ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [659]   Saccānupattiyā   kho   bhāradvāja  padhānaṃ  bahukāraṃ  no
ce   taṃ   padaheyya  na  yidaṃ  saccamanupāpuṇeyya  yasmā  ca  kho  padahati
tasmā      saccamanupāpuṇāti      tasmā     saccānupattiyā     padhānaṃ
bahukāranti.
     {659.1}   Padhānassa  pana  bho  gotama  katamo  dhammo  bahukāro
padhānassa   bahukāraṃ  dhammaṃ  mayaṃ  bhavantaṃ  gotamaṃ  pucchāmāti  .  padhānassa
kho   bhāradvāja  tulanā  bahukāro  1-  no  ce  taṃ  tuleyya  na  yidaṃ
padaheyya   yasmā   ca   kho   tuleti  tasmā  padahati  tasmā  padhānassa
tulanā bahukārāti.
     {659.2}   Tulanāya   pana  bho  gotama  katamo  dhammo  bahukāro
tulanāya    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti  .
Tulanāya   kho  bhāradvāja  ussāho  bahukāro  no  ce  taṃ  ussaheyya
na   yidaṃ   tuleyya   yasmā   ca   kho  ussahati  tasmā  tuleti  tasmā
tulanāya   ussāho   bahukāroti   .   ussāhassa   pana   bho   gotama
katamo   dhammo   bahukāro   ussāhassa   bahukāraṃ   dhammaṃ   mayaṃ  bhavantaṃ
gotamaṃ pucchāmāti.
     {659.3}    Ussāhassa    kho   bhāradvāja   chando   bahukāro
no   ce   taṃ   chando   jāyetha  na  yidaṃ  ussaheyya  yasmā  ca  kho
chando    jāyati    tasmā    ussahati    tasmā    ussāhassa   chando
bahukāroti.
     {659.4}   Chandassa   pana  bho  gotama  katamo  dhammo  bahukāro
chandassa   bahukāraṃ   dhammaṃ   mayaṃ  bhavantaṃ  gotamaṃ  pucchāmāti  .  chandassa
kho   bhāradvāja   dhammanijjhānakkhanti   bahukārā   no   ce  taṃ  dhammā
nijjhānaṃ   2-   khameyyuṃ   na   yidaṃ   chando   jāyetha  yasmā  ca  kho
@Footnote: 1 Yu. bahukārā. 2 Yu. dhammanijjhānaṃ.
Dhammā   nijjhānaṃ   khamanti   tasmā   chando   jāyati   tasmā   chandassa
dhammanijjhānakkhanti bahukārāti.
     {659.5}   Dhammanijjhānakkhantiyā  pana  bho  gotama  katamo  dhammo
bahukāro   dhammanijjhānakkhantiyā   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ  gotamaṃ
pucchāmāti   .   dhammanijjhānakkhantiyā   kho   bhāradvāja   atthupaparikkhā
bahukārā   no   ce  taṃ  atthaṃ  upaparikkheyya  na  yidaṃ  dhammā  nijjhānaṃ
khameyyuṃ   yasmā   ca   kho   atthaṃ  upaparikkhati  tasmā  dhammā  nijjhānaṃ
khamanti tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti.
     {659.6}  Atthupaparikkhāya  pana  bho  gotama katamo dhammo bahukāro
atthupaparikkhāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  pucchāmāti .
Atthupaparikkhāya  kho  bhāradvāja  dhammadhāraṇā  bahukārā  no  ce taṃ dhammaṃ
dhāreyya  na  yidaṃ  atthaṃ  upaparikkheyya  yasmā ca kho dhammaṃ dhāreti tasmā
atthaṃ upaparikkhati tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti.
     {659.7}  Dhammadhāraṇāya  pana  bho  gotama  katamo dhammo bahukāro
dhammadhāraṇāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti .
Dhammadhāraṇāya   kho  bhāradvāja  dhammassavanaṃ  bahukāraṃ  no  ce  taṃ  dhammaṃ
suṇeyya  na  yidaṃ  dhammaṃ  dhāreyya  yasmā  ca  kho  dhammaṃ  suṇāti  tasmā
dhammaṃ dhāreti tasmā dhammadhāraṇāya dhammassavanaṃ bahukāranti.
     {659.8}   Dhammassavanassa   pana   bho   gotama   katamo   dhammo
bahukāro    dhammassavanassa    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ
Pucchāmāti   .   dhammassavanassa   kho   bhāradvāja  sotāvadhānaṃ  bahukāraṃ
no  ce  taṃ  sotaṃ  odaheyya  na  yidaṃ  dhammaṃ suṇeyya yasmā ca kho sotaṃ
odahati   tasmā   dhammaṃ   suṇāti   tasmā   dhammassavanassa   sotāvadhānaṃ
bahukāranti.
     {659.9}  Sotāvadhānassa  pana  bho  gotama katamo dhammo bahukāro
sotāvadhānassa   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ  pucchāmāti .
Sotāvadhānassa   kho   bhāradvāja  payirupāsanā  1-  bahukārā  no  ce
taṃ  payirupāseyya  na  yidaṃ  sotaṃ  odaheyya  yasmā  ca  kho  payirupāsati
tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti.
     {659.10}  Payirupāsanāya  pana  bho  gotama katamo dhammo bahukāro
payirupāsanāya   bahukāraṃ   dhammaṃ   mayaṃ   bhavantaṃ   gotamaṃ   pucchāmāti .
Payirupāsanāya   kho   bhāradvāja   upasaṅkamanaṃ   bahukāraṃ   no   ce  taṃ
upasaṅkameyya   na   yidaṃ   payirupāseyya   yasmā   ca   kho  upasaṅkamati
tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti.
     {659.11}   Upasaṅkamanassa   pana   bho   gotama   katamo  dhammo
bahukāro    upasaṅkamanassa    bahukāraṃ    dhammaṃ    mayaṃ   bhavantaṃ   gotamaṃ
pucchāmāti    .   upasaṅkamanassa   kho   bhāradvāja   saddhā   bahukārā
no  ce  taṃ  saddhā  jāyetha  na  yidaṃ  upasaṅkameyya yasmā ca kho saddhā
jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti.



             The Pali Tipitaka in Roman Character Volume 13 page 606-608. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=659&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=659&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=659&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=659&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=659              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :