ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [9]   Cakkhuṃ   bhikkhave   anattā   atītānāgataṃ  ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti   .pe.
Jivhā   anattā   atītānāgatā   ko   pana   vādo  paccuppannāya .
Evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītāya  jivhāya  anapekkho
hoti     anāgataṃ     jivhaṃ     nābhinandati    paccuppannāya    jivhāya
nibbidāya    virāgāya    nirodhāya    paṭipanno    hoti    .   kāyo
anattā   .pe.   mano   anattā   atītānāgato   ko   pana   vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
manasmiṃ   anapekkho   hoti   anāgataṃ   manaṃ   nābhinandati   paccuppannassa
manassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Navamaṃ.
     [10]   Rūpā   bhikkhave  aniccā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītesu
rūpesu   anapekkho   hoti   anāgate   rūpe  nābhinandati  paccuppannānaṃ
rūpānaṃ   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  saddā
gandhā   rasā   phoṭṭhabbā   dhammā   aniccā   atītānāgatā  ko  pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu   dhammesu   anapekkho   hoti   anāgate   dhamme   nābhinandati
paccuppannānaṃ    dhammānaṃ    nibbidāya   virāgāya   nirodhāya   paṭipanno
hotīti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 5-6. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=9&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=9&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=9&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=9&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=9              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :