[531] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme . atha kho āyasmā mahākassapo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho āyasmā mahākassapo bhagavantaṃ etadavoca
ko nu kho bhante hetu ko paccayo yena pubbe appatarāni
ceva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu
ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva
sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantīti.
[532] Evañhetaṃ 1- kassapa hoti sattesu hāyamānesu saddhamme
antaradhāyamāne bahutarāni ceva sikkhāpadāni honti appatarā ca
bhikkhū aññāya saṇṭhahanti na tāva kassapa saddhammassa antaradhānaṃ
hoti yāva na saddhammapaṭirūpakaṃ loke uppajjati yato ca
kho kassapa saddhammapaṭirūpakaṃ loke uppajjati atha saddhammassa
antaradhānaṃ hoti . seyyathāpi kassapa na tāva jātarūpassa
@Footnote: 1 Ma. evañcetaṃ.
Antaradhānaṃ hoti yāva na jātarūpapaṭirūpakaṃ loke uppajjati yato
ca kho kassapa jātarūpapaṭirūpakaṃ loke uppajjati atha jātarūpassa
antaradhānaṃ hoti . evameva kho kassapa na tāva saddhammassa
antaradhānaṃ hoti yāva na saddhammapaṭirūpakaṃ loke uppajjati
yato ca kho kassapa saddhammapaṭirūpakaṃ loke uppajjati atha
saddhammassa antaradhānaṃ hoti.
[533] Na kho kassapa paṭhavīdhātu saddhammaṃ antaradhāpeti na
āpodhātu saddhammaṃ antaradhāpeti na tejodhātu saddhammaṃ
antaradhāpeti na vāyodhātu saddhammaṃ antaradhāpeti atha kho idheva te
uppajjanti moghapurisā ye imaṃ saddhammaṃ antaradhāpenti seyyathāpi
kassapa nāvā ādikeneva opilāvati 1- . na kho kassapa evaṃ
saddhammassa antaradhānaṃ hoti.
[534] Pañca khome kassapa okkamaniyā dhammā saddhammassa
sammosāya antaradhānāya saṃvattanti . katame pañca . idha kassapa
bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti
appatissā dhamme agāravā viharanti appatissā saṅghe agāravā
viharanti appatissā sikkhāya agāravā viharanti appatissā samādhismiṃ
agāravā viharanti appatissā . ime kho kassapa pañca okkamaniyā
dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
[535] Pañca khome kassapa dhammā saddhammassa ṭhitiyā
@Footnote: 1 Ma. Yu. opilavati.
Asammosāya anantaradhānāya saṃvattanti . katame pañca . idha
kassapa bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā
viharanti sappatissā dhamme sagāravā viharanti sappatissā saṅghe
sagāravā viharanti sappatissā sikkhāya sagāravā viharanti sappatissā
samādhismiṃ sagāravā viharanti sappatissā . ime kho kassapa
pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya
saṃvattantīti. Terasamaṃ.
Kassapasaṃyuttaṃ catutthaṃ niṭṭhitaṃ.
Tassa uddānaṃ
santuṭṭhañca anottāpī candūpamaṃ kulūpakaṃ
jiṇṇaṃ tayo ca ovādā jhānābhiññā upassayaṃ
cīvaraṃ parammaraṇaṃ saddhammapaṭirūpakanti.
--------
The Pali Tipitaka in Roman Character Volume 16 page 263-265.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=531&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=531&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=531&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=531&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=531
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4997
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4997
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com