ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [235]  Sāvatthiyaṃ  viharati  ...  tatra  kho  bhagavā ... Assutavā
bhikkhave   puthujjano   imasmiṃ   cātummahābhūtikasmiṃ   kāyasmiṃ  nibbindeyyapi
virajjeyyapi   vimucceyyapi   taṃ  kissa  hetu  dissati  hi  bhikkhave  imassa
cātummahābhūtikassa     kāyassa     ācayopi     apacayopi    ādānampi
nikkhepanampi     tasmā     tatrāssutavā     puthujjano    nibbindeyyapi
virajjeyyapi   vimucceyyapi   .  yañca  kho  etaṃ  bhikkhave  vuccati  cittaṃ
itipi   mano   itipi   viññāṇaṃ   itipi   tatrāssutavā   puthujjano  nālaṃ
nibbindituṃ   nālaṃ   virajjituṃ   nālaṃ   vimuccituṃ   taṃ  kissa  hetu  dīgharattaṃ
hetaṃ   bhikkhave   assutavato   puthujjanassa   ajjhositaṃ  mamāyitaṃ  parāmaṭṭhaṃ
etaṃ   mama   esohamasmi   eso   me  attāti  tasmā  tatrāssutavā
puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ.
     [236]   Varaṃpi  bhikkhave  assutavā  puthujjano  imaṃ  cātummahābhūtikaṃ
kāyaṃ  attato  upagaccheyya  na  tveva  cittaṃ  taṃ  kissa  hetu  dissatāyaṃ
bhikkhave    cātummahābhūtiko    kāyo    ekampi    vassaṃ    tiṭṭhamāno
dvepi   vassāni   tiṭṭhamāno   tīṇipi   vassāni   tiṭṭhamāno   cattāripi
vassāni    tiṭṭhamāno   pañcapi   vassāni   tiṭṭhamāno   dasapi   vassāni
Tiṭṭhamāno   vīsaṃpi   vassāni   tiṭṭhamāno   tiṃsaṃpi   vassāni   tiṭṭhamāno
cattāḷīsampi    vassāni    tiṭṭhamāno   paññāsaṃpi   vassāni   tiṭṭhamāno
vassasataṃpi   tiṭṭhamāno   bhiyyopi   tiṭṭhamāno   .   yañca   kho   etaṃ
bhikkhave    vuccati   cittaṃ   itipi   mano   itipi   viññāṇaṃ   itipi   taṃ
rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
     [237]   Tatra   bhikkhave  sutavā  ariyasāvako  paṭiccasamuppādaṃyeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ   uppajjati   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā  idaṃ
nirujjhati   .   sukhavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati   sukhā
vedanā   tasseva   sukhavedaniyassa   phassassa  nirodhā  yaṃ  tajjaṃ  vedayitaṃ
sukhavedaniyaṃ   phassaṃ   paṭicca   uppannā   sukhā   vedanā   sā  nirujjhati
sā   vūpasamati   .   dukkhavedaniyaṃ   bhikkhave   phassaṃ   paṭicca   uppajjati
dukkhā   vedanā   tasseva   dukkhavedaniyassa  phassassa  nirodhā  yaṃ  tajjaṃ
vedayitaṃ   dukkhavedaniyaṃ   phassaṃ   paṭicca   uppannā  dukkhā  vedanā  sā
nirujjhati   sā   vūpasamati   .   adukkhamasukhavedaniyaṃ  bhikkhave  phassaṃ  paṭicca
uppajjati     adukkhamasukhā    vedanā    tasseva    adukkhamasukhavedaniyassa
phassassa   nirodhā   yaṃ   tajjaṃ  vedayitaṃ  adukkhamasukhavedaniyaṃ  phassaṃ  paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
     [238]   Seyyathāpi   bhikkhave   dvinnaṃ  kaṭṭhānaṃ  saṅghaṭasamodhānā
usmā    jāyati    tejo   abhinibbattati   tesaṃyeva   dvinnaṃ   kaṭṭhānaṃ
Nānākatavinibbhogā  1-  yā  tajjā  usmā  sā  nirujjhati  sā  vūpasamati
evameva   kho   bhikkhave   sukhavedaniyaṃ   phassaṃ   paṭicca  uppajjati  sukhā
vedanā   tasseva   sukhavedaniyassa   phassassa  nirodhā  yaṃ  tajjaṃ  vedayitaṃ
sukhavedaniyaṃ   phassaṃ   paṭicca   uppannā   sukhā   vedanā   sā  nirujjhati
sā   vūpasamati   dukkhavedaniyaṃ   phassaṃ   paṭicca  uppajjati  dukkhā  vedanā
tasseva    dukkhavedaniyassa    phassassa    nirodhā   yaṃ   tajjaṃ   vedayitaṃ
dukkhavedaniyaṃ   phassaṃ   paṭicca   uppannā   dukkhā  vedanā  sā  nirujjhati
sā     vūpasamati     adukkhamasukhavedaniyaṃ     phassaṃ    paṭicca    uppajjati
adukkhamasukhā     vedanā     tasseva    adukkhamasukhavedaniyassa    phassassa
nirodhā    yaṃ    tajjaṃ    vedayitaṃ    adukkhamasukhavedaniyaṃ   phassaṃ   paṭicca
uppannā adukkhamasukhā vedanā sā nirujjhati sā vūpasamati.
     [239]   Evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako  phassepi
nibbindati      vedanāyapi      nibbindati      saññāyapi      nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati   virāgā   vimuccati   .   vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānātīti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 116-118. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=235&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=235&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=235&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=235&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=235              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2570              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2570              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :