Abhayarājakumārasuttaṃ
[91] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . atha kho abhayo rājakumāro yena nigantho nāṭaputto
tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ
nisīdi.
[92] Ekamantaṃ nisinnaṃ kho abhayaṃ rājakumāraṃ nigantho nāṭaputto
etadavoca ehi tvaṃ rājakumāra samaṇassa gotamassa vādaṃ āropehi
evaṃ te kalyāṇo kittisaddo abbhuggacchissati 1- abhayena
rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ
mahānubhāvassa vādo āropitoti.
{92.1} Yathākathaṃ panāhaṃ bhante samaṇassa gotamassa evaṃ
mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti . ehi
tvaṃ rājakumāra yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā
samaṇaṃ gotamaṃ evaṃ vadehi bhāseyya nu kho bhante tathāgato taṃ vācaṃ
yā sā vācā paresaṃ appiyā amanāpāti sace pana 2- te
samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti bhāseyya rājakumāra
tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ
tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ
puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti
@Footnote: 1 Yu. abbhuggañchiti. Ma. ubbhuggacchati . 2 Yu. panasaddo natthi.
Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti
na rājakumāra tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ
appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi
te bhante devadatto byākato āpāyiko devadatto nerayiko
devadatto kappaṭṭho devadatto atekiccho devadattoti tāya
ca pana te vācāya devadatto kupito ahosi anattamanoti.
{92.2} Imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ
puṭṭho samāno neva sakkhiti 1- uggilituṃ neva sakkhiti oggilituṃ
seyyathāpi nāma purisassa ayasiṅghāṭakaṃ 2- kaṇṭhe vilaggaṃ so neva
sakkuṇeyya uggilituṃ neva 3- sakkuṇeyya oggilituṃ evameva kho
te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho
samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
{92.3} Evaṃ bhanteti kho abhayo rājakumāro niganthassa nāṭaputtassa
paṭissutvā uṭṭhāyāsanā niganthaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ
katvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho abhayassa rājakumārassa
suriyaṃ oloketvā etadahosi akālo kho ajja bhagavato vādaṃ
āropetuṃ svedānāhaṃ sake nivesane bhagavato vādaṃ āropessāmīti.
Bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya
attacatuttho bhattanti . adhivāsesi bhagavā tuṇhībhāvena .
@Footnote: 1 Ma. sakkhati. Yu. sakkhīti. ito paraṃ īdisapāṭhā evameva pākaṭā.
@2 Yu. ayo.... 3 Ma. na..
Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 1- . atha kho bhagavā
tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi . atha kho abhayo rājakumāro bhagavantaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi .
Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
[93] Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ
etadavoca bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā
vācā paresaṃ appiyā amanāpāti . na khvettha 2- rājakumāra
ekaṃsenāti . ettha bhante anassuṃ niganthāti . kiṃ pana tvaṃ
rājakumāra evaṃ vadesīti 3- . ettha bhante anassuṃ niganthāti idhāhaṃ
bhante yena nigantho nāṭaputto tenupasaṅkamiṃ upasaṅkamitvā
niganthaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ ekamantaṃ nisinnaṃ
kho maṃ bhante nigantho nāṭaputto etadavoca ehi tvaṃ rājakumāra
samaṇassa gotamassa vādaṃ āropehi evaṃ te kalyāṇo kittisaddo
abbhuggacchissati 4- abhayena rājakumārena samaṇassa gotamassa
evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti
{93.1} evaṃ vutte ahaṃ bhante niganthaṃ nāṭaputtaṃ etadavocaṃ yathākathaṃ
@Footnote: 1 Ma. pakkami . 2 Yu. na khottha . 3 Ma. Yu. itisaddo natthi.
@4 Ma. abbhuggacchati. Yu. abbhuggañchīti.
Panāhaṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ
mahānubhāvassa vādaṃ āropessāmīti ehi tvaṃ rājakumāra yena
samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ
vadehi bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā
vācā paresaṃ appiyā amanāpāti sace te samaṇo gotamo
evaṃ puṭṭho samāno 1- evaṃ byākaroti bhāseyya rājakumāra
tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti
tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante puthujjanena
nānākaraṇaṃ puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ
appiyā amanāpāti sace pana te samaṇo gotamo evaṃ puṭṭho
{93.2} evaṃ byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya
yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi
atha kiñcarahi te bhante devadatto byākato āpāyiko
devadatto nerayiko devadatto kappaṭṭho devadatto atekiccho
devadattoti tāya ca pana te vācāya devadatto kupito ahosi
anattamanoti imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ
pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ neva sakkhiti oggilituṃ
seyyathāpi nāma purisassa ayasiṅghāṭakaṃ kaṇṭhe vilaggaṃ so neva
sakkuṇeyya uggilituṃ neva sakkuṇeyya oggilituṃ evameva kho
te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho
@Footnote: 1 Ma. Yu. samānoti natthi.
Samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
[94] Tena kho pana samayena daharo 1- mando uttānaseyyako
abhayassa rājakumārassa aṅke 2- nisinno hoti . atha kho bhagavā
abhayaṃ rājakumāraṃ etadavoca taṃ kiṃ maññasi rājakumāra sacāyaṃ
kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya
kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya kinti taṃ 3- kareyyāsīti .
Āhareyyassāhaṃ bhante 4- sacāhaṃ bhante na sakkuṇeyyaṃ ādikeneva
āharituṃ 5- vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena
vaṅkaṅguliṃ katvā salohitampi āhareyyaṃ taṃ kissa hetu atthi hi 6-
me bhante kumāre anukampāti.
{94.1} Evameva kho rājakumāra yaṃ tathāgato vācaṃ 7- jānāti
abhūtaṃ atacchaṃ anatthasañhitaṃ sā ca paresaṃ appiyā amanāpā
na taṃ tathāgato vācaṃ bhāsati yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ
anatthasañhitaṃ sā ca paresaṃ appiyā amanāpā tampi tathāgato
vācaṃ na bhāsati yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ
atthasañhitaṃ sā ca paresaṃ appiyā amanāpā tatra kālaññū tathāgato
hoti tassā vācāya veyyākaraṇāya yaṃ tathāgato vācaṃ jānāti
abhūtaṃ atacchaṃ anatthasañhitaṃ sā ca paresaṃ piyā manāpā taṃ 8- tathāgato
vācaṃ na bhāsati yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ
@Footnote: 1 Ma. Yu. etthantare kumāroti atthi . 2 Ma. aṅge . 3 Ma. Yu. naṃ.
@4 Ma. sace bhante na sakkuṇeyya . 5 Sī. Yu. āhattuṃ . 6 Yu. hisaddo natthi.
@7 Ma. taṃ vācaṃ . 8 Ma. Yu. na taṃ.
Sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati
yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ sā
ca paresaṃ piyā manāpā tatra kālaññū tathāgato hoti tassā
vācāya byākaraṇāya 1- taṃ kissa hetu atthi hi 2- rājakumāra
tathāgatassa sattesu anukampāti.
[95] Ye me bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ
upasaṅkamitvā pucchanti pubbeva nu kho etaṃ bhante bhagavato
cetaso parivitakkitaṃ hoti ye maṃ upasaṅkamitvā evaṃ pucchissanti
tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti udāhu ṭhānasovetaṃ
tathāgataṃ paṭibhātīti 3- . tenahi rājakumāra taññevettha paṭipucchissāmi
yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi
rājakumāra kusalo tvaṃ rathassa aṅgapaccaṅgānanti . evaṃ bhante
kusalo ahaṃ rathassa aṅgapaccaṅgānanti.
{95.1} Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ
kinnāmidaṃ rathassa aṅgapaccaṅganti pubbeva nukho te etaṃ cetaso 4-
parivitakkitaṃ assa ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ
puṭṭho 5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti.
Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ
sabbāni me rathassa aṅgapaccaṅgāni suviditāni ṭhānasovetaṃ maṃ
@Footnote: 1 Yu. veyyākaraṇāya 2 Yu. hisaddo natthi . 3 Po. paṭibhāseyya . 4 Po. cetasā.
@5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi . 6 Ma. ayaṃ pāṭho natthi.
Paṭibhāseyyāti . evameva kho rājakumāra ye te khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ
abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchissanti 1- ṭhānasovetaṃ
tathāgataṃ paṭibhāti taṃ kissa hetu sā hi rājakumāra tathāgatassa dhammadhātu
supaṭividdhā 2- yassā dhammadhātuyā supaṭividdhattā ṭhānasovetaṃ
tathāgataṃ paṭibhātīti.
[96] Evaṃ vutte abhayo rājakumāro bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhantīti 3- evameva bhagavatā anekapariyāyena dhammo pakāsito
esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
------------
@Footnote: 1 Ma. Yu. pucchanti . 2 Ma. suppaṭividitā . 3 Yu. dakkhintīti
@dissati. sabbattha īdisameva.
The Pali Tipitaka in Roman Character Volume 13 page 87-93.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=91&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=91&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=91&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=91&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=91
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]