ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [531]   Sāvatthī   .   catasso  imā  bhikkhave  supaṇṇayoniyo .
Katamā   catasso   .   aṇḍajā   supaṇṇā  jalābujā  supaṇṇā  saṃsedajā
supaṇṇā   upapātikā   supaṇṇā   .   tatra   bhikkhave  aṇḍajā  supaṇṇā
aṇḍaje   nāge  haranti  na  jalābuje  na  saṃsedaje  na  upapātike .
Tatra   bhikkhave   jalābujā   supaṇṇā  aṇḍaje  ca  jalābuje  ca  nāge
haranti   na   saṃsedaje   na   upapātike   .  tatra  bhikkhave  saṃsedajā
supaṇṇā   aṇḍaje   ca   jalābuje  ca  saṃsedaje  ca  nāge  haranti  na
upapātike   .   tatra   bhikkhave   upapātikā   supaṇṇā   aṇḍaje   ca
jalābuje  ca  saṃsedaje  ca  upapātike  ca  nāge  haranti  .  imā kho
bhikkhave catasso supaṇṇayoniyoti.
     [532]   Sāvatthī   .  aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   so   bhikkhu   bhagavantaṃ  etadavoca  ko  nu  kho  bhante
hetu   ko   paccayo   yena   midhekacco  kāyassa  bhedā  paraṃ  maraṇā
Aṇḍajānaṃ   supaṇṇānaṃ   sahabyataṃ   upapajjatīti   .   idha  bhikkhu  ekacco
kāyena   dvayakārī   hoti   vācāya  dvayakārī  manasā  dvayakārī  tassa
sutaṃ   hoti   aṇḍajā   supaṇṇā   dīghāyukā   vaṇṇavanto  sukhabahulāti .
Tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  paraṃ  maraṇā  aṇḍajānaṃ
supaṇṇānaṃ   sahabyataṃ   upapajjeyyanti   .   so   kāyassa   bhedā  paraṃ
maraṇā   aṇḍajānaṃ   supaṇṇānaṃ   sahabyataṃ   upapajjati  .  ayaṃ  kho  bhikkhu
hetu  ayaṃ  paccayo  yena  midhekacco  kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ
supaṇṇānaṃ sahabyataṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 305-306. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=531&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=531&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=531&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=531&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=531              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8393              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8393              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :