ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [626]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  aññatarassa
bhāradvājagottassa     brāhmaṇassa     dhanañjānī     nāma    brāhmaṇī
abhippasannā hoti buddhe ca dhamme ca saṅghe ca.
     [627]    Atha   kho   dhanañjānī   brāhmaṇī   bhāradvājagottassa
brāhmaṇassa   bhattaṃ   upasaṃharantī   upakkamitvā   1-   tikkhattuṃ   udānaṃ
udānesi    namo   tassa   bhagavato   arahato   sammāsambuddhassa   ...
Namo   tassa   bhagavato   arahato   sammāsambuddhassāti  .  evaṃ  vutte
bhāradvājagotto     brāhmaṇo    dhanañjāniṃ    brāhmaṇiṃ    etadavoca
evamevaṃ   panāyaṃ   vasalī   yasmiṃ   vā   tasmiṃ   vā   tassa  muṇḍakassa
samaṇassa    vaṇṇaṃ    bhāsati    idāni   tyāhaṃ   vasali   tassa   satthuno
vādaṃ   āropessāmīti   .  na  khvāhantaṃ  brāhmaṇa  passāmi  sadevake
loke      samārake     sabrahmake     sassamaṇabrāhmaṇiyā     pajāya
sadevamanussāya    yo   tassa   bhagavato   vādaṃ   āropeyya   arahato
sammāsambuddhassa apica tvaṃ brāhmaṇa gaccha gantvāpi jānissasīti.
@Footnote: 1 Po. Ma. upakkhalitvā.

--------------------------------------------------------------------------------------------- page236.

[628] Atha kho bhāradvājagotto brāhmaṇo kupito anattamano yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho bhāradvājagotto brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi kiṃsu chetvā sukhaṃ seti kiṃsu chetvā na socati kissassa ekadhammassa vadhaṃ rocesi gotamāti. [629] Kodhaṃ chetvā sukhaṃ seti kodhaṃ chetvā na socati kodhassa visamūlassa madhuraggassa brāhmaṇa vadhaṃ ariyā pasaṃsanti tañhi chetvā na socatīti. [630] Evaṃ vutte bhāradvājagotto brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho bhāradvājagotto brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭho

--------------------------------------------------------------------------------------------- page237.

Appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti. Dutiyaṃ akkosakasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 235-237. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=626&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=626&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=626&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=626&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=626              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5552              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5552              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :