ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Sāmagāmasuttaṃ
     [51]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sakkesu  viharati
sāmagāme   .   tena  kho  pana  samayena  nigantho  nāṭaputto  pāvāyaṃ
adhunā   kālakato   hoti   .   tassa   kālakiriyāya   bhinnā   niganthā
dveḷhakajātā    bhaṇḍanajātā    kalahajātā    vivādāpannā   aññamaññaṃ
mukhasattīhi   vitudantā   viharanti   na   tvaṃ   imaṃ   dhammavinayaṃ  ājānāsi
ahaṃ   imaṃ   dhammavinayaṃ   ājānāmi  kiṃ  tvaṃ  imaṃ  dhammavinayaṃ  ājānissasi
micchāpaṭipanno     tvamasi     ahamasmi     sammāpaṭipanno     sahitamme
asahitante   pure   vacanīyaṃ   pacchā   avaca  pacchā  vacanīyaṃ  pure  avaca
adhiciṇṇaṃ   te   viparāvattaṃ   āropito   te   vādo  niggahitopi  cara
vādappamokkhāya  nibbedhehi  vā  sace  pahosīti  .  te  1-  aññamaññaṃ
kalahaṃ  kariṃsu  .  vadhoyeveko  maññe  niganthesu  nāṭaputtiyesu  vattati.
Yepi   niganthassa   nāṭaputtassa   sāvakā   gihī  odātavasanā  .  tepi
niganthesu     nāṭaputtiyesu    nibbindarūpā    virattarūpā    paṭivānarūpā
yathātaṃ  durakkhāte  dhammavinaye  duppavedite  aniyyānike anupasamasaṃvattanike
asammāsambuddhappavedite bhinnathūpe appaṭisaraṇe.
     [52]   Atha   kho   cundo   samaṇuddeso  pāvāyaṃ  vassaṃ  vuttho
yena   sāmagāmo   yenāyasmā   ānando   tenupasaṅkami  upasaṅkamitvā
āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
@Footnote: 1 yebhuyyena potthakesu te ... kariṃsūti natthi.
Nisinno   kho   cundo   samaṇuddeso   āyasmantaṃ   ānandaṃ  etadavoca
nigantho    bhante    nāṭaputto    pāvāyaṃ   adhunā   kālakato   tassa
kālakiriyāya    bhinnā    niganthā    dveḷhakajātā   .pe.   bhinnathūpe
appaṭisaraṇeti   .   evaṃ  vutte  āyasmā  ānando  cundaṃ  samaṇuddesaṃ
etadavoca   atthi   kho   idaṃ   āvuso   cunda   kathāpābhaṭaṃ   bhagavantaṃ
dassanāya    āyāmāvuso    cunda    yena   bhagavā   tenupasaṅkamissāma
upasaṅkamitvā   etamatthaṃ   bhagavato  ārocessāmāti  .  evaṃ  bhanteti
kho cundo samaṇuddeso āyasmato ānandassa paccassosi.
     [53]  Atha  kho  āyasmā  ca  ānando  cundo  ca  samaṇuddeso
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinno   kho  āyasmā  ānando
bhagavantaṃ    etadavoca   ayaṃ   bhante   cundo   samaṇuddeso   evamāha
nigantho    bhante    nāṭaputto    pāvāyaṃ   adhunā   kālakato   tassa
kālakiriyāya   bhinnā   niganthā   dveḷhakajātā  bhaṇḍanajātā  kalahajātā
vivādāpannā    aññamaññaṃ    mukhasattīhi   vitudantā   viharanti   na   tvaṃ
imaṃ   dhammavinayaṃ   ājānāsi   ahaṃ   imaṃ   dhammavinayaṃ  ājānāmi  .pe.
Bhinnathūpe    appaṭisaraṇeti   tassa   mayhaṃ   bhante   evaṃ   hoti   mā
heva   bhagavato   accayena   saṅghe  vivādo  uppajji  svāssa  vivādo
bahujanāhitāya    bahujanāsukhāya    bahuno    janassa   anatthāya   ahitāya
dukkhāya devamanussānanti.
     [54]   Taṃ  kiṃ  maññasi  ānanda  ye  vo  mayā  dhammā  abhiññā
desitā   seyyathīdaṃ   cattāro   satipaṭṭhānā   cattāro   sammappadhānā
cattāro   iddhipādā   pañcindriyāni   pañca   balāni  satta  bojjhaṅgā
ariyo   aṭṭhaṅgiko   maggo  passasi  no  tvaṃ  ānanda  imesu  dhammesu
dvepi  bhikkhū  nānāvādeti  .  ye no 1- bhante dhammā bhagavatā abhiññā
desitā   seyyathīdaṃ   cattāro   satipaṭṭhānā   cattāro   sammappadhānā
cattāro   iddhipādā   pañcindriyāni   pañca   balāni  satta  bojjhaṅgā
ariyo  aṭṭhaṅgiko  maggo  nāhaṃ  passāmi  imesu  dhammesu  dvepi  bhikkhū
nānāvāde  santi  2-  ca  kho  bhante  puggalā bhagavantaṃ patissayamānarūpā
viharanti  te  bhagavato  accayena  saṅghe  vivādaṃ  janeyyuṃ  ajjhājīve vā
adhipātimokkhe   vā   svāssa   vivādo   bahujanāhitāya   bahujanāsukhāya
bahuno    janassa   anatthāya   ahitāya   dukkhāya   devamanussānanti  .
Appamattako  yo  3-  ānanda vivādo yadidaṃ ajjhājīve vā adhipātimokkhe
vā    magge    vāpi    ānanda   paṭipadāya   vā   saṅghe   vivādo
uppajjamāno  uppajjeyya  svāssa  vivādo  bahujanāhitāya  bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti.
     [55]   Chayimāni   ānanda   vivādamūlāni   katamāni  cha  idhānanda
bhikkhu   kodhano   hoti   upanāhī  .  yo  so  ānanda  bhikkhu  kodhano
hoti   upanāhī   so   sattharipi   agāravo  viharati  appatisso  dhammepi
agāravo   viharati   appatisso   saṅghepi   agāravo  viharati  appatisso
@Footnote: 1 Po. Ma. Yu. me .  2 Ma. Yu. ye ca kho .  3 Ma. Yu. so.
Sikkhāyapi   na   paripūrakārī   hoti  .  yo  so  ānanda  bhikkhu  satthari
agāravo   viharati   appatisso  dhamme  ...  saṅghepi  agāravo  viharati
appatisso   sikkhāyapi   na   paripūrakārī  so  saṅghe  vivādaṃ  janeti .
Yo    hoti   vivādo   bahujanāhitāya   bahujanāsukhāya   bahuno   janassa
anatthāya   ahitāya   dukkhāya   devamanussānaṃ   .   evarūpañce  tumhe
ānanda    vivādamūlaṃ   ajjhattaṃ   vā   bahiddhā   vā   samanupasseyyātha
tatra   tumhe   ānanda   tasseva   pāpakassa   vivādamūlassa   pahānāya
vāyameyyātha    evarūpañce    tumhe    ānanda   vivādamūlaṃ   ajjhattaṃ
vā    bahiddhā   vā   na   samanupasseyyātha   tatra   tumhe   ānanda
tasseva   pāpakassa   vivādamūlassa   āyatiṃ   anavassavāya  paṭipajjeyyātha
evametassa    pāpakassa    vivādamūlassa    pahānaṃ   hoti   evametassa
pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
     [56]  Puna  caparaṃ  ānanda  bhikkhu  makkhī  hoti  paḷāsī ... Issukī
hoti  maccharī  ... Saṭho hoti māyāvī ... Pāpiccho hoti micchādiṭṭhī ...
Sandiṭṭhiparāmāsī    hoti   ādhānagāhī   duppaṭinissaggī   .   yo   so
ānanda    bhikkhu   sandiṭṭhiparāmāsī   hoti   ādhānagāhī   duppaṭinissaggī
so   sattharipi   agāravo  viharati  appatisso  dhammepi  agāravo  viharati
appatisso    saṅghepi   agāravo   viharati   appatisso   sikkhāyapi   na
paripūrakārī   hoti   .   yo   so   ānanda   bhikkhu  satthari  agāravo
viharati  appatisso  dhamme  ...  saṅghe  ... Sikkhāya na paripūrakārī hoti
So  saṅghe  vivādaṃ  janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya
bahuno    janassa    anatthāya    ahitāya   dukkhāya   devamanussānaṃ  .
Evarūpañce   tumhe   ānanda   vivādamūlaṃ   ajjhattaṃ  vā  bahiddhā  vā
samanupasseyyātha   tatra  tumhe  ānanda  tasseva  pāpakassa  vivādamūlassa
pahānāya     vāyameyyātha     .    evarūpañce    tumhe    ānanda
vivādamūlaṃ   ajjhattaṃ   vā   bahiddhā   vā   na   samanupasseyyātha  tatra
tumhe   ānanda   tasseva   pāpakassa  vivādamūlassa  āyatiṃ  anavassavāya
paṭipajjeyyātha    evametassa   pāpakassa   vivādamūlassa   pahānaṃ   hoti
evametassa   pāpakassa   vivādamūlassa   āyatiṃ   anavassavo   hoti  .
Imāni kho ānanda cha vivādamūlāni.
     [57]    Cattārīmāni   ānanda   adhikaraṇāni   katamāni   cattāri
vivādādhikaraṇaṃ      anuvādādhikaraṇaṃ      āpattādhikaraṇaṃ      kiccādhikaraṇaṃ
imāni   kho   ānanda   cattāri   adhikaraṇāni   .   satta  kho  panime
ānanda     adhikaraṇasamathā     uppannuppannānaṃ    adhikaraṇānaṃ    samathāya
vūpasamāya   sammukhāvinayo   dātabbo   sativinayo   dātabbo  amūḷhavinayo
dātabbo     paṭiññātakaraṇaṃ     1-     yebhuyyasikā     tassapāpiyasikā
tiṇavatthārako.
     [58]   Kathañcānanda   sammukhāvinayo   hoti   .  idhānanda  bhikkhū
vivadanti  dhammoti  vā  adhammoti  vā vinayoti vā avinayoti vā. Teheva
ānanda   bhikkhūhi   sabbeheva  samaggehi  [2]-  sannipatitvā  dhammanetti
@Footnote: 1 Ma. Yu. paṭiññāya kāretabbaṃ .  2 Ma. Yu. sannipatitabbaṃ.
Samanumajjitabbā    dhammanettiṃ    samanumajjitvā    yathā    tattha   sameti
tathā   taṃ   adhikaraṇaṃ  vūpasametabbaṃ  .  evaṃ  kho  ānanda  sammukhāvinayo
hoti   .   evañca   panidhekaccānaṃ   adhikaraṇānaṃ   vūpasamo  hoti  yadidaṃ
sammukhāvinayena.
     [59]  Kathañcānanda  yebhuyyasikā  hoti  .  te  pana  1- ānanda
bhikkhū   na   sakkonti  taṃ  adhikaraṇaṃ  tasmiṃ  āvāse  vūpasametuṃ  .  tehi
ānanda   bhikkhūhi   yasmiṃ   āvāse   bahutarā   bhikkhū   so   āvāso
gantabbo   .   tattha   sabbeheva   samaggehi  sannipatitabbaṃ  sannipatitvā
dhammanetti    samanumajjitabbā   dhammanettiṃ   samanumajjitvā   yathā   tattha
sameti   tathā   taṃ   adhikaraṇaṃ   vūpasametabbaṃ   .   evaṃ   kho  ānanda
yebhuyyasikā   hoti   .   evañca   panidhekaccānaṃ   adhikaraṇānaṃ  vūpasamo
hoti yadidaṃ yebhuyyasikāya.
     [60]   Kathañcānanda   sativinayo  hoti  .  idhānanda  bhikkhū  bhikkhuṃ
evarūpāya  garukāya āpattiyā codenti pārājikena vā pārājikasāmantena
vā    saratāyasmā    evarūpaṃ    2-    garukaṃ    āpattiṃ   āpajjitā
pārājikaṃ   vā  pārājikasāmantaṃ  vāti  .  so  evamāha  na  kho  ahaṃ
āvuso   sarāmi   evarūpaṃ   garukaṃ   āpattiṃ  āpajjitā  pārājikaṃ  vā
pārājikasāmantaṃ  vāti  .  tassa  kho  evaṃ  ānanda  bhikkhuno  sativinayo
dātabbo  .  evaṃ  ānanda  sativinayo  hoti  .  evañca  panidhekaccānaṃ
adhikaraṇānaṃ vūpasamo hoti yadidaṃ sativinayena.
@Footnote: 1 Ma. Yu. ce .  2 aññesu potthakesu īdisaṭṭhāne evarūpiṃ iti dissati.
@sabbatthāpi evaṃ ñātabbaṃ.
     [61]  Kathañcānanda  amūḷhavinayo  hoti  .  idhānanda  bhikkhū  bhikkhuṃ
evarūpāya  garukāya āpattiyā codenti pārājikena vā pārājikasāmantena
vā     saratāyasmā     evarūpaṃ     garukaṃ     āpattiṃ     āpajjitā
pārājikaṃ   vā  pārājikasāmantaṃ  vāti  .  so  evamāha  na  kho  ahaṃ
āvuso   sarāmi   evarūpaṃ   garukaṃ   āpattiṃ  āpajjitā  pārājikaṃ  vā
pārājikasāmantaṃ    vāti   .   tamenaṃ   so   nibbedhentaṃ   ativetheti
iṅghāyasmā   sādhukameva   jānāhi   yadi  sarasi  evarūpaṃ  garukaṃ  āpattiṃ
āpajjitā   pārājikaṃ   vā   pārājikasāmantaṃ  vāti  .  so  evamāha
ahaṃ   kho   āvuso   ummādaṃ   pāpuṇiṃ   cetaso  vipariyesaṃ  tena  me
ummattakena    bahuṃ    assāmaṇakaṃ    ajjhāciṇṇaṃ    bhāsitaparikantaṃ   nāhaṃ
taṃ   sarāmi   mūḷhena  me  etaṃ  katanti  .  tassa  kho  evaṃ  ānanda
bhikkhuno   amūḷhavinayo   dātabbo   .  evaṃ  kho  ānanda  amūḷhavinayo
hoti   .   evañca   panidhekaccānaṃ   adhikaraṇānaṃ   vūpasamo  hoti  yadidaṃ
amūḷhavinayena.
     [62]   Kathañcānanda   paṭiññātakaraṇaṃ   hoti   .  idhānanda  bhikkhu
cudito  vā  1-  acudito  vā  āpattiṃ  sarati  vivarati  uttānīkaroti .
Tena   ānanda   bhikkhunā   vuḍḍhataro  bhikkhu  upasaṅkamitvā  ekaṃsaṃ  cīvaraṃ
katvā   pāde   vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ   paggahetvā
evamassa    vacanīyo    ahaṃ   bhante   itthannāmaṃ   āpattiṃ   āpanno
taṃ   paṭidesemīti   .   so   evamāha   passasīti   .   passāmīti  .
@Footnote: 1 Po. Ma. Yu. codito vā acodito.
Āyatiṃ   saṃvaraṃ   āpajjeyyāsīti   .   saṃvaraṃ   āpajjissāmīti  .  evaṃ
kho    ānanda    paṭiññātakaraṇaṃ    hoti   .   evañca   panidhekaccānaṃ
adhikaraṇānaṃ vūpasamo hoti yadidaṃ paṭiññātakaraṇena.
     [63]   Kathañcānanda   tassapāpiyasikā  hoti  .  idhānanda  bhikkhū
bhikkhuṃ   evarūpāya   garukāya   āpattiyā   codenti   pārājikena  vā
pārājikasāmantena    vā    saratāyasmā    evarūpaṃ    garukaṃ   āpattiṃ
āpajjitā   pārājikaṃ   vā   pārājikasāmantaṃ  vāti  .  so  evamāha
na   kho   ahaṃ   āvuso   sarāmi   evarūpaṃ  garukaṃ  āpattiṃ  āpajjitā
pārājikaṃ   vā   pārājikasāmantaṃ   vāti   .  tamenaṃ  so  nibbethentaṃ
ativetheti   iṅghāyasmā   sādhukameva   jānāhi   yadi   sarasi   evarūpaṃ
garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ  vāti .
So   evamāha   na  kho  ahaṃ  āvuso  sarāmi  evarūpaṃ  garukaṃ  āpattiṃ
āpajjitā   pārājikaṃ   vā  pārājikasāmantaṃ  vā  sarāmi  ca  kho  ahaṃ
āvuso   evarūpaṃ   appamattikaṃ   āpattiṃ   āpajjitāti  .  tamenaṃ  so
nibbethentaṃ   ativetheti   iṅghāyasmā   sādhukameva  jānāhi  yadi  sarasi
evarūpaṃ   garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ
vāti.
     {63.1}   So   evamāha  imaṃ  hi  nāmāhaṃ  āvuso  appamattikaṃ
āpattiṃ    āpajjitvā    apuṭṭho   paṭijānissāmi   kimpanāhaṃ   evarūpaṃ
garukaṃ   āpattiṃ   āpajjitvā   pārājikaṃ   vā   pārājikasāmantaṃ   vā
puṭṭho   na   paṭijānissāmīti   .   so   evamāha   imañca  nāma  tvaṃ
Āvuso   appamattikaṃ   āpattiṃ   āpajjitvā   apuṭṭho  na  paṭijānissasi
kiṃ   pana   tvaṃ   evarūpaṃ   garukaṃ   āpattiṃ  āpajjitvā  pārājikaṃ  vā
pārājikasāmantaṃ   vā   apuṭṭho   paṭijānissasi   iṅghāyasmā  sādhukameva
jānāhi   yadi  sarasi  evarūpaṃ  garukaṃ  āpattiṃ  āpajjitā  pārājikaṃ  vā
pārājikasāmantaṃ   vāti   .   so  evamāha  sarāmi  kho  ahaṃ  āvuso
evarūpaṃ  garukaṃ  āpattiṃ  āpajjitā  pārājikaṃ  vā  pārājikasāmantaṃ  vā
davā  me  etaṃ  vuttaṃ  ravā  me  etaṃ  vuttaṃ  nāhantaṃ  sarāmi evarūpaṃ
garukaṃ   āpattiṃ   āpajjitā   pārājikaṃ  vā  pārājikasāmantaṃ  vāti .
Evaṃ   kho   ānanda   tassapāpiyasikā  hoti  .  evañca  panidhekaccānaṃ
adhikaraṇānaṃ vūpasamo hoti yadidaṃ tassapāpiyasikāya.
     [64]   Kathañcānanda   tiṇavatthārako   hoti  .  idhānanda  bhikkhūnaṃ
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ    hoti    bhāsitaparikantaṃ    tehānanda   bhikkhūhi   sabbeheva
samaggehi     sannipatitabbaṃ     sannipatitvā    ekatopakkhikānaṃ    bhikkhūnaṃ
byattena  bhikkhunā  uṭṭhāyāsanā  ekaṃsaṃ  cīvaraṃ  katvā añjalimpaṇāmetvā
saṅgho   ñāpetabbo   suṇātu   me   bhante   saṅgho   idhamhākaṃ   1-
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ    bhāsita   parikantaṃ   yadi   saṅghassa   pattakallaṃ   ahaṃ   yā
ceva   imesaṃ   āyasmantānaṃ   āpatti   yā   ca   attano   āpatti
imesañceva   āyasmantānaṃ   atthāya   attano  ca  atthāya  saṅghamajjhe
@Footnote: 1 Ma. Yu. idamhākaṃ.
Tiṇavatthārakena      deseyyaṃ     ṭhapetvā     thullavajjaṃ     ṭhapetvā
gihipaṭisaṃyuttanti    .   athāparesaṃ   ekatopakkhikānaṃ   bhikkhūnaṃ   byattena
bhikkhunā    uṭṭhāyāsanā    ekaṃsaṃ   cīvaraṃ   katvā   añjalimpaṇāmetvā
saṅgho    ñāpetabbo    suṇātu    me    bhante    saṅgho   idhamhākaṃ
bhaṇḍanajātānaṃ   kalahajātānaṃ   vivādāpannānaṃ   viharataṃ   bahuṃ   assāmaṇakaṃ
ajjhāciṇṇaṃ    bhāsita   parikantaṃ   yadi   saṅghassa   pattakallaṃ   ahaṃ   yā
ceva   imesaṃ   āyasmantānaṃ   āpatti   yā   ca   attano   āpatti
imesañceva   āyasmantānaṃ   atthāya   attano  ca  atthāya  saṅghamajjhe
tiṇavatthārakena  deseyyaṃ  ṭhapetvā  thullavajjaṃ  ṭhapetvā gihipaṭisaṃyuttanti.
Evaṃ     kho     ānanda     tiṇavatthārako    hoti    .    evañca
panidhekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tiṇavatthārakena.
     [65]   Chayime   ānanda  dhammā  sārāṇīyā  piyakaraṇā  garukaraṇā
saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya   saṃvattanti  katame  cha
idhānanda   bhikkhuno   mettaṃ   kāyakammaṃ  paccupaṭṭhitaṃ  hoti  sabrahmacārīsu
āvī     ceva    raho   ca   ayampi   dhammo   sārāṇīyo   piyakaraṇo
garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {65.1}  Puna  caparaṃ  ānanda  bhikkhuno  mettaṃ  vacīkammaṃ paccupaṭṭhitaṃ
hoti  .pe.  ekībhāvāya  saṃvattati  .  puna  caparaṃ ānanda bhikkhuno mettaṃ
manokammaṃ   paccupaṭṭhitaṃ   hoti   sabrahmacārīsu   āvī   ceva   raho  ca
ayampi   dhammo   sārāṇīyo   piyakaraṇo  garukaraṇo  saṅgahāya  avivādāya
Sāmaggiyā   ekībhāvāya   saṃvattati   .  puna  caparaṃ  ānanda  bhikkhu  ye
te    lābhā   dhammikā   dhammaladdhā   antamaso   pattapariyāpannamattampi
tathārūpehi   lābhehi   appaṭivibhattabhogī   hoti  sīlavantehi  sabrahmacārīhi
sādhāraṇabhogī    ayampi    dhammo    sārāṇīyo    piyakaraṇo   garukaraṇo
saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.
     {65.2}  Puna  caparaṃ  ānanda  bhikkhu  yāni  tāni sīlāni akkhaṇḍāni
acchiddāni     asabalāni     akammāsāni    bhujjissāni    viññūpasatthāni
aparāmaṭṭhāni    samādhisaṃvattanikāni   tathārūpesu   sīlesu   sīlasāmaññagato
viharati   sabrahmacārīhi  āvī  ceva  raho  ca  ayampi  dhammo  sārāṇīyo
piyakaraṇo   garukaraṇo   saṅgahāya   avivādāya   sāmaggiyā   ekībhāvāya
saṃvattati.
     {65.3}  Puna  caparaṃ  ānanda  bhikkhu  yāyaṃ  diṭṭhi ariyā niyyānikā
niyyāti     takkarassa     sammādukkhakkhayāya     tathārūpāya     diṭṭhiyā
diṭṭhisāmaññagato   viharati   sabrahmacārīhi   āvī  ceva  raho  ca  ayampi
dhammo    sārāṇīyo    piyakaraṇo    garukaraṇo    saṅgahāya   avivādāya
sāmaggiyā  ekībhāvāya  saṃvattati  .  ime  kho  ānanda  cha  sārāṇīyā
dhammā    piyakaraṇā    garukaraṇā    saṅgahāya    avivādāya   sāmaggiyā
ekībhāvāya saṃvattanti.
     [66]  Ime  ce  tumhe  ānanda  cha  sārāṇīye dhamme samādāya
saṃvatteyyātha   passatha   no   tumhe   ānanda   taṃ  vacanapathaṃ  aṇuṃ  vā
thūlaṃ   vā   yaṃ   tumhe   nādhivāseyyāthāti  .  no  hetaṃ  bhante .
Tasmātihānanda  ime  cha  sārāṇīye  dhamme  samādāya  saṃvatteyyātha 1-
taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Sāmagāmasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------
@Footnote: 1 Ma. Yu. vattatha.



             The Pali Tipitaka in Roman Character Volume 14 page 49-60. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=51&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=51&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=51&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=51&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=536              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=536              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :