[794] Atha kho vacchagotto paribbājako yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno
kho vacchagotto paribbājako bhagavantaṃ etadavoca kiṃ nu kho bho
gotama sassato lokoti . abyākataṃ kho etaṃ vaccha mayā sassato
lokoti .pe. kiṃ pana bho gotama neva hoti na na hoti
tathāgato paraṃ maraṇāti . etampi kho vaccha abyākataṃ mayā
neva hoti na na hoti tathāgato paraṃ maraṇāti . ko nu kho
bho gotama hetu ko paccayo yena aññatitthiyānaṃ paribbājakānaṃ
evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti sassato lokoti vā .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇāti vā . ko pana
bho gotama hetu ko paccayo yena bhoto gotamassa evaṃ
puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
[795] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato
samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā
@Footnote: 1 Ma. tamatthaṃ.
Attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ saṅkhāre
viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ
attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā
aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti
sassato lokoti vā .pe. neva hoti na na hoti tathāgato
paraṃ maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho
na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani
vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ attato samanupassati .pe.
Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati
na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na
viññāṇasmiṃ vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa
na evaṃ veyyākaraṇaṃ hoti sassato lokotipi .pe. neva hoti
na na hoti tathāgato paraṃ maraṇātipīti.
[796] Atha kho vacchagotto paribbājako uṭṭhāyāsanā
yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmatā
mahāmoggallānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto
paribbājako āyasmantaṃ mahāmoggallānaṃ etadavoca kiṃ nu kho
bho moggallāna sassato lokoti . abyākataṃ kho etaṃ vaccha
bhagavatā sassato lokoti .pe. kiṃ pana bho moggallāna
Neva hoti na na hoti tathāgato paraṃ maraṇāti . etampi kho
vaccha abyākataṃ bhagavatā neva hoti na na hoti tathāgato paraṃ
maraṇāti . ko nu kho bho moggallāna hetu ko paccayo
yena aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ
veyyākaraṇaṃ hoti sassato lokoti vā .pe. neva hoti
na na hoti tathāgato paraṃ maraṇāti vā . ko pana bho
moggallāna hetu ko paccayo yena samaṇassa gotamassa
evaṃ puṭṭhassa na evaṃ veyyākaraṇaṃ hoti sassato lokotipi
.pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
[797] Aññatitthiyā kho vaccha paribbājakā rūpaṃ attato
samanupassanti rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā
attānaṃ . vedanaṃ attato samanupassanti .pe. saññaṃ . saṅkhāre.
Viññāṇaṃ attato samanupassanti viññāṇavantaṃ vā attānaṃ
attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tasmā
aññatitthiyānaṃ paribbājakānaṃ evaṃ puṭṭhānaṃ evaṃ veyyākaraṇaṃ hoti
sassato lokoti vā .pe. neva hoti na na hoti tathāgato paraṃ
maraṇāti vā . tathāgato ca kho vaccha arahaṃ sammāsambuddho na
rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā
rūpaṃ na rūpasmiṃ vā attānaṃ . na vedanaṃ attato samanupassati .pe.
Na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na
Viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ
vā attānaṃ . tasmā tathāgatassa evaṃ puṭṭhassa na evaṃ
veyyākaraṇaṃ hoti sassato lokotipi asassato lokotipi antavā
lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ
aññaṃ sarīrantipi hoti tathāgato paraṃ maraṇātipi na hoti tathāgato
paraṃ maraṇātipi hoti ca na ca hoti tathāgato paraṃ maraṇātipi
neva hoti na na hoti tathāgato paraṃ maraṇātipīti.
[798] Acchariyaṃ bho moggallāna abbhutaṃ bho moggallāna
yattha hi nāma satthu ceva sāvakassa ca atthena attho byañjanena
byañjanaṃ saṃsandissati samessati na vihāyissati yadidaṃ aggapadasmiṃ .
Idānāhaṃ bho moggallāna samaṇaṃ gotamaṃ upasaṅkamitvā etamatthaṃ
apucchiṃ samaṇopi me gotamo etehi padehi etehi byañjanehi
etamatthaṃ byākāsi seyyathāpi bhavaṃ moggallāno . acchariyaṃ bho
moggallāna abbhutaṃ bho moggallāna yattha hi nāma satthu
ceva sāvakassa ca atthena attho byañjanena byañjanaṃ saṃsandissati
samessati na vihāyissati yadidaṃ aggapadasminti. Aṭṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 480-483.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=794&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=794&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=794&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=794&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=794
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com