Mahāvaggo sattamo
[230] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā ... Assutavā
bhikkhave puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi
virajjeyyapi vimucceyyapi taṃ kissa hetu dissati hi 1- bhikkhave
imassa cātummahābhūtikassa kāyassa ācayopi apacayopi ādānampi
nikkhepanampi tasmā tatrāssutavā puthujjano nibbindeyyapi
virajjeyyapi vimucceyyapi.
{230.1} Yañca kho etaṃ bhikkhave vuccati cittaṃ itipi mano itipi
viññāṇaṃ itipi tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ
virajjituṃ nālaṃ vimuccituṃ taṃ kissa hetu dīgharattaṃ hetaṃ bhikkhave assutavato
puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ etaṃ mama esohamasmi eso
me attāti tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ
virajjituṃ nālaṃ vimuccituṃ.
[231] Varaṃ bhikkhave assutavā puthujjano imaṃ cātummahābhūtikaṃ
kāyaṃ attato upagaccheyya na tveva cittaṃ taṃ kissa hetu dissatāyaṃ
bhikkhave cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno
dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi
vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni
tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno
@Footnote: 1 Ma. Yu. hisaddo natthi.
Cattāḷīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno
vassasatampi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ
bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ
rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
[232] Seyyathāpi bhikkhave makkaṭo araññe ca brahāvane 1-
caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti taṃ
muñcitvā aññaṃ gaṇhāti taṃ muñcitvā aññaṃ gaṇhāti
evameva kho bhikkhave yamidaṃ vuccati cittaṃ itipi mano itipi
viññāṇaṃ itipi taṃ rattiyā ca divasassa ca aññadeva uppajjati
aññaṃ nirujjhati.
[233] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ
nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
.pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti .
Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho .pe. evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
[234] Evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi
nibbindati vedanāyapi nibbindati saññāyapi nibbindati
@Footnote: 1 Ma. Yu. pavane.
Saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ
virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti .
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti. Paṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 114-116.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=230&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=230&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=230&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=230&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=230
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2470
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2470
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com