[235] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Assutavā
bhikkhave puthujjano imasmiṃ cātummahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi
virajjeyyapi vimucceyyapi taṃ kissa hetu dissati hi bhikkhave imassa
cātummahābhūtikassa kāyassa ācayopi apacayopi ādānampi
nikkhepanampi tasmā tatrāssutavā puthujjano nibbindeyyapi
virajjeyyapi vimucceyyapi . yañca kho etaṃ bhikkhave vuccati cittaṃ
itipi mano itipi viññāṇaṃ itipi tatrāssutavā puthujjano nālaṃ
nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ taṃ kissa hetu dīgharattaṃ
hetaṃ bhikkhave assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ
etaṃ mama esohamasmi eso me attāti tasmā tatrāssutavā
puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.
[236] Varaṃpi bhikkhave assutavā puthujjano imaṃ cātummahābhūtikaṃ
kāyaṃ attato upagaccheyya na tveva cittaṃ taṃ kissa hetu dissatāyaṃ
bhikkhave cātummahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno
dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi
vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni
Tiṭṭhamāno vīsaṃpi vassāni tiṭṭhamāno tiṃsaṃpi vassāni tiṭṭhamāno
cattāḷīsampi vassāni tiṭṭhamāno paññāsaṃpi vassāni tiṭṭhamāno
vassasataṃpi tiṭṭhamāno bhiyyopi tiṭṭhamāno . yañca kho etaṃ
bhikkhave vuccati cittaṃ itipi mano itipi viññāṇaṃ itipi taṃ
rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
[237] Tatra bhikkhave sutavā ariyasāvako paṭiccasamuppādaṃyeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ
nirujjhati . sukhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati sukhā
vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati
sā vūpasamati . dukkhavedaniyaṃ bhikkhave phassaṃ paṭicca uppajjati
dukkhā vedanā tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ
vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā
nirujjhati sā vūpasamati . adukkhamasukhavedaniyaṃ bhikkhave phassaṃ paṭicca
uppajjati adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa
phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
[238] Seyyathāpi bhikkhave dvinnaṃ kaṭṭhānaṃ saṅghaṭasamodhānā
usmā jāyati tejo abhinibbattati tesaṃyeva dvinnaṃ kaṭṭhānaṃ
Nānākatavinibbhogā 1- yā tajjā usmā sā nirujjhati sā vūpasamati
evameva kho bhikkhave sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhā
vedanā tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhā vedanā sā nirujjhati
sā vūpasamati dukkhavedaniyaṃ phassaṃ paṭicca uppajjati dukkhā vedanā
tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ
dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhā vedanā sā nirujjhati
sā vūpasamati adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati
adukkhamasukhā vedanā tasseva adukkhamasukhavedaniyassa phassassa
nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
[239] Evaṃ passaṃ bhikkhave sutavā ariyasāvako phassepi
nibbindati vedanāyapi nibbindati saññāyapi nibbindati
saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ
virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti .
Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti
pajānātīti. Dutiyaṃ.
The Pali Tipitaka in Roman Character Volume 16 page 116-118.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=235&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=235&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=235&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=235&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=235
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2570
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2570
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com