ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [440]  Imā  vedanāti  me  bhikkhave  pubbe ananussutesu dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko   udapādi   .   ayaṃ   vedanāsamudayoti   me  bhikkhave  pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā  udapādi
vijjā   udapādi   āloko   udapādi   .   ayaṃ    vedanāsamudayagāminī
paṭipadāti    me    bhikkhave    pubbe    ananussutesu   dhammesu   cakkhuṃ
udapādi    .pe.    āloko    udapādi   .   ayaṃ   vedanānirodhoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ  udapādi  .pe.
Āloko   udapādi  .  ayaṃ  vedanānirodhagāminī  paṭipadāti  me  bhikkhave
pubbe    ananussutesu    dhammesu   cakkhuṃ   udapādi   .pe.   āloko
udapādi  .  ayaṃ  vedanāya  assādoti  me  bhikkhave  pubbe ananussutesu
Dhammesu   .pe.   ayaṃ   vedanāya   ādīnavoti   me   bhikkhave  pubbe
ananussutesu   dhammesu   .pe.  idaṃ  vedanāya  nissaraṇanti  me  bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādīti. Pañcamaṃ.
     [441]   Atha   kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
.pe.   ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  katamā
nu  kho  bhante  vedanā  katamo  vedanāsamudayo katamā vedanāsamudayagāminī
paṭipadā    .pe.    ko    vedanāya    assādo    ko    ādīnavo
kiṃ   nissaraṇanti   .   tisso   imā   bhikkhave  vedanā  sukhā  vedanā
dukkhā   vedanā   adukkhamasukhā   vedanā   .   imā  vuccanti  bhikkhave
vedanā    .    phassasamudayā   vedanāsamudayo   taṇhāvedanāsamudayagāminī
paṭipadā    phassanirodhā    .pe.    yo    vedanāya    chandarāgavinayo
chandarāgappahānaṃ idaṃ vedanāya nissaraṇanti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 289-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=440&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=440&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=440&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=440&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=440              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :