ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [641]  Atha  kho  te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu
upasaṅkamitvā     āyasmatā     mahākaccānena     saddhiṃ     sammodiṃsu
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  .
Ekamantaṃ    nisinnā    kho    te    bhikkhū   āyasmantaṃ   mahākaccānaṃ
etadavocuṃ   idaṃ   kho   no   āvuso   kaccāna   bhagavā   saṅkhittena
uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ
paviṭṭho   tathā   tathā   bhikkhave   bhikkhu   upaparikkheyya  yathā  yathāssa
upaparikkhato    bahiddhā   cassa   viññāṇaṃ   avikkhittaṃ   avisaṭaṃ   ajjhattaṃ
asaṇṭhitaṃ   anupādāya   na   paritasseyya   bahiddhā   bhikkhave   viññāṇe

--------------------------------------------------------------------------------------------- page413.

Avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti tesanno āvuso kaccāna amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇa- dukkhasamudayasambhavo na hotīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti tesanno āvuso kaccāna amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti vibhajatāyasmā mahākaccānoti.


             The Pali Tipitaka in Roman Character Volume 14 page 412-413. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=641&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=641&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=641&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=641&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=641              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :