ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [668]  Sāvatthiyaṃ  viharati  ...  seyyathāpi bhikkhave satti tiṇhaphalā
atha   puriso   āgaccheyya   ahaṃ   imaṃ   sattiṃ   tiṇhaphalaṃ  pāṇinā  vā
muṭṭhinā   vā   paṭileṇissāmi  paṭikoṭṭessāmi  1-  paṭivaṭṭessāmīti .
Taṃ   kiṃ   maññatha   bhikkhave   bhabbo   nu   kho  so  puriso  amuṃ  sattiṃ
tiṇhaphalaṃ    pāṇinā    vā    muṭṭhinā   vā   paṭileṇetuṃ   paṭikoṭṭetuṃ
paṭivaṭṭetunti   .   no  hetaṃ  bhante  .  taṃ  kissa  hetu  .  asu  hi
bhante   satti   tiṇhaphalā   na   sukarā   pāṇinā   vā   muṭṭhinā  vā
paṭileṇetuṃ   paṭikoṭṭetuṃ   paṭivaṭṭetuṃ   yāvadeva   ca  pana  so  puriso
kilamathassa vighātassa bhāgī assāti.
     [669]   Evameva   kho   bhikkhave  yassakassaci  bhikkhuno  mettā
cetovimutti    bhāvitā    bahulīkatā    yānīkatā   vatthukatā   anuṭṭhitā
paricitā    susamāraddhā   .   tassa   ce   amanusso   cittaṃ   khipitabbaṃ
maññeyya    .   atha   kho   sveva   amanusso   kilamathassa   vighātassa
bhāgī   assa   .   tasmātiha   bhikkhave   evaṃ  sikkhitabbaṃ  mettā  no
cetovimutti    bhāvitā    bhavissati    bahulīkatā    yānīkatā   vatthukatā
@Footnote: 1 Ma. Yu. paṭikoṭṭissāmi.
Anuṭṭhitā     paricitā     susamāraddhāti     evañhi    vo    bhikkhave
sikkhitabbanti. Pañcamaṃ.
     [670]   Sāvatthiyaṃ   viharati  ...  seyyathāpi  bhikkhave  cattāro
daḷhadhammā    dhanuggahā    susikkhitā   katahatthā   katūpāsanā   catuddisā
ṭhitā  assu  .  atha  puriso  āgaccheyya  ahaṃ  imesaṃ catunnaṃ daḷhadhammānaṃ
dhanuggahānaṃ    susikkhitānaṃ   katahatthānaṃ   katūpāsanānaṃ   catuddisā   kaṇḍe
khitte   appatiṭṭhite  paṭhaviyaṃ  gahetvā  āharissāmīti  .  taṃ  kiṃ  maññatha
bhikkhave    javano    puriso    paramena    javena   samannāgatoti   alaṃ
vacanāyāti    .    ekassa   cepi   bhante   daḷhadhammassa   dhanuggahassa
susikkhitassa    katahatthassa    katūpāsanassa    kaṇḍaṃ    khittaṃ    appatiṭṭhitaṃ
paṭhaviyaṃ    gahetvā    āhareyya    javano   puriso   paramena   javena
samannāgatoti   alaṃ   vacanāya   ko   pana   vādo  catunnaṃ  daḷhadhammānaṃ
dhanuggahānaṃ susikkhitānaṃ katahatthānaṃ katūpāsanānanti.



             The Pali Tipitaka in Roman Character Volume 16 page 309-310. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=668&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=668&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=668&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=668&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=668              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5480              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5480              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :