
[56] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
jīvakassa komārabhaccassa ambavane . atha kho jīvako komārabhacco
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco
bhagavantaṃ etadavoca sutametaṃ bhante samaṇaṃ gotamaṃ uddissa
pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ
paribhuñjati paṭicca kammanti ye te 1- bhante evamāhaṃsu samaṇaṃ
gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ
uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti kacci te bhante
bhagavatā vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti
dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ 2- āgacchatīti.
[57] Ye te jīvaka evamāhaṃsu samaṇaṃ gotamaṃ uddissa pāṇaṃ
ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati
paṭicca kammanti na me te vuttavādino 3- abbhācikkhanti
ca 4- maṃ te asatā abhūtena tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ
apparibhoganti vadāmi diṭṭhaṃ sutaṃ parisaṅkitaṃ imehi kho ahaṃ
@Footnote: 1 Ma. ye te bhagavantaṃ . 2 yu gārayhaṃ ṭhānanti dissati . 3 Po. vuttavādino
@asatā abhūtena abbhācikkhanti tīhi kho .... ca maṃ te-ti tayo pāṭhā na dissanti.
@4 Ma. Yu. ca pana mante.
Jīvaka tīhi ṭhānehi maṃsaṃ apparibhoganti vadāmi tīhi kho ahaṃ jīvaka
ṭhānehi maṃsaṃ paribhoganti vadāmi adiṭṭhaṃ asutaṃ aparisaṅkitaṃ
imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.
[58] Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā
upanissāya viharati . so mettāsahagatena cetasā ekaṃ disaṃ
pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho
tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena
cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharati . tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā
svātanāya bhattena nimanteti ākaṅkhamāno 1- jīvaka bhikkhu
adhivāseti . so tassā rattiyā accayena pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā
gahapatiputtassa vā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte
āsane nisīdati . tamenaṃ so gahapati vā gahapatiputto vā
paṇītena piṇḍapātena parivisati . tassa na evaṃ hoti sādhu
vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena
parivisati 2- aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi
evarūpena paṇītena piṇḍapātena pariviseyyāti evampissa na
hoti . so taṃ piṇḍapātaṃ agadhito 3- amucchito anajjhāpanno
ādīnavadassāvī nissaraṇapañño paribhuñjati . taṃ kiṃ maññasi
@Footnote: 1 Ma. Yu. ākaṅkhamānova . 2 Ma. pariviseyyāti . 3 Yu. agathito.
Jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti
parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti . no
hetaṃ bhante.
{58.1} Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ
āhāretīti . evaṃ bhante sutaṃ metaṃ bhante brahmā mettāvihārīti
tamme idaṃ bhante bhagavā sakkhi diṭṭho bhagavā hi bhante mettāvihārīti.
Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā 1- assa
so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo
tālāvatthukato anabhāvaṅgato 2- āyatiṃ anuppādadhammo sace kho te
jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etanti. Etadeva kho pana
me bhante sandhāya bhāsitanti 3-.
[59] Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya
viharati . so karuṇāsahagatena cetasā .pe. muditāsahagatena
cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi
sabbatthatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā
vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā
viharati . tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā
svātanāya bhattena nimanteti ākaṅkhamāno 4- jīvaka bhikkhu adhivāseti.
So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
@Footnote: 1 Po. byābādhaṃ. Ma. byāpādaṃ vā . 2 Po. anabhāvaṅkato. Yu. anabhāvakato.
@3 Yu. itisaddo natthi . 4 Yu. etthantare vāsaddo dissati.
Yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdati . tamenaṃ so gahapati vā
gahapatiputto vā paṇītena piṇḍapātena parivisati . tassa na evaṃ
hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena
piṇḍapātena parivisati 1- aho vata māyaṃ gahapati vā gahapatiputto
vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti
evampissa na hoti . so taṃ piṇḍapātaṃ agadhito amucchito
anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . taṃ
kiṃ maññasi jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā
ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti.
No hetaṃ bhante.
{59.1} Nanu so jīvaka bhikkhu tasmiṃ samaye taṃ 2- anavajjaṃyeva
āhāraṃ āhāretīti . evaṃ bhante sutaṃ metaṃ bhante brahmā
upekkhāvihārīti . tamme idaṃ bhante bhagavā sakkhi diṭṭho bhagavā
hi bhante upekkhāvihārīti . yena kho jīvaka rāgena yena dosena
yena mohena vihesavā 3- assa arativā assa paṭighavā 4- assa
so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo
tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo sace kho
te jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etanti . etadeva
kho pana me sandhāya bhāsitanti.
@Footnote: 1 Ma. pariviseyyāti . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Po. vihesā assa arati
@vā assa paṭigho vā assa. Ma. Yu. vihesā vā . 4 Ma. paṭigho vā assa.
[60] Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa
pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati yampi
so gahapati 1- evamāha gacchatha amukaṃ nāma pāṇaṃ ānethāti
iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati yampi so pāṇo
galappavedhakena ānīyamāno dukkhadomanassaṃ paṭisaṃvedeti iminā
dutiyena ṭhānena bahuṃ apuññaṃ pasavati yampi so evamāha
gacchatha imaṃ pāṇaṃ ārakathāti iminā tatiyena ṭhānena bahuṃ
apuññaṃ pasavati yampi so pāṇo ārabhiyamāno dukkhadomanassaṃ
paṭisaṃvedeti iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati
yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena assādeti
iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati yo kho jīvaka
tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so
imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti.
[61] Evaṃ vutte jīvako komārabhacco bhagavantaṃ etadavoca
acchariyaṃ bhante abbhūtaṃ bhante kappiyaṃ vata bhante bhikkhū āhāraṃ
āhārenti anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti abhikkantaṃ
bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre
vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva
bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.
--------
The Pali Tipitaka in Roman Character Volume 13 page 48-53.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=56&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=56&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=56&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=56&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=56
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=844
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=844
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]