ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                            Catutthaṃ bakasuttaṃ
     [566]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana   samayena  bakassa  brahmuno  evarūpaṃ
@Footnote: 1 Ma. Yu. oghatiṇṇanti .  2 Ma. Yu. patiṭṭhapesi.
Pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti  idaṃ  niccaṃ  idaṃ  dhuvaṃ  idaṃ  sassataṃ  idaṃ
kevalaṃ   idaṃ  acavanadhammaṃ  idaṃ  hi  na  jāyati  na  jiyyati  na  miyyati  na
cavati na upapajjati ito ca panaññaṃ uttariṃ 1- nissaraṇaṃ natthīti.
     [567] Atha kho bhagavā bakassa brahmuno cetasā cetoparivitakkamaññāya
seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā  bāhaṃ  pasāreyya
pasāritaṃ   vā  bāhaṃ  sammiñjeyya  evameva  jetavane  antarahito  tasmiṃ
brahmaloke  pāturahosi  .  addasā  kho  bako  brahmā bhagavantaṃ dūratova
āgacchantaṃ   disvāna   bhagavantaṃ   etadavoca  ehi  kho  mārisa  svāgataṃ
te   mārisa  cirassaṃ  kho  mārisa  imaṃ  pariyāyamakāsi  yadidaṃ  idhāgamanāya
idaṃ  hi  mārisa  niccaṃ  idaṃ  dhuvaṃ  idaṃ  sassataṃ  idaṃ  kevalaṃ idaṃ acavanadhammaṃ
idañhi  na  jāyati  na   jiyyati  na  miyyati  na  cavati  na  upapajjati ito
ca panaññaṃ uttariṃ 2- nissaraṇaṃ natthīti.
     [568]  Evaṃ  vutte  bhagavā  bakaṃ brahmānaṃ etadavoca avijjāgato
vata   bho   bako   brahmā   avijjāgato   vata   bho   bako  brahmā
yatra   hi   nāma  aniccaṃyeva  samānaṃ  niccanti  vakkhati  adhuvaṃyeva  samānaṃ
dhuvanti   vakkhati   asassataṃyeva   samānaṃ   sassatanti   vakkhati  akevalaṃyeva
samānaṃ   kebalanti   vakkhati   cavanadhammaṃyeva  samānaṃ  acavanadhammanti  vakkhati
yattha   ca   pana  jāyati  ca  jiyyati  ca  miyyati  ca  cavati  ca  upapajjati
ca  taṃ  3-  tathā  vakkhati  idaṃ  hi  na  jāyati na jiyyati na miyyati na cavati
@Footnote: 1-2 Ma. uttari .  3 Ma. Yu. taṃ ca.
Na    upapajjatīti   1-   santañca   panaññaṃ   uttariṃ   nissaraṇaṃ   natthaññaṃ
uttariṃ nissaraṇanti vakkhatīti.
     [569] Dvāsattati gotama puññakammā
                vasavattino jātijaraṃ atītā
                ayamantimā vedagū brahmupapatti
                asmābhijappanti janā anekāti.
     [570] Appaṃ hi etaṃ na hi dīghamāyuṃ 2-
                yaṃ tvaṃ baka maññasi dīghamāyuṃ
                sataṃ sahassāna nirabbudānaṃ
                āyuṃ pajānāmi tvāhaṃ brahmeti.
     [571] Anantadassī bhagavāhamasmi
                jātijaraṃ sokamupātivatto
                kiṃ me purāṇaṃ vata sīlavattaṃ
                ācikkhametaṃ yamahaṃ vijaññāti.
     [572] Yaṃ tvaṃ apāyesi bahū manusse
                pipāsite ghammani samparete
                tante purāṇaṃ vata sīlavattaṃ
                suttappabuddhova anussarāmi
                yaṃ eṇikulasmiṃ janataṃ 3- gahitaṃ
                amocayī gayhakaṃ nīyamānaṃ
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Ma. Yu. dīghamāyu. 3 Ma. Yu. janaṃ gahītaṃ.
                Tante purāṇaṃ vata sīlavattaṃ
                suttappabuddhova anussarāmi
                gaṅgāya sotasmi gahītanāvaṃ
                luddhena nāgena manussakampā 1-
                amocayittha 2- balasā pasayha
                tante purāṇaṃ vata sīlavattaṃ
                suttappabuddhova anussarāmi
                kappo ca te paṭacaro ahosiṃ
                sambuddhivantaṃ vatinaṃ amaññiṃ
                tante purāṇaṃ vata sīlavattaṃ
                suttappabuddhova anussarāmi 3-
                addhā pajānāsi mametamāyuṃ
                aññepi jānāsi tathā hi buddho
                tathā hi tyāyaṃ jalitānubhāvo
                obhāsayaṃ tiṭṭhati brahmalokanti.



             The Pali Tipitaka in Roman Character Volume 15 page 208-211. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=566&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=566&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=566&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=566&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=566              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5125              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5125              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :