ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1116]  Ye  hi  keci  bhikkhave  atītamaddhānaṃ bhikkhū āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā    upasampajja   vihariṃsu   sabbe   te   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
bhikkhū   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissanti   sabbe
te   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā  .  ye  hi  keci
bhikkhave  etarahi  bhikkhū  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
Diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharanti  sabbe
te  catunnaṃ  iddhipādānaṃ  bhāvitattā  bahulīkatattā  .  katamesaṃ  catunnaṃ.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti.
     [1117]   Ye   hi  keci  bhikkhave  atītamaddhānaṃ  bhikkhū  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā   upasampajja   vihariṃsu   sabbe   te   imesaṃyeva
catunnaṃ   iddhipādānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi   keci
bhikkhave   anāgatamaddhānaṃ   bhikkhū   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharissanti   sabbe   te   imesaṃyeva   catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā   .   ye   hi   keci   bhikkhave  etarahi  bhikkhū  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja   viharanti   sabbe   te   imesaṃyeva
catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.
     [1118]  Cattārome  bhikkhave  iddhipādā  .  katame cattāro.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ   bhāveti   .   ime  kho  bhikkhave  cattāro  iddhipādā .
Imesaṃ   kho   bhikkhave   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
tathāgato arahaṃ sammāsambuddhoti vuccatīti.
     [1119]    Ayaṃ   chandasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    chandasamādhipadhānasaṅkhārasamannāgato    iddhipādo
bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     [1120]    Ayaṃ   viriyasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    viriyasamādhipadhānasaṅkhārasamannāgato    iddhipādo
bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     [1121]    Ayaṃ   cittasamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe  ananussutesu  dhammesu  1-  cakkhuṃ  udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    cittasamādhipadhānasaṅkhārasamannāgato    iddhipādo
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādi.
     [1122]   Ayaṃ   vīmaṃsāsamādhipadhānasaṅkhārasamannāgato   iddhipādoti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi   paññā   udapādi   vijjā   udapādi   āloko   udapādi .
So    kho    panāyaṃ    vīmaṃsāsamādhipadhānasaṅkhārasamannāgato   iddhipādo
bhāvetabboti   me   bhikkhave   .   bhāvitoti   me   bhikkhave   pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi vijjā udapādi āloko udapādīti



             The Pali Tipitaka in Roman Character Volume 19 page 329-332. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1116&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1116&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1116&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1116&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1116              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :