ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [394]    Chayimā   bhikkhu   passaddhiyo   paṭhamajjhānaṃ   samāpannassa
vācā   paṭippassaddhā   hoti   dutiyajjhānaṃ   samāpannassa   vitakkavicārā
paṭippassaddhā       honti      tatiyajjhānaṃ      samāpannassa      pīti
paṭippassaddhā    hoti    catutthajjhānaṃ    samāpannassa    assāsapassāsā
Paṭippassaddhā     honti    saññāvedayitanirodhaṃ    samāpannassa    saññā
ca    vedanā   ca   paṭippassaddhā   honti   .   khīṇāsavassa   bhikkhuno
rāgo    paṭippassaddho   hoti   doso   paṭippassaddho   hoti   moho
paṭippassaddho hotīti. Paṭhamaṃ.
     [395]  Seyyathāpi  bhikkhave  ākāsepi  1- vividhā vātā vāyanti
puratthimāpi   vātā   vāyanti   pacchimāpi   vātā   vāyanti   uttarāpi
vātā    vāyanti    dakkhiṇāpi    vātā    vāyanti   sarajāpi   vātā
vāyanti   arajāpi   vātā   vāyanti   sītāpi  vātā  vāyanti  uṇhāpi
vātā    vāyanti    parittāpi   vātā   vāyanti   adhimattāpi   vātā
vāyanti   .   evameva  kho  bhikkhave  imasmiṃ  kāyasmiṃ  vividhā  vedanā
uppajjanti   sukhāpi   vedanā   uppajjati   dukkhāpi   vedanā  uppajjati
adukkhamasukhāpi vedanā uppajjatīti.



             The Pali Tipitaka in Roman Character Volume 18 page 269-270. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=394&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=394&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=394&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=394&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=394              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3061              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3061              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :