ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [833]  Ekamantaṃ  nisinne  kho  nagaravindeyyake brāhmaṇagahapatike
bhagavā   etadavoca   sace   vo   gahapatayo   aññatitthiyā  paribbājakā
evaṃ    puccheyyuṃ    kathaṃrūpā    1-    gahapatayo   samaṇabrāhmaṇā   na
sakkātabbā   na   garukātabbā   na  mānetabbā  na  pūjetabbāti  evaṃ
puṭṭhā   tumhe   gahapatayo   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ  evaṃ
byākareyyātha    ye   te   samaṇabrāhmaṇā   cakkhuviññeyyesu   rūpesu
avītarāgā   avītadosā   avītamohā   ajjhattaṃ   avūpasantacittā  samavisamaṃ
caranti  kāyena  vācāya  manasā  evarūpā  samaṇabrāhmaṇā na sakkātabbā
na    garukātabbā    na    mānetabbā    na   pūjetabbā   taṃ   kissa
hetu   mayampi   hi   cakkhuviññeyyesu   rūpesu   avītarāgā   avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    carāma   kāyena
vācāya    manasā    tesanno    samacariyampi   hetaṃ   uttariṃ   apassataṃ
tasmā   te   bhonto  samaṇabrāhmaṇā  na  sakkātabbā  na  garukātabbā
na mānetabbā na pūjetabbā.
     {833.1}  Ye  te  samaṇabrāhmaṇā  sotaviññeyyesu saddesu ...
Ghānaviññeyyesu gandhesu ... Jivhāviññeyyesu rasesu ... Kāyaviññeyyesu
phoṭṭhabbesu   ...   manoviññeyyesu   dhammesu   avītarāgā  avītadosā
avītamohā    ajjhattaṃ    avūpasantacittā    samavisamaṃ    caranti   kāyena
vācāya  manasā  evarūpā  samaṇabrāhmaṇā  na  sakkātabbā na garukātabbā
na  mānetabbā  na  pūjetabbā  taṃ  kissa  hetu mayampi hi manoviññeyyesu
@Footnote: 1 Po. Ma. sabbattha kathaṃbhūtāti dissati.
Dhammesu   avītarāgā   avītadosā   avītamohā   ajjhattaṃ  avūpasantacittā
samavisamaṃ    carāma   kāyena   vācāya   manasā   tesanno   samacariyampi
hetaṃ   uttariṃ   apassataṃ   tasmā   te   bhonto   samaṇabrāhmaṇā   na
sakkātabbā   na   garukātabbā   na   mānetabbā   na  pūjetabbāti .
Evaṃ   puṭṭhā   tumhe   gahapatayo   tesaṃ   aññatitthiyānaṃ  paribbājakānaṃ
evaṃ byākareyyātha.



             The Pali Tipitaka in Roman Character Volume 14 page 529-530. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=833&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=833&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=833&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=833&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=833              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :