ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                        Bhūmijasuttaṃ
     [405]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .  atha  kho  āyasmā  bhūmijo  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena  jayasenassa  rājakumārassa  nivesanaṃ
tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi   .  atha  kho
jayaseno   rājakumāro   yenāyasmā  bhūmijo  tenupasaṅkami  upasaṅkamitvā
āyasmatā    bhūmijena    saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi.
     [406]  Ekamantaṃ  nisinno  kho  jayaseno  rājakumāro āyasmantaṃ
bhūmijaṃ    etadavoca    santi    bho    bhūmija    eke   samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   āsañcepi  karitvā  brahmacariyaṃ  caranti  1-
abhabbā   phalassa   adhigamāya   anāsañcepi   karitvā  brahmacariyaṃ  caranti
abhabbā     phalassa     adhigamāya    āsañca    anāsañcepi    karitvā
brahmacariyaṃ   caranti   abhabbā   phalassa   adhigamāya   nevāsaṃnānāsañcepi
karitvā    brahmacariyaṃ    caranti   abhabbā   phalassa   adhigamāyāti   idha
bhoto bhūmijassa satthā kiṃvādī kiṃdiṭṭhī 2- kimakkhāyīti.
     [407]  Na  kho  metaṃ  rājakumāra  bhagavato  sammukhā  sutaṃ sammukhā
paṭiggahitaṃ   ṭhānañca   kho   etaṃ  vijjati  yaṃ  bhagavā  evaṃ  byākareyya
āsañcepi   karitvā   ayoniso   brahmacariyaṃ   caranti   abhabbā  phalassa
@Footnote: 1 Yu. sabbattha carati abhabboti dissati .  2 Po. Ma. Yu. kiṃdiṭṭhīti
@ayaṃ pāṭho natthi.
Adhigamāya    anāsañcepi    karitvā    ayoniso    brahmacariyaṃ   caranti
abhabbā   phalassa   adhigamāya   āsañca   anāsañcepi  karitvā  ayoniso
brahmacariyaṃ   caranti   abhabbā   phalassa   adhigamāya   nevāsaṃnānāsañcepi
karitvā   ayoniso   brahmacariyaṃ   caranti   abhabbā   phalassa   adhigamāya
āsañcepi    karitvā   yoniso   brahmacariyaṃ   caranti   bhabbā   phalassa
adhigamāya    anāsañcepi    karitvā    yoniso    brahmacariyaṃ    caranti
bhabbā   phalassa   adhigamāya   āsañca   anāsañcepi   karitvā   yoniso
brahmacariyaṃ    caranti   bhabbā   phalassa   adhigamāya   nevāsaṃnānāsañcepi
karitvā   yoniso   brahmacariyaṃ   caranti   bhabbā   phalassa   adhigamāyāti
na   kho   metaṃ   rājakumāra  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
ṭhānañca  kho  etaṃ  vijjati  yaṃ  bhagavā evaṃ byākareyyāti. Sace [1]-
bhoto   bhūmijassa   satthā   evaṃvādī   evaṃdiṭṭhī   evamakkhāyī   addhā
bhoto    bhūmijassa   satthā   sabbesaṃyeva   puthusamaṇabrāhmaṇānaṃ   muddhānaṃ
maññe    āhacca   tiṭṭhatīti   .   atha   kho   jayaseno   rājakumāro
āyasmantaṃ bhūmijaṃ sakeneva thālipākena parivisi.
     [408]  Atha  kho  āyasmā  bhūmijo  pacchābhattaṃ piṇḍapātapaṭikkanto
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   bhūmijo
bhagavantaṃ    etadavoca    idhāhaṃ    bhante    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   jayasenassa  rājakumārassa  nivesanaṃ  tenupasaṅkamiṃ
@Footnote: 1 Ma. Yu. etthantare khosaddo atthi.
Upasaṅkamitvā   paññatte  āsane  nisīdiṃ  .  atha  kho  bhante  jayaseno
rājakumāro   yenāhaṃ   tenupasaṅkami  upasaṅkamitvā  mayā  saddhiṃ  sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho  bhante  jayaseno  rājakumāro  maṃ  etadavoca  santi  bho
bhūmija   eke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   āsañcepi
karitvā     brahmacariyaṃ     caranti     abhabbā     phalassa    adhigamāya
anāsañcepi   karitvā   brahmacariyaṃ   caranti   abhabbā  phalassa  adhigamāya
āsañca   anāsañcepi   karitvā   brahmacariyaṃ   caranti   abhabbā  phalassa
adhigamāya   nevāsaṃnānāsañcepi   karitvā   brahmacariyaṃ   caranti  abhabbā
phalassa   adhigamāyāti   idha   bhoto   bhūmijassa   satthā   kiṃvādī  kiṃdiṭṭhī
kimakkhāyīti.
     {408.1}  Evaṃ  vutte  ahaṃ  bhante jayasenaṃ rājakumāraṃ etadavocaṃ
na   kho   metaṃ   rājakumāra  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
ṭhānañca   kho   etaṃ  vijjati  yaṃ  bhagavā  evaṃ  byākareyya  āsañcepi
karitvā   ayoniso   brahmacariyaṃ   caranti   abhabbā   phalassa   adhigamāya
anāsañcepi   karitvā   ayoniso   brahmacariyaṃ   caranti  abhabbā  phalassa
adhigamāya    āsañca    anāsañcepi    karitvā   ayoniso   brahmacariyaṃ
caranti    abhabbā    phalassa   adhigamāya   nevāsaṃnānāsañcepi   karitvā
ayoniso   brahmacariyaṃ   caranti   abhabbā   phalassa  adhigamāya  āsañcepi
karitvā    yoniso    brahmacariyaṃ   caranti   bhabbā   phalassa   adhigamāya
anāsañcepi   karitvā   ...   āsañca   anāsañcepi   karitvā   ...
Nevāsaṃnānāsañcepi  karitvā  yoniso  brahmacariyaṃ  caranti  bhabbā  phalassa
adhigamāyāti   na  kho  metaṃ  rājakumāra  bhagavato  sammukhā  sutaṃ  sammukhā
paṭiggahitaṃ  ṭhānañca  kho  etaṃ  vijjati  yaṃ  bhagavā  evaṃ byākareyyāti.
Sace   bhoto  bhūmijassa  satthā  evaṃvādī  evaṃdiṭṭhī  evamakkhāyī  addhā
bhoto    bhūmijassa   satthā   sabbesaṃyeva   puthusamaṇabrāhmaṇānaṃ   muddhānaṃ
maññe   āhacca   tiṭṭhatīti   .   kaccāhaṃ   bhante  evaṃ  puṭṭho  evaṃ
byākaramāno   vuttavādī  ceva  bhagavato  homi  na  ca  bhagavantaṃ  abhūtena
abbhācikkhāmi   dhammassa   cānudhammaṃ  byākaromi  na  ca  koci  sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ āgacchatīti.
     [409]   Taggha   tvaṃ   bhūmija   evaṃ  puṭṭho  evaṃ  byākaramāno
vuttavādī  ceva  me  1-  hosi  na  ca  maṃ  abhūtena abbhācikkhasi dhammassa
cānudhammaṃ    byākarosi    na    ca   koci   sahadhammiko   vādānuvādo
gārayhaṭṭhānaṃ  āgacchati  .  ye  hi  keci  bhūmija  samaṇā  vā brāhmaṇā
vā    micchādiṭṭhino    micchāsaṅkappā    micchāvācā    micchākammantā
micchāājīvā       micchāvāyāmā       micchāsatī      micchāsamādhino
te    āsañcepi    karitvā    brahmacariyaṃ   caranti   abhabbā   phalassa
adhigamāya    anāsañcepi    karitvā    brahmacariyaṃ    caranti    abhabbā
phalassa    adhigamāya    āsañca    anāsañcepi    karitvā    brahmacariyaṃ
caranti    abhabbā    phalassa   adhigamāya   nevāsaṃnānāsañcepi   karitvā
brahmacariyaṃ    caranti   abhabbā   phalassa   adhigamāya   taṃ   kissa   hetu
@Footnote: 1 Yu. bhagavatoti dissati.
Ayoniso 1- bhūmija phalassa adhigamāya.
     [410]    Seyyathāpi    bhūmija   puriso   telatthiko   telagavesī
telapariyesanaṃ  caramāno  vālikaṃ  doṇiyā  ākīritvā  udakena  paripphosakaṃ
paripphosakaṃ   pīḷeyya   āsañcepi   karitvā  vālikaṃ  doṇiyā  ākīritvā
udakena   paripphosakaṃ   paripphosakaṃ   pīḷeyya  abhabbo  telassa  adhigamāya
anāsañcepi   karitvā   vālikaṃ  doṇiyā  ākīritvā  udakena  paripphosakaṃ
paripphosakaṃ     pīḷeyya     abhabbo    telassa    adhigamāya    āsañca
anāsañcepi   karitvā   vālikaṃ  doṇiyā  ākīritvā  udakena  paripphosakaṃ
paripphosakaṃ   pīḷeyya   abhabbo   telassa  adhigamāya  nevāsaṃnānāsañcepi
karitvā   vālikaṃ   doṇiyā   ākīritvā  udakena  paripphosakaṃ  paripphosakaṃ
pīḷeyya  abhabbo  telassa  adhigamāya  taṃ kissa hetu ayoniso bhūmija telassa
adhigamāya evameva kho
     {410.1}   bhūmija   ye   hi  keci  samaṇā  vā  brāhmaṇā  vā
micchādiṭṭhino      micchāsaṅkappā      micchāvācā      micchākammantā
micchāājīvā     micchāvāyāmā     micchāsatī    micchāsamādhino    te
āsañcepi   karitvā   brahmacariyaṃ   caranti   abhabbā   phalassa  adhiṃgamāya
anāsañcepi   karitvā   brahmacariyaṃ   caranti   abhabbā  phalassa  adhigamāya
āsañca     anāsañcepi    karitvā    brahmacariyaṃ    caranti    abhabbā
phalassa     adhigamāya     nevāsaṃnānāsañcepi     karitvā    brahmacariyaṃ
caranti    abhabbā    phalassa   adhigamāya   taṃ   kissa   hetu   ayoniso
bhūmija phalassa adhigamāya.
@Footnote: 1 Ma. Yu. sabbattha ayoni hesāti dissati.
     [411]  Seyyathāpi  bhūmija  puriso  khīratthiko  khīragavesī khīrapariyesanaṃ
caramāno   gāviṃ   taruṇavacchaṃ  visāṇato  āviñjeyya  āsañcepi  karitvā
gāviṃ   taruṇavacchaṃ   visāṇato   āviñjeyya   abhabbo   khīrassa  adhigamāya
anāsañcepi    karitvā   .pe.   nevāsaṃnānāsañcepi   karitvā   gāviṃ
taruṇavacchaṃ    visāṇato   āviñjeyya   abhabbo   khīrassa   adhigamāya   taṃ
kissa   hetu   ayoniso   bhūmija  khīrassa  adhigamāya  evameva  kho  bhūmija
ye   hi   keci   samaṇā   vā   brāhmaṇā  vā  micchādiṭṭhino  .pe.
Micchāsamādhino   te   āsañcepi   karitvā  brahmacariyaṃ  caranti  abhabbā
phalassa   adhigamāya   anāsañcepi   karitvā   ...  āsañca  anāsañcepi
karitvā  ...  nevāsaṃnānāsañcepi  karitvā  brahmacariyaṃ  caranti  abhabbā
phalassa adhigamāya taṃ kissa hetu ayoniso bhūmija phalassa adhigamāya.
     [412]   Seyyathāpi  bhūmija  puriso  navanītatthiko  1-  navanītagavesī
navanītapariyesanaṃ  caramāno  udakaṃ  kalase  āsiñcitvā  matthena āviñjeyya
āsañcepi   karitvā   udakaṃ   kalase  āsiñcitvā  matthena  āviñjeyya
abhabbo   navanītassa   adhigamāya   anāsañcepi   karitvā   ...  āsañca
anāsañcepi   karitvā  ...  nevāsaṃnānāsañcepi  karitvā  udakaṃ  kalase
āsiñcitvā    matthena    āviñjeyya   abhabbo   navanītassa   adhigamāya
taṃ   kissa   hetu   ayoniso  bho  bhūmija  navanītassa  adhigamāya  evameva
kho   bhūmija   ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  micchādiṭṭhino
.pe.   micchāsamādhino   te   āsañcepi   karitvā  brahmacariyaṃ  caranti
@Footnote: 1 Yu. nonīta ....
Abhabbā    phalassa   adhigamāya   anāsañcepi   karitvā   ...   āsañca
anāsañcepi  karitvā  ...  nevāsaṃnānāsañcepi karitvā brahmacariyaṃ caranti
abhabbā   phalassa   adhigamāya   taṃ   kissa   hetu   ayoniso  bho  bhūmija
phalassa adhigamāya.
     [413]    Seyyathāpi    bhūmija   puriso   aggitthiko   aggigavesī
aggipariyesanaṃ   caramāno   allaṃ   kaṭṭhaṃ   sasnehaṃ   uttarāraṇiṃ  ādāya
abhimattheyya   āsañcepi   karitvā   allaṃ   kaṭṭhaṃ   sasnehaṃ  uttarāraṇiṃ
ādāya   abhimattheyya   1-   abhabbo   aggissa  adhigamāya  anāsañcepi
karitvā  ...  āsañca  anāsañcepi  karitvā  ...  nevāsaṃnānāsañcepi
karitvā    allaṃ   kaṭṭhaṃ   sasnehaṃ   uttarāraṇiṃ   ādāya   abhimattheyya
abhabbo    aggissa    adhigamāya   taṃ   kissa   hetu   ayoniso   bhūmija
aggissa   adhigamāya   evameva   kho   bhūmija   ye   hi   keci  samaṇā
vā    brāhmaṇā   vā   micchādiṭṭhino   .pe.   micchāsamādhino   te
āsañcepi   karitvā   brahmacariyaṃ   caranti   abhabbā   phalassa  adhigamāya
anāsañcepi   karitvā   ...   āsañca   anāsañcepi   karitvā   ...
Nevāsaṃnānāsañcepi    karitvā   brahmacariyaṃ   caranti   abhabbā   phalassa
adhigamāya taṃ kissa hetu ayoniso bhūmija phalassa adhigamāya.
     [414]  Ye  ca  2-  kho  keci  bhūmija  samaṇā vā brāhmaṇā vā
sammādiṭṭhino   sammāsaṅkappā  sammāvācā  sammākammantā  sammāājīvā
sammāvāyāmā   sammāsatī   sammāsamādhino   te   āsañcepi   karitvā
@Footnote: 1 Ma. abhimantheyya .  2 Ma. Yu. ye hi keci.
Brahmacariyaṃ   caranti   bhabbā   phalassa   adhigamāya   anāsañcepi  karitvā
brahmacariyaṃ     caranti     bhabbā     phalassa     adhigamāya     āsañca
anāsañcepi   karitvā   brahmacariyaṃ   caranti   bhabbā   phalassa  adhigamāya
nevāsaṃnānāsañcepi    karitvā    brahmacariyaṃ   caranti   bhabbā   phalassa
adhigamāya taṃ kissa hetu yoniso bhūmija phalassa adhigamāya.
     [415]  Seyyathāpi  bhūmija puriso telatthiko telagavesī telapariyesanaṃ
caramāno    tilapiṭṭhaṃ    doṇiyā    ākīritvā    udakena    paripphosakaṃ
paripphosakaṃ     pīḷeyya    āsañcepi    karitvā    tilapiṭṭhaṃ    doṇiyā
ākīritvā   udakena   paripphosakaṃ   paripphosakaṃ  pīḷeyya  bhabbo  telassa
adhigamāya  anāsañcepi  karitvā  ...  āsañca  anāsañcepi karitvā ...
Nevāsaṃnānāsañcepi   karitvā   tilapiṭṭhaṃ   doṇiyā   ākīritvā  udakena
paripphosakaṃ    paripphosakaṃ    pīḷeyya   bhabbo   telassa   adhigamāya   taṃ
kissa    hetu   yoniso   bhūmija   telassa   adhigamāya   evameva   kho
bhūmija   ye   hi   keci   samaṇā   vā   brāhmaṇā  vā  sammādiṭṭhino
.pe.    sammāsamādhino    te    āsañcepi    karitvā    brahmacariyaṃ
caranti   bhabbā   phalassa  adhigamāya  anāsañcepi  karitvā  ...  āsañca
anāsañcepi   karitvā   ...   nevāsaṃnānāsañcepi  karitvā  brahmacariyaṃ
caranti   bhabbā   phalassa   adhigamāya   taṃ   kissa   hetu  yoniso  bhūmija
phalassa adhigamāya.
     [416]  Seyyathāpi  bhūmija  puriso  khīratthiko  khīragavesī khīrapariyesanaṃ
Caramāno   gāviṃ   taruṇavacchaṃ   thanato   āviñjeyya  āsañcepi  karitvā
gāviṃ    taruṇavacchaṃ    thanato   āviñjeyya   bhabbo   khīrassa   adhigamāya
anāsañcepi   karitvā   ...   āsañca   anāsañcepi   karitvā   ...
Nevāsaṃnānāsañcepi   karitvā   gāviṃ   taruṇavacchaṃ   thanato   āviñjeyya
bhabbo   khīrassa   adhigamāya   taṃ   kissa   hetu   yoniso  bhūmija  khīrassa
adhigamāya  evameva  kho  bhūmija  ye  hi  keci  samaṇā vā brāhmaṇā vā
sammādiṭṭhino   .pe.   sammāsamādhino   te  āsañcepi  karitvā  ...
Āsañca   anāsañcepi   karitvā   ...   nevāsaṃnānāsañcepi   karitvā
brahmacariyaṃ   caranti   bhabbā  phalassa  adhigamāya  taṃ  kissa  hetu  yoniso
bhūmija phalassa adhigamāya.
     [417]   Seyyathāpi   bhūmija   puriso   navanītatthiko   navanītagavesī
navanītapariyesanaṃ  caramāno  dadhiṃ  kalase  āsiñcitvā  matthena  āviñjeyya
āsañcepi   karitvā   dadhiṃ   kalase   āsiñcitvā  matthena  āviñjeyya
bhabbo   navanītassa   adhigamāya   anāsañcepi   karitvā   ...   āsañca
anāsañcepi   karitvā   ...  nevāsaṃnānāsañcepi  karitvā  dadhiṃ  kalase
āsiñcitvā    matthena    āviñjeyya    bhabbo   navanītassa   adhigamāya
taṃ   kissa   hetu   yoniso   bhūmija  navanītassa  adhigamāya  evameva  kho
bhūmija  ye  hi  keci  samaṇā  vā  brāhmaṇā  vā  sammādiṭṭhino  .pe.
Sammāsamādhino   te   āsañcepi   karitvā   brahmacariyaṃ  caranti  bhabbā
phalassa   adhigamāya   anāsañcepi   karitvā   ...  āsañca  anāsañcepi
Karitvā    ...    nevāsaṃnānāsañcepi   karitvā   brahmacariyaṃ   caranti
bhabbā   phalassa   adhigamāya   taṃ   kissa   hetu   yoniso  bhūmija  phalassa
adhigamāya.
     [418]    Seyyathāpi    bhūmija   puriso   aggitthiko   aggigavesī
aggipariyesanaṃ   caramāno   sukkhaṃ   kaṭṭhaṃ   koḷāpaṃ   uttarāraṇiṃ  ādāya
abhimattheyya   bhabbo   aggissa   adhigamāya   āsañcepi   karitvā  ...
Anāsañcepi   karitvā   ...   āsañca   anāsañcepi   karitvā   ...
Nevāsaṃnānāsañcepi   karitvā  sukkhaṃ  kaṭṭhaṃ  koḷāpaṃ  uttarāraṇiṃ  ādāya
abhimattheyya   bhabbo   aggissa   adhigamāya   taṃ   kissa   hetu  yoniso
bhūmija   aggissa   adhigamāya  evameva  kho  bhūmija  ye  hi  keci  samaṇā
vā     brāhmaṇā    vā    sammādiṭṭhino    sammāsaṅkappā    .pe.
Sammāsamādhino   te   āsañcepi   karitvā   brahmacariyaṃ  caranti  bhabbā
phalassa   adhigamāya   anāsañcepi   karitvā   brahmacariyaṃ   caranti  bhabbā
phalassa   adhigamāya   āsañca   anāsañcepi   karitvā  brahmacariyaṃ  caranti
bhabbā   phalassa   adhigamāya   nevāsaṃnānāsañcepi   karitvā   brahmacariyaṃ
caranti   bhabbā   phalassa   adhigamāya   taṃ   kissa   hetu  yoniso  bhūmija
phalassa adhigamāya.
     [419]  Sace kho [1]- bhūmija jayasenassa rājakumārassa imā catasso
upamā   paṭibhāseyyuṃ   anacchariyaṃ   te  jayaseno  rājakumāro  pasīdeyya
pasanno   ca   te   pasannākāraṃ  kareyyāti  .  kuto  pana  maṃ  bhante
@Footnote: 1 Po. Ma. etthantare tanti atthi.
Jayasenassa    rājakumārassa    imā    catasso   upamā   paṭibhāsissanti
anacchariyā pubbe assutapubbā seyyathāpi bhagavantanti.
     Idamavoca   bhagavā   attamano   āyasmā  bhūmijo  bhagavato  bhāsitaṃ
abhinandīti.
                   Bhūmijasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 273-283. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=405&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=405&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=405&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=405&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=405              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3682              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3682              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :