ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [641]  Atha  kho  te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu
upasaṅkamitvā     āyasmatā     mahākaccānena     saddhiṃ     sammodiṃsu
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  .
Ekamantaṃ    nisinnā    kho    te    bhikkhū   āyasmantaṃ   mahākaccānaṃ
etadavocuṃ   idaṃ   kho   no   āvuso   kaccāna   bhagavā   saṅkhittena
uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ
paviṭṭho   tathā   tathā   bhikkhave   bhikkhu   upaparikkheyya  yathā  yathāssa
upaparikkhato    bahiddhā   cassa   viññāṇaṃ   avikkhittaṃ   avisaṭaṃ   ajjhattaṃ
asaṇṭhitaṃ   anupādāya   na   paritasseyya   bahiddhā   bhikkhave   viññāṇe
Avikkhitte   avisaṭe   sati   ajjhattaṃ  asaṇṭhite  anupādāya  aparitassato
āyatiṃ   jātijarāmaraṇadukkhasamudayasambhavo   na   hotīti   tesanno  āvuso
kaccāna   amhākaṃ   acirapakkantassa   bhagavato  etadahosi  idaṃ  kho  no
āvuso   bhagavā   saṅkhittena   uddesaṃ   uddisitvā   vitthārena  atthaṃ
avibhajitvā    uṭṭhāyāsanā   vihāraṃ   paviṭṭho   tathā   tathā   bhikkhave
bhikkhu    upaparikkheyya   yathā   yathāssa   upaparikkhato   bahiddhā   cassa
viññāṇaṃ    avikkhittaṃ    avisaṭaṃ    ajjhattaṃ    asaṇṭhitaṃ   anupādāya   na
paritasseyya   bahiddhā   bhikkhave   viññāṇe   avikkhitte   avisaṭe  sati
ajjhattaṃ   asaṇṭhite   anupādāya   aparitassato   āyatiṃ   jātijarāmaraṇa-
dukkhasamudayasambhavo  na  hotīti  ko  nu  kho  imassa  bhagavatā  saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ   vibhajeyyāti   tesanno   āvuso   kaccāna  amhākaṃ  etadahosi
ayaṃ  kho  āyasmā  mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa
vitthārena   atthaṃ   vibhajituṃ   yannūna   mayaṃ   yenāyasmā   mahākaccāno
tenupasaṅkameyyāma      upasaṅkamitvā      āyasmantaṃ      mahākaccānaṃ
etamatthaṃ paṭipuccheyyāmāti vibhajatāyasmā mahākaccānoti.



             The Pali Tipitaka in Roman Character Volume 14 page 412-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=641&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=641&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=641&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=641&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=641              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :