ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [180]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Atha  kho  pañcasikho gandhabbaputto 1- yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ     aṭṭhāsi    .    ekamantaṃ
ṭhito   kho   pañcasikho   gandhabbaputto   bhagavantaṃ   etadavoca   ko  nu
kho   bhante   hetu  ko  paccayo  yena  midhekacce  sattā  diṭṭhe  va
dhamme   no   parinibbāyanti   .  ko  pana  bhante  hetu  ko  paccayo
yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti 2-.
     [181]  Santi  ca  3-  kho  pañcasikha  cakkhuviññeyyā  rūpā .pe.
Santi   kho   pañcasikha   manoviññeyyā   dhammā  iṭṭhā  kantā  manāpā
piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati   abhivadati
ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato   abhivadato   ajjhosāya
tiṭṭhato    tannissitaṃ    viññāṇaṃ    hoti   tadupadānaṃ   .   saupādāno
@Footnote: 1 Ma. gandhabbadevaputto .    2 Yu. itisaddo natthi .    3 Ma. Yu. casaddo natthi.
Pañcasikha   bhikkhu   no   parinibbāyati   .  ayaṃ  kho  pañcasikha  hetu  ayaṃ
paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti.
     [182]   Santi   ca   kho  pañcasikha  cakkhuviññeyyā  rūpā  iṭṭhā
kantā   manāpā   .pe.   santi   kho  pañcasikha  manoviññeyyā  dhammā
iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce
bhikkhu   nābhinandati  nābhivadati  nājjhosāya  tiṭṭhati  tassa  taṃ  anabhinandato
anabhivadato     anajjhosāya     tiṭṭhato     na    tannissitaṃ    viññāṇaṃ
hoti   na   tadupādānaṃ  .  anupādāno  pañcasikha  bhikkhu  parinibbāyati .
Ayaṃ   kho   pañcasikha   hetu   ayaṃ   paccayo   yena  midhekacce  sattā
diṭṭhe va dhamme parinibbāyantīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 129-130. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=180&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=180&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=180&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=180&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=180              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :