ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [154]   Dukkhassa   bhikkhave   samudayañca   atthaṅgamañca  desissāmi
taṃ   suṇātha   .   katamo   ca   bhikkhave  dukkhassa  samudayo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā     vedanā    vedanāpaccayā    taṇhā    ayaṃ    dukkhassa
Samudayo   .pe.   jivhañca   paṭicca   rase  ca  uppajjati  jivhāviññāṇaṃ
tiṇṇaṃ     saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā     ayaṃ     dukkhassa     samudayo    .pe.    manañca    paṭicca
dhamme     ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ    saṅgati    phasso
phassapaccayā   vedanā   vedanāpaccayā   taṇhā   .  ayaṃ  kho  bhikkhave
dukkhassa samudayo.
     [155]  Katamo  ca  bhikkhave  dukkhassa  atthaṅgamo  1- . Cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā      vedanā     vedanāpaccayā     taṇhā     tassāyeva
taṇhāya  asesavirāganirodhā  upādānanirodho  upādānanirodhā  bhavanirodho
bhavanirodhā     jātinirodho    jātinirodhā    jarāmaraṇaṃ    sokaparideva-
dukkhadomanassupāyāsā     nirujjhanti     .    evametassa    kevalassa
dukkhakkhandhassa   nirodho   hoti   .   ayaṃ   dukkhassa  atthaṅgamo  .pe.
Jivhañca    paṭicca    rase    ca    uppajjati    jivhāviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā    taṇhā
tassāyeva  taṇhāya  asesavirāganirodhā  upādānanirodho  upādānanirodhā
.pe.      ayaṃ      dukkhassa      atthaṅgamo      .pe.     manañca
paṭicca     dhamme    ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ    saṅgati
phasso    phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva
taṇhāya     asesavirāganirodhā     upādānanirodho     upādānanirodhā
@Footnote: 1 Yu. atthagamo. sabbattha īdisameva.
Bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā   nirujjhanti   .   evametassa  kevalassa
dukkhakkhandhassa    nirodho    hoti   .   ayaṃ   kho   bhikkhave   dukkhassa
atthaṅgamoti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 106-108. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=154&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=154&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=154&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=154&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=154              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=812              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=812              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :