![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Nagaravindeyyasuttavaṇṇanā [435] Evamme sutanti nagaravindeyyasuttaṃ. 4- Tattha samavisamaṃ carantīti kālena samaṃ caranti, kālena visamaṃ. Samacariyampi hetanti samacariyampi hi etaṃ. [437] Ke ākārāti kāni kāraṇāni. Ke anvayāti kā anubuddhiyo. Natthi kho pana tatthāti kasmā āha, nanu araññe haritatiṇacampakavanādivasena atimanuññā rūpādayo pañcakāmaguṇā atthīti. No natthi, na panetaṃ vanasaṇḍena kathitaṃ, itthirūpādīni pana sandhāyetaṃ kathitaṃ. Tāni hi purisassa cittaṃ pariyādāya tiṭṭhanti. Yathāha "nāhaṃ bhikkhave aññaṃ ekarūpampi samanupassāmi, yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati, yathayidaṃ bhikkhave @Footnote: 1 dī. mahā. 10/214/132 2 Ma. yuganaddhāti 3 Ma. nagaravindiyasuttaṃ Itthirūpaṃ. Itthirūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatī"ti 1- vitthāretabbaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya nagaravindeyyasuttavaṇṇanā niṭṭhitā. -----------------The Pali Atthakatha in Roman Book 10 page 254-255. http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=832 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10675 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10535 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10535 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]