ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                  Suttantapiṭake saṃyuttanikāyassa
                      dutiyo  bhāgo
                        ------
                       nidānavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Abhisamayasaṃyuttaṃ
                        -------
                     buddhavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   paṭiccasamuppādaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   .   evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [3]    Avijjāya    tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā      saḷāyatananirodho     saḷāyatananirodhā    phassanirodho
phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho  taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā   nirujjhanti .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho   hotīti  .  idamavoca
bhagavā    attamanā    te   bhikkhū   bhagavato   bhāsitaṃ   abhinandunti  .
Paṭhamaṃ.
     [4]  Sāvatthiyaṃ  viharati  ...  paṭiccasamupādaṃ vo bhikkhave desissāmi
vibhajissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [5]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [6]   Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno   saṃhāni   indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  katamañca
bhikkhave  maraṇaṃ  1-2- tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā
cuti  cavanatā  bhedo  antaradhānaṃ  maccu  maraṇaṃ  kālakiriyā  khandhānaṃ bhedo
kaḷevarassa  nikkhepo  jīvitindriyassa  upacchedo  3-  idaṃ  vuccati maraṇaṃ.
Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ.
     [7]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ tamhi
tamhi   sattanikāye   jāti   sañjāti   okkanti   nibbatti   abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     [8]   Katamo   ca   bhikkhave   bhavo  .  tayome  bhikkhave  bhavā
kāmabhavo rūpabhavo arūpabhavo ayaṃ vuccati bhikkhave bhavo.
     [9]    Katamañca    bhikkhave    upādānaṃ   cattārīmāni   bhikkhave
upādānāni       kāmupādānaṃ       diṭṭhupādānaṃ      sīlabbattupādānaṃ
attavādupādānaṃ idaṃ vuccati bhikkhave upādānaṃ.
     [10]  Katamā  ca  bhikkhave  taṇhā  .  chayime bhikkhave taṇhākāyā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā ayaṃ vuccati bhikkhave taṇhā.
@Footnote: 1 Ma. Yu. idaṃ pāṭhatyaṃ natthi .    2 Yu. yaṃ .   3 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
     [11]  Katamā  ca  bhikkhave  vedanā. Chayime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    sotasamphassajā    vedanā   ghānasamphassajā
vedanā  jivhāsamphassajā  vedanā  kāyasamphassajā  vedanā manosamphassajā
vedanā ayaṃ vuccati bhikkhave vedanā.
     [12]  Katamo  ca  bhikkhave  phasso  .  chayime  bhikkhave phassakāyā
cakkhusamphasso      sotasamphasso      ghānasamphasso      jivhāsamphasso
kāyasamphasso manosamphasso ayaṃ vuccati bhikkhave phasso.
     [13]   Katamañca   bhikkhave  saḷāyatanaṃ  .  cakkhvāyatanaṃ  sotāyatanaṃ
ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   idaṃ   vuccati  bhikkhave
saḷāyatanaṃ.
     [14]   Katamañca   bhikkhave  nāmarūpaṃ  .  vedanā  saññā  cetanā
phasso    manasikāro   idaṃ   vuccati   nāmaṃ   .   cattāro   mahābhūtā
catunnañca    mahābhūtānaṃ    upādāyarūpaṃ   idaṃ   vuccati   rūpaṃ   .   iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati bhikkhave nāmarūpaṃ.
     [15]   Katamañca  bhikkhave  viññāṇaṃ  chayime  bhikkhave  viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati bhikkhave viññāṇaṃ.
     [16]  Katame  ca  bhikkhave  saṅkhārā  tayome  bhikkhave  saṅkhārā
kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāro   ime   vuccanti   bhikkhave
saṅkhārā.
     [17]   Katamā   ca   bhikkhave  avijjā  yaṃ  kho  bhikkhave  dukkhe
aññāṇaṃ      dukkhasamudaye      aññāṇaṃ      dukkhanirodhe      aññāṇaṃ
dukkhanirodhagāminiyā    paṭipadāya    aññāṇaṃ    ayaṃ    vuccati    bhikkhave
avijjā  .  iti  kho  bhikkhave  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [18]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 1-5. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=1&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=1&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=1&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=1&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :