Puṇṇovādasuttaṃ
[754] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā puṇṇo
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā puṇṇo bhagavantaṃ etadavoca sādhu maṃ bhante
bhagavā saṅkhittena ovādena ovadatu yamahaṃ bhagavato dhammaṃ sutvā
eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti .
Tenahi puṇṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti .
Evambhanteti kho so 1- āyasmā puṇṇo bhagavato paccassosi.
[755] Bhagavā etadavoca santi kho puṇṇa cakkhuviññeyyā
rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā
tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ
abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi
nandisamudayā dukkhasamudayo puṇṇāti vadāmi . santi kho puṇṇa
sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā
rasā ... kāyaviññeyyā phoṭṭhabbā ... Manoviññeyyā dhammā iṭṭhā
kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu
abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā
dukkhasamudayo puṇṇāti vadāmi.
[756] Santi ca kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu nābhinandati
nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato
anajjhosāya tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho
puṇṇāti vadāmi . santi kho puṇṇa sotaviññeyyā saddā ...
Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā
phoṭṭhabbā ... manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā
kāmūpasañhitā rajanīyā tañce bhikkhu nābhinandati nābhivadati
nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya
tiṭṭhato nandi nirujjhati nandinirodhā dukkhanirodho puṇṇāti
vadāmi . iminā ca tvaṃ puṇṇa mayā saṅkhittena ovādena ovadito
katamasmiṃ janapade viharissasīti . imināhaṃ bhante bhagavatā saṅkhittena
ovādena ovadito atthi sunāparanto nāma janapado tatthāhaṃ
viharissāmīti.
[757] Caṇḍā kho puṇṇa sunāparantakā manussā pharusā kho
puṇṇa sunāparantakā manussā sace taṃ puṇṇa sunāparantakā
manussā akkosissanti paribhāsissanti tattha te puṇṇa kinti
bhavissatīti . sace maṃ bhante sunāparantakā manussā akkosissanti
paribhāsissanti tattha me evaṃ bhavissati bhaddakā vatime
Sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ
me nayime pāṇinā pahāraṃ dentīti evamettha bhagavā bhavissati
evamettha sugata bhavissatīti.
[758] Sace pana te puṇṇa sunāparantakā manussā pāṇinā
pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti .
Sace me bhante sunāparantakā manussā pāṇinā pahāraṃ dassanti
tattha me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā
subhaddakā vatime sunāparantakā manussā yaṃ me nayime leḍḍunā
pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata
bhavissatīti.
[759] Sace pana te puṇṇa sunāparantakā manussā leḍḍunā
pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace
me bhante sunāparantakā manussā leḍḍunā pahāraṃ dassanti tattha
me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā
vatime sunāparantakā manussā yaṃ me nayime daṇḍena pahāraṃ
dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
[760] Sace pana te puṇṇa sunāparantakā manussā daṇḍena
pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace
me bhante sunāparantakā manussā daṇḍena pahāraṃ dassanti tattha
me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā
Vatime sunāparantakā manussā yaṃ me nayime satthena pahāraṃ
dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
[761] Sace pana te puṇṇa sunāparantakā manussā satthena
pahāraṃ dassanti tattha pana te puṇṇa kinti bhavissatīti . sace
me bhante sunāparantakā manussā satthena pahāraṃ dassanti tattha
me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā
vatime sunāparantakā manussā yaṃ maṃ nayime tiṇhena satthena
jīvitā voropentīti evamettha bhagavā bhavissati evamettha sugata
bhavissatīti.
[762] Sace pana taṃ puṇṇa sunāparantakā manussā tiṇhena
satthena jīvitā voropessanti tattha pana te puṇṇa kinti
bhavissatīti . sace maṃ bhante sunāparantakā manussā tiṇhena
satthena jīvitā voropessanti tattha me evaṃ bhavissati santi
kho bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā
jigucchiyamānā 1- satthahārakaṃ pariyesanti taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ
laddhanti evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
[763] Sādhu sādhu puṇṇa sakkhissasi kho tvaṃ puṇṇa iminā
damūpasamena samannāgato sunāparantasmiṃ janapade viharituṃ yassadāni
tvaṃ puṇṇa kālaṃ maññasīti . atha kho āyasmā puṇṇo bhagavato
bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ
@Footnote: 1 Po. Ma. Yu. jigucchamānā.
Abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya
yena sunāparanto janapado tena cārikaṃ pakkāmi . anupubbena
cārikañcaramāno yena sunāparanto janapado tadavasari.
[764] Tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade
viharati . atha kho āyasmā puṇṇo tenevantaravassena pañcamattāni
upāsakasatāni paṭidesesi 1- tenevantaravassena pañcamattāni
upāsikāsatāni paṭidesesi 2- tenevantaravassena tisso vijjā
sacchākāsi 3- . atha kho āyasmā puṇṇo aparena samayena parinibbāyi.
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante puṇṇo nāma
kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato
tassa kā gati ko abhisamparāyoti.
[765] Paṇḍito bhikkhave puṇṇo kulaputto paccapādi 4-
dhammassānudhammaṃ na ca maṃ dhammādhikaraṇaṃ viheṭhesi parinibbuto
bhikkhave puṇṇo kulaputtoti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ.
---------
@Footnote: 1-2 Yu. paṭipādesi . 3 Yu. sacchikāsi . 4 Po. saccavādī.
The Pali Tipitaka in Roman Character Volume 14 page 481-485.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=754&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=754&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=754&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=754&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=754
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6071
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6071
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]