ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [247] Pheṇapiṇḍūpamaṃ rūpaṃ           vedanā pubbuḷūpamā
         marīcikūpamā saññā                 saṅkhārā kadalūpamā
         māyūpamañca viññāṇaṃ             desitādiccabandhunā 1-.
         Yathā 2- yathā nijjhāyati          yoniso upaparikkhati
         rittakaṃ tucchakaṃ hoti                yo naṃ passati yoniso.
         Imañca kāyaṃ ārabbha                bhūripaññena desitaṃ
         pahānaṃ 3- tiṇṇaṃ dhammānaṃ       rūpaṃ passatha chaḍḍitaṃ.
         Āyu usmā ca viññāṇaṃ           yadā kāyaṃ jahantimaṃ
         apaviṭṭho tadā seti                parabhattaṃ acetanaṃ.
         Etādisāyaṃ santāno             māyāyaṃ  bālalāpinī
         vadhako eko 4- akkhāto        sāro ettha na vijjati.
         Evaṃ khandhe avekkheyya              bhikkhu āraddhavīriyo
         divā vā yadi vā ratti 5-         sampajāno paṭissato.
         Pajahe 6- sabbasaṃyogaṃ             kareyya saraṇattano
         careyyādittasīsova                 patthayaṃ accutaṃ padanti.
@Footnote: 1 Yu. dīpitādiccabandhunā .  2 Po. yathā naṃ nijjhati .   3 Po. pahāsi. Ma. pahānā.
@4 Ma. esa. Yu. eso .  5 Ma. Yu. rattiṃ .   6 Ma. Yu. jaheyya.
     [248]   Sāvatthī  .  atha  kho  aññataro  bhikkhu  .pe.  ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  atthi  nu  kho  bhante
kiñci   rūpaṃ   yaṃ   rūpaṃ   niccaṃ   dhuvaṃ   sassataṃ  avipariṇāmadhammaṃ  sassatisamaṃ
tatheva   ṭhassati  .  atthi  nu  kho  bhante  kāci  vedanā  yā  vedanā
niccā   dhuvā   sassatā   avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassati .
Atthi   nu   kho   bhante   kāci   saññā   yā   saññā  .pe.  atthi
nu   kho  bhante  keci  saṅkhārā  ye  saṅkhārā  niccā  dhuvā  sassatā
avipariṇāmadhammā   sassatisamaṃ   tatheva  ṭhassanti  .  atthi  nu  kho  bhante
kiñci    viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ   tatheva   ṭhassatīti   .  natthi  kho  bhikkhu  kiñci  rūpaṃ  yaṃ  rūpaṃ
niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ   sassatisamaṃ   tatheva   ṭhassati  .
Natthi  kho  bhikkhu  kāci  vedanā  .  kāci  saññā  .  keci saṅkhārā.
Kiñci    viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ tatheva ṭhassati  1-.



             The Pali Tipitaka in Roman Character Volume 17 page 174-175. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=247&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=247&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=247&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=247&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7714              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7714              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :