[295] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca
mahākoṭṭhiko bārāṇasiyaṃ viharanti isipatane migadāye . atha
kho āyasmā mahākoṭṭhiko sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmatā
sārīputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko
āyasmantaṃ sārīputtaṃ etadavoca kiṃ nu kho āvuso sārīputta cakkhu
rūpānaṃ saññojanaṃ rūpā cakkhussa saññojanaṃ .pe. jivhā rasānaṃ
saññojanaṃ rasā jivhāya saññojanaṃ .pe. mano dhammānaṃ saññojanaṃ
dhammā manassa saññojananti . na kho āvuso koṭṭhika cakkhu
rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na jivhā
rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha
tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . .pe.
Na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca
tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
[296] Seyyathāpi āvuso kāḷo ca balibaddo odāto ca
balibaddo ekena dāmena vā yottena vā saṃyuttā assu yo
nu kho evaṃ vadeyya kāḷo balibaddo odātassa balibaddassa
saññojanaṃ odāto balibaddo kāḷassa balibaddassa saññojananti
sammā nu kho so vadamāno vadeyyāti . no hetaṃ āvuso na kho
āvuso kāḷo balibaddo odātassa balibaddassa saññojanaṃ
napi odāto balibaddo kāḷassa balibaddassa saññojanaṃ yena
ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saññojanaṃ.
{296.1} Evameva kho āvuso na cakkhu rūpānaṃ saññojanaṃ
na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati
chandarāgo taṃ tattha saññojanaṃ .pe. na jivhā rasānaṃ saññojanaṃ .pe.
Na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca
tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
[297] Cakkhu vā āvuso rūpānaṃ saññojanaṃ abhavissa rūpā
vā cakkhussa saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha 1-
sammādukkhakkhayāya yasmā ca kho āvuso na cakkhu rūpānaṃ saññojanaṃ
na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati
chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati
@Footnote: 1 Ma. paññāyati.
Sammādukkhakkhayāya .pe. jivhā vā āvuso rasānaṃ saññojanaṃ
abhavissa rasā vā jivhāya saññojanaṃ nayidaṃ brahmacariyavāso
paññāyetha sammādukkhakkhayāya yasmā ca kho āvuso na jivhā
rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā
brahmacariyavāso paññāyati sammādukkhakkhayāya .pe. mano
vā āvuso dhammānaṃ saññojanaṃ abhavissa dhammā vā manassa
saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya
yasmā ca kho āvuso na mano dhammānaṃ saññojanaṃ na dhammā
manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati
chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso
paññāyati sammādukkhakkhayāya.
{297.1} Imināpetaṃ āvuso pariyāyena veditabbaṃ . yathā
na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca
tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ
.pe. na jivhā rasānaṃ saññojanaṃ .pe. na mano dhammānaṃ
saññojanaṃ na dhammā manassa saññojanaṃ . yañca tattha tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
[298] Saṃvijjati kho āvuso bhagavato cakkhu passati bhagavā
cakkhunā rūpaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā .
Saṃvijjati kho āvuso bhagavato sotaṃ suṇāti bhagavā sotena saddaṃ
Chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho
āvuso bhagavato ghānaṃ ghāyati bhagavā ghānena gandhaṃ chandarāgo
bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso
bhagavato jivhā sāyati bhagavā jivhāya rasaṃ chandarāgo bhagavato
natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato
kāyo phusati bhagavā kāyena phoṭṭhabbaṃ chandarāgo bhagavato
natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato
mano vijānāti 1- bhagavā manasā dhammaṃ chandarāgo bhagavato natthi
suvimuttacitto bhagavā.
{298.1} Iminā kho etaṃ āvuso pariyāyena veditabbaṃ .
Yathā na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ
yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha
saññojanaṃ . na sotaṃ . na ghānaṃ . na jivhā rasānaṃ saññojanaṃ
na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati
chandarāgo taṃ tattha saññojanaṃ . na kāyo . na mano dhammānaṃ
saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ
paṭicca uppajjati chandarāgo taṃ tattha saññojananti.
The Pali Tipitaka in Roman Character Volume 18 page 203-206.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=295&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=295&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=295&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=295&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=295
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1270
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1270
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com