[106] Sāvatthiyaṃ . tatra kho . Pañcimāni bhikkhave bījajātāni.
Katamāni pañca . mūlabījaṃ khandhabījaṃ phalabījaṃ aggabījaṃ bījabījaññeva
pañcamaṃ . imāni cassu bhikkhave pañca bījajātāni akkhaṇḍāni
apūtikāni avātātapappahatāni 1- sārādāni sukhasayitāni paṭhavī ca
nāssa āpo ca nāssa . api numāni bhikkhave pañca bījajātāni
vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti . no hetaṃ bhante . imāni
cassu bhikkhave pañca bījajātāni akkhaṇḍāni 2- .pe. sukhasayitāni
paṭhavī ca assa āpo ca assa . api numāni bhikkhave pañca
bījajātāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti. Evaṃ bhante.
[107] Seyyathāpi bhikkhave paṭhavīdhātu evaṃ catasso viññāṇaṭṭhitiyo
daṭṭhabbā . seyyathāpi bhikkhave āpodhātu evaṃ nandirāgo
daṭṭhabbo . seyyathāpi bhikkhave pañca bījajātāni evaṃ viññāṇaṃ
sāhāraṃ daṭṭhabbaṃ . rūpūpāyaṃ 3- vā 4- bhikkhave viññāṇaṃ
tiṭṭhamānaṃ tiṭṭheyya rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjeyya . vedanūpāyaṃ vā bhikkhave viññāṇaṃ
tiṭṭhamānaṃ tiṭṭheyya .pe. nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ
āpajjeyya . saññūpāyaṃ vā .pe. saṅkhārūpāyaṃ vā bhikkhave
viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ
nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya . yo bhikkhave
evaṃ vadeyya ahaṃ aññatra rūpā aññatra vedanāya aññatra
@Footnote: 1 Yu. avātātapahatāni . 2 Yu. khaṇḍāni . 3 Ma. rupupayaṃ . 4 Ma. vāsaddo
@natthi.
Saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā
cutiṃ vā upapattiṃ vā vuḍḍhiṃ vā virūḷhiṃ vā vepullaṃ vā
paññapessāmīti netaṃ ṭhānaṃ vijjati.
{107.1} Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti
rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti .
Vedanādhātuyā ce . saññādhātuyā ce . saṅkhāradhātuyā ce .
Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti rāgassa
pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti .
Tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca 1- vimuttaṃ
vimuttattā ṭhitaṃ ṭhitattā santusitaṃ santusitattā na paritassati
aparitassaṃ paccattaññeva parinibbāyati . khīṇā jāti .pe.
Nāparaṃ itthattāyāti pajānātīti.
The Pali Tipitaka in Roman Character Volume 17 page 67-68.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=106&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=106&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=106&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=17&item=106&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=17&i=106
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6579
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6579
Contents of The Tipitaka Volume 17
http://84000.org/tipitaka/read/?index_17
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com