ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [660]  Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ
@Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.

--------------------------------------------------------------------------------------------- page609.

Bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccamanubodhaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccamanubodhaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā yaṃ yadeva ca mayaṃ bhavantaṃ gotamaṃ apucchimhā taṃ tadeva bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā mayaṃ hi bho gotama pubbe evaṃ jānāma ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā 1- ke ca dhammassa aññātāroti ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ samaṇesu samaṇapasādaṃ samaṇesu samaṇagāravaṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Yu. bandhupādāpaccā.


             The Pali Tipitaka in Roman Character Volume 13 page 608-609. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=660&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=660&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=660&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=660&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=660              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :