Nandakovādasuttaṃ
[766] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho mahāpajāpatī gotamī
pañcamattehi bhikkhunīsatehi saddhiṃ yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ
ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca ovadatu bhante
bhagavā bhikkhuniyo anusāsatu bhante bhagavā bhikkhuniyo karotu bhante
bhagavā bhikkhunīnaṃ dhammikathanti.
[767] Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti
pariyāyena . āyasmā pana nandako na icchati bhikkhuniyo ovadituṃ
pariyāyena . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi kassa
nu kho ānanda ajja pariyāyo bhikkhuniyo ovadituṃ pariyāyenāti 1-.
Sabbeheva bhante kato pariyāyo bhikkhuniyo ovadituṃ pariyāyena
ayaṃ bhante āyasmā nandako na icchati bhikkhuniyo ovadituṃ
pariyāyenāti.
{767.1} Atha kho bhagavā āyasmantaṃ nandakaṃ āmantesi ovada
nandaka bhikkhuniyo anusāsa nandaka bhikkhuniyo karohi tvaṃ brāhmaṇa
bhikkhunīnaṃ dhammikathanti . evambhanteti kho āyasmā nandako bhagavato
@Footnote: 1 Sī. Yu. ito paraṃ nandakassa bhante pariyāyo bhikkhuniyo ovadituṃ pariyāyenāti vacanaṃ
@dissati.
Paṭissutvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ
piṇḍāya pāvisi . sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto attadutiyo 1- yena rājakārāmo tenupasaṅkami .
Addasāsuṃ 2- kho tā bhikkhuniyo āyasmantaṃ nandakaṃ dūratova āgacchantaṃ
disvāna āsanaṃ paññāpesuṃ udakañca pādānaṃ upaṭṭhapesuṃ .
Nisīdi kho āyasmā nandako paññatte āsane nisajja pāde
pakkhālesi . tāpi kho bhikkhuniyo āyasmantaṃ nandakaṃ abhivādetvā
ekamantaṃ nisīdiṃsu.
[768] Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako
etadavoca paṭipucchakathā kho bhaginiyo bhavissati tattha ājānantīti
ājānāmātissa vacanīyaṃ na ājānantīti na ājānāmātissa
vacanīyaṃ yassā vā panassa kaṅkhā vā vimati vā ahameva tattha
paṭipucchitabbo idaṃ bhante kathaṃ imassa kvatthoti . ettakenapi
mayaṃ bhante ayyassa nandakassa attamanā abhinandāma 3- yanno
ayyo nandako pavāretīti.
[769] Taṃ kiṃ maññatha bhaginiyo cakkhu niccaṃ vā aniccaṃ
vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti .
Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no
@Footnote: 1 Po. adutiyo . 2 Po. Ma. addasaṃsu . 3 Sī. abhiraddhā.
Hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo sotaṃ niccaṃ vā aniccaṃ
vāti . aniccaṃ bhante .pe. ghānaṃ niccaṃ vā aniccaṃ vāti .
Aniccaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā
bhante .pe. kāyo nicco vā anicco vāti . anicco
bhante .pe. mano nicco vā anicco vāti . anicco bhante.
Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ
dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama
esohamasmi eso me attāti . no hetaṃ bhante . taṃ kissa
hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ
itipi me cha ajjhattikā āyatanā aniccāti . sādhu sādhu
bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ
sammappaññāya passato.
[770] Taṃ kiṃ maññatha bhaginiyo rūpā niccā vā aniccā
vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ
bhante . taṃ kiṃ maññatha bhaginiyo saddā niccā vā aniccā
vāti . aniccā bhante .pe. gandhā niccā vā aniccā vāti.
Aniccā bhante .pe. rasā niccā vā aniccā vāti . aniccā
bhante .pe. phoṭṭhabbā niccā vā aniccā vāti . aniccā
Bhante .pe. dhammā niccā vā aniccā vāti . aniccā
bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante .
Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ
mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ
kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya
sudiṭṭhaṃ itipi me cha bāhirā āyatanā aniccāti . sādhu sādhu
bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ
sammappaññāya passato.
[771] Taṃ kiṃ maññatha bhaginiyo cakkhuviññāṇaṃ niccaṃ vā
aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ
nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti .
No hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo sotaviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. ghānaviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. jivhāviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. kāyaviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. manoviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ
vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ
vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi
Eso me attāti . no hetaṃ bhante . taṃ kissa hetu. Pubbeva
no hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha
viññāṇakāyā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ
bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
[772] Seyyathāpi bhaginiyo telappadīpassa jhāyato telampi
aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi
aniccā vipariṇāmadhammā ābhāpi aniccā vipariṇāmadhammā . yo
nu kho bhaginiyo evaṃ vadeyya amussa telappadīpassa jhāyato
telampi aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā
accipi aniccā vipariṇāmadhammā yā ca khvassa ābhā sā
niccā dhuvā sassatā avipariṇāmadhammāti sammā nu kho so
bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa
hetu . amussa hi bhante telappadīpassa jhāyato telampi aniccaṃ
vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā
vipariṇāmadhammā pagevassa ābhā aniccā vipariṇāmadhammāti.
[773] Evameva kho bhaginiyo yo nu kho [1]- evaṃ vadeyya cha
kho me ajjhattikā āyatanā aniccā yañca kho ajjhattike
āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ
niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo
vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu .
@Footnote: 1 Po. etthantare bhaginiyoti dissati.
Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati
tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhatīti.
Sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa
yathābhūtaṃ sammappaññāya passato.
[774] Seyyathāpi bhaginiyo mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ chāyāpi aniccā
vipariṇāmadhammā . yo nu kho bhaginiyo evaṃ vadeyya amussa mahato
rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi
anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ
yā ca khvassa chāyā sā niccā dhuvā sassatā avipariṇāmadhammāti
sammā nu kho so bhaginiyo vadamāno vadeyyāti . no hetaṃ
bhante . taṃ kissa hetu . amussa hi bhante mahato rukkhassa
tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco
vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ pagevassa
chāyā aniccā vipariṇāmadhammāti.
[775] Evameva kho bhaginiyo yo nu kho evaṃ vadeyya cha
kho me bāhirā āyatanā aniccā [1]- yañca kho bāhire āyatane
paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ
dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo
@Footnote: 1 Yu. vipariṇāmadhammā.
Vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu. Tajjaṃ
tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati
tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā
nirujjhatīti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
[776] Seyyathāpi bhaginiyo dakkho goghātako vā goghātakantevāsī
vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya
anupahacca antaraṃ maṃsakāyaṃ anupahacca bāhiraṃ cammakāyaṃ yaṃ yadeva
tattha antarā vilimaṃsaṃ antarā nahārū antarā bandhanaṃ taṃ tadeva
tiṇhena govikantanena sañchindeyya saṅkanteyya samparikanteyya
sañchinditvā saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ
teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya tathevāyaṃ gāvī
saṃyuttā iminā cammenāti sammā nu kho so bhaginiyo vadamāno
vadeyyāti . no hetaṃ bhante . Taṃ kissa hetu. Asu hi bhante dakkho
goghātako vā goghātakantevāsī vā gāviṃ vadhitvā tiṇhena
govikantanena gāviṃ vikanteyya anupahacca antaraṃ maṃsakāyaṃ
anupahacca bāhiraṃ cammakāyaṃ yaṃ yadeva tattha antarā vilimaṃsaṃ
antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena
sañchindeyya saṅkanteyya samparikanteyya sañchinditvā
saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ
Teneva cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya
tathevāyaṃ gāvī saṃyuttā iminā cammenāti atha kho sā gāvī
visaṃyuttā teneva cammena 1-.
[777] Upamā kho me ayaṃ bhaginiyo katā atthassa viññāpanāya.
Ayamevettha attho . antaro maṃsakāyoti kho bhaginiyo channetaṃ
ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . bāhiro cammakāyoti
kho bhaginiyo channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ . antarā
vilimaṃsaṃ antarā nahārū antarā bandhanti kho bhaginiyo nandirāgassetaṃ
adhivacanaṃ . tiṇhaṃ govikantananti kho bhaginiyo ariyāyetaṃ
paññāya adhivacanaṃ yāyaṃ ariyā paññā antarā kilesaṃ antarā
saññojanaṃ antarā bandhanaṃ sañchindati saṅkantati samparikantati.
[778] Satta kho 2- ime bhaginiyo bojjhaṅgā yesaṃ bhāvitattā
bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . katame
satta . idha bhaginiyo bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ
bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... pītisambojjhaṅgaṃ
bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ
bhāveti ... upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ
@Footnote: 1 Ma. Yu. cammenāti. 2 Po. Ma. satta kho panime.
Virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . ime kho bhaginiyo
satta bojjhaṅgā yesaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti.
[779] Atha kho āyasmā nandako tā bhikkhuniyo iminā
ovādena ovaditvā uyyojesi gacchatha bhaginiyo kāloti .
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā
anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ
katvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā bhikkhuniyo
bhagavā etadavoca gacchatha bhikkhuniyo kāloti . atha kho tā
bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
[780] Atha kho bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū
āmantesi seyyathāpi bhikkhave tadahuposathe cātuddase na hoti
bahuno janassa kaṅkhā vā vimati vā ūno nu kho cando puṇṇo
nu kho candoti atha kho ūno cando tveva hoti evameva
kho bhikkhave tā [1]- nandakassa dhammadesanāya attamanā ceva honti
no ca kho paripuṇṇasaṅkappāti . atha kho bhagavā āyasmantaṃ
nandakaṃ āmantesi tenahi tvaṃ nandaka svepi tā bhikkhuniyo
tenevovādena ovadeyyāsīti . evambhanteti kho āyasmā
@Footnote: 1 Po. Ma. Yu. tā bhikkhuniyo.
Nandako bhagavato paccassosi.
[781] Atha kho āyasmā nandako tassā rattiyā accayena
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiyaṃ piṇḍāya [1]-
caritvā pacchābhattaṃ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo
tenupasaṅkami . addasāsuṃ 2- kho tā bhikkhuniyo āyasmantaṃ
nandakaṃ dūratova āgacchantaṃ . disvāna āsanaṃ paññāpesuṃ udakañca
pādānaṃ upaṭṭhapesuṃ . nisīdi kho āyasmā nandako paññatte
āsane . nisajja pāde pakkhālesi . tāpi kho bhikkhuniyo
āyasmantaṃ nandakaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
[782] Ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā nandako
etadavoca paṭipucchakathā kho bhaginiyo bhavissati tattha ājānantīti
ājānāmātissa vacanīyaṃ na ājānantīti na ājānāmātissa
vacanīyaṃ yassā vā panassa kaṅkhā vā vimati vā ahameva tattha
paṭipucchitabbo idaṃ bhante kathaṃ imassa kvatthoti . ettakenapi
mayaṃ bhante ayyassa nandakassa attamanā abhinandāma yanno
ayyo nandako pavāretīti.
[783] Taṃ kiṃ maññatha bhaginiyo cakkhu niccaṃ vā aniccaṃ
vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti .
Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no
@Footnote: 1 piṇḍāya pāvisi: sāvatthiyaṃ piṇḍāyāti naṭṭhā bhaveyyuṃ . 2 Po. Ma. addasaṃsu.
Hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo sotaṃ niccaṃ vā aniccaṃ
vāti . aniccaṃ bhante .pe. ghānaṃ niccaṃ vā aniccaṃ vāti .
Aniccaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā
bhante .pe. kāyo nicco vā anicco vāti . anicco
bhante .pe. mano nicco vā anicco vāti . anicco
bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante .
Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ
mama esohamasmi eso me attāti . no hetaṃ bhante . taṃ
kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ sammappaññāya
sudiṭṭhaṃ itipi me cha ajjhattikā āyatanā aniccāti . sādhu
sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa yathābhūtaṃ
sammappaññāya passato.
[784] Taṃ kiṃ maññatha bhaginiyo rūpā niccā vā aniccā
vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no
hetaṃ bhante . taṃ kiṃ maññatha bhaginiyo saddā niccā vā
aniccā vāti . aniccā bhante .pe. gandhā niccā vā
aniccā vāti . aniccā bhante .pe. rasā niccā vā aniccā
vāti . aniccā bhante .pe. phoṭṭhabbā niccā vā aniccā
Vāti . aniccā bhante .pe. dhammā niccā vā aniccā vāti.
Aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ
bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ
bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante yathābhūtaṃ
sammappaññāya sudiṭṭhaṃ itipi me cha bāhirā āyatanā
aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti ariyasāvakassa
yathābhūtaṃ sammappaññāya passato.
[785] Taṃ kiṃ maññatha bhaginiyo cakkhuviññāṇaṃ niccaṃ vā
aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ
vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ
nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti .
No hetaṃ bhante . taṃ kissa hetu . pubbeva no hetaṃ bhante
yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha viññāṇakāyā
aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato . sotaviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. ghānaviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. jivhāviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. kāyaviññāṇaṃ
niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. manoviññāṇaṃ
Niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohasmi eso me
attāti . no hetaṃ bhante . taṃ kissa hetu . pubbeva no
hetaṃ bhante yathābhūtaṃ sammappaññāya sudiṭṭhaṃ itipi me cha
viññāṇakāyā aniccāti . sādhu sādhu bhaginiyo evaṃ hetaṃ
bhaginiyo hoti ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
[786] Seyyathāpi bhaginiyo telappadīpassa jhāyato telampi
aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi
aniccā vipariṇāmadhammā ābhāpi aniccā vipariṇāmadhammā . yo nu
kho bhaginiyo evaṃ vadeyya amussa telappadīpassa jhāyato telampi
aniccaṃ vipariṇāmadhammaṃ vaṭṭipi aniccā vipariṇāmadhammā accipi
aniccā vipariṇāmadhammā yā ca khvassa ābhā sā niccā dhuvā
sassatā avipariṇāmadhammāti sammā nu kho so bhaginiyo vadamāno
vadeyyāti . no hetaṃ bhante . taṃ kissa hetu . amussa hi
bhante telappadīpassa jhāyato telampi aniccaṃ vipariṇāmadhammaṃ
vaṭṭipi aniccā vipariṇāmadhammā accipi aniccā vipariṇāmadhammā
pagevassa ābhā aniccā vipariṇāmadhammāti.
[787] Evameva kho bhaginiyo yo nu kho evaṃ vadeyya cha
kho me ajjhattikā āyatanā aniccā yañca kho cha ajjhattike
Āyatane paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā
taṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo
vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu .
Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati
tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā
nirujjhatīti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
[788] Seyyathāpi bhaginiyo mahato rukkhassa tiṭṭhato sāravato
mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ chāyāpi aniccā vipariṇāmadhammā.
Yo nu kho bhaginiyo evaṃ vadeyya amussa mahato
rukkhassa tiṭṭhato sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi
anicco vipariṇāmadhammo sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ
yā ca khvassa chāyā sā niccā dhuvā sassatā avipariṇāmadhammāti
sammā nu kho so bhaginiyo vadamāno vadeyyāti. No hetaṃ bhante.
Taṃ kissa hetu . amussa hi bhante mahato rukkhassa tiṭṭhato
sāravato mūlampi aniccaṃ vipariṇāmadhammaṃ khandhopi anicco vipariṇāmadhammo
sākhāpalāsampi aniccaṃ vipariṇāmadhammaṃ pagevassa chāyā
aniccā vipariṇāmadhammāti.
[789] Evameva kho bhaginiyo yo nu kho evaṃ vadeyya cha
Kho me bāhirā āyatanā aniccā yañca kho bāhire āyatane
paṭicca paṭisaṃvedemi sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā taṃ niccaṃ
dhuvaṃ sassataṃ avipariṇāmadhammanti sammā nu kho so bhaginiyo
vadamāno vadeyyāti . no hetaṃ bhante . taṃ kissa hetu .
Tajjaṃ tajjaṃ bhante paccayaṃ paṭicca tajjā tajjā vedanā uppajjati
tajjassa tajjassa paccassa nirodhā tajjā tajjā vedanā
nirujjhatīti . sādhu sādhu bhaginiyo evaṃ hetaṃ bhaginiyo hoti
ariyasāvakassa yathābhūtaṃ sammappaññāya passato.
[790] Seyyathāpi bhaginiyo dakkho goghātako vā goghātakantevāsī
vā gāviṃ vadhitvā tiṇhena govikantanena gāviṃ vikanteyya anūpahacca
antaraṃ maṃsakāyaṃ anūpahacca bāhiraṃ cammakāyaṃ yaṃ yadeva tattha antarā
vilimaṃsaṃ antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena
govikantanena sañchindeyya saṅkanteyya [1]- samparikanteyya
sañchinditvā saṅkantitvā [2]- samparikantitvā vidhunitvā bāhiraṃ
cammakāyaṃ teneva cammena taṃ gāviṃ paṭicchādetvā evaṃ vadeyya
tathevāyaṃ gāvī saṃyuttā iminā cammenāti sammā nu kho so
bhaginiyo vadamāno vadeyyāti . no hetaṃ bhante . Taṃ kissa hetu.
Amu hi bhante dakkho goghātako vā goghātakantevāsī vā gāviṃ
vadhitvā tiṇhena govikantanena gāviṃ vikanteyya anūpahacca antaraṃ
maṃsakāyaṃ anūpahacca bāhiraṃ maṃsakāyaṃ yaṃ yadeva tattha antarā vilimaṃsaṃ
@Footnote: 1-2 Ma. etthantare sampakanteyya sampakantitvāti dissanti.
Antarā nahārū antarā bandhanaṃ taṃ tadeva tiṇhena govikantanena
gāviṃ sañchindeyya saṅkanteyya samparikanteyya sañchinditvā
saṅkantitvā samparikantitvā vidhunitvā bāhiraṃ cammakāyaṃ teneva
cammena taṃ gāviṃ paṭicchādetvā kiñcāpi so evaṃ vadeyya tathevāyaṃ
gāvī saṃyuttā iminā cammenāti atha kho sā gāvī visaṃyuttā
teneva cammena.
[791] Upamā kho me ayaṃ bhaginiyo katā atthassa viññāpanāya.
Ayamevettha attho . antaro maṃsakāyoti kho bhaginiyo channetaṃ
ajjhattikānaṃ āyatanānaṃ adhivacanaṃ . bāhiro cammakāyoti kho
bhaginiyo channetaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ . antarā vilimaṃsaṃ
antarā nahārū antarā bandhananti kho bhaginiyo nandirāgassetaṃ
adhivacanaṃ . tiṇhaṃ govikantananti kho bhaginiyo ariyāyetaṃ paññāya
adhivacanaṃ yāyaṃ ariyā paññā antarā kilesaṃ antarā saññojanaṃ
antarā bandhanaṃ sañchindati saṅkantati samparikantati.
[792] Satta kho ime bhaginiyo bojjhaṅgā yesaṃ bhāvitattā
bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . katame
satta . idha bhaginiyo bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ
virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ
bhāveti ... viriyasambojjhaṅgaṃ bhāveti ... Pītisambojjhaṅgaṃ bhāveti ...
Passaddhisambojjhaṅgaṃ bhāveti ... samādhisambojjhaṅgaṃ bhāveti ...
Upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ
vossaggapariṇāmiṃ . ime kho bhaginiyo satta bojjhaṅgā yesaṃ
bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharatīti.
[793] Atha kho āyasmā nandako tā bhikkhuniyo iminā
ovādena ovaditvā uyyojesi gacchatha bhaginiyo kāloti .
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṃ abhinanditvā
anumoditvā uṭṭhāyāsanā āyasmantaṃ nandakaṃ abhivādetvā padakkhiṇaṃ
katvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā bhikkhuniyo
bhagavā etadavoca gacchatha bhikkhuniyo kāloti . atha kho tā
bhikkhuniyo bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
[794] Atha kho bhagavā acirapakkantāsu tāsu bhikkhunīsu bhikkhū
āmantesi seyyathāpi bhikkhave tadahuposathe paṇṇarase na hoti
bahuno janassa kaṅkhā vā vimati vā ūno nu kho cando puṇṇo
nu kho candoti atha kho puṇṇo cando tveva hoti evameva
kho bhikkhave tā bhikkhuniyo nandakassa dhammadesanāya attamanā
ceva paripuṇṇasaṅkappā ca . tāsaṃ bhikkhave pañcannaṃ bhikkhunīsatānaṃ
Yā pacchimikā bhikkhunī sā 1- sotāpannā avinipātadhammā niyatā
sambodhiparāyanāti.
Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ
abhinandunti.
Nandakovādasuttaṃ niṭṭhitaṃ catutthaṃ.
-----------
@Footnote: 1 Ma. Yu. yā pacchimikā bhikkhuniyo tā sotāpannā.
The Pali Tipitaka in Roman Character Volume 14 page 486-503.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=766&items=29
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=766&items=29&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=766&items=29
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=14&item=766&items=29
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=14&i=766
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6232
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6232
Contents of The Tipitaka Volume 14
http://84000.org/tipitaka/read/?index_14
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com