[1172] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi hutvā bahudhā ahesuṃ
bahudhāpi hutvā eko ahesuṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ
tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu seyyathāpi ākāse
paṭhaviyaṃpi ummujjanimmujjaṃ akaṃsu seyyathāpi udake udakepi
abhijjamāne agamaṃsu seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena
kamiṃsu seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike
evaṃmahānubhāve pāṇinā parāmasiṃsu 1- parimajjiṃsu yāva brahmalokāpi
kāyena vasaṃ vattesuṃ . sabbe te catunnaṃ iddhipādānaṃ bhāvitattā
bahulīkatattā.
{1172.1} Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā
vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosanti 2- ekopi
hutvā bahudhā bhavissanti bahudhāpi hutvā eko bhavissanti āvibhāvaṃ
tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā
@Footnote: 1 Ma. Yu. parimasiṃsu. 2 Ma. Yu. paccanubhossanti.
Gamissanti seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ karissanti
seyyathāpi udake udakepi abhijjamāne gamissanti seyyathāpi paṭhaviyaṃ
ākāsepi pallaṅkena gamissanti seyyathāpi pakkhī sakuṇo imepi
candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasissanti 1-
parimajjissanti yāva brahmalokāpi kāyena vasaṃ vattessanti .
Sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
{1172.2} Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā
vā anekavihitaṃ iddhividhaṃ paccanubhonti ekopi hutvā bahudhā honti
bahudhāpi hutvā eko honti āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ
tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse paṭhaviyaṃpi
ummujjanimmujjaṃ karonti seyyathāpi udake udakepi abhijjamāne
gacchanti seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena kamanti seyyathāpi
pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve
pāṇinā parāmasanti 2- parimajjanti yāva brahmalokāpi kāyena vasaṃ
vattenti . sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.
Katamesaṃ catunnaṃ . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhāra-
samannāgataṃ iddhipādaṃ bhāveti.
[1173] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ ekopi hutvā bahudhā ahesuṃ
@Footnote: 1 Ma. Yu. parimasissanti. 2 Ma. Yu. parimasanti.
.pe. Yāva brahmalokāpi kāyena vasaṃ vattesuṃ . sabbe
te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā .
Ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā
vā anekavihitaṃ iddhividhaṃ paccanubhossanti ekopi hutvā bahudhā
bhavissanti .pe. yāva brahmalokāpi kāyena vasaṃ vattessanti 1-.
Sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā .
Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ
iddhividhaṃ paccanubhonti ekopi hutvā bahudhā honti .pe. yāva
brahmalokāpi kāyena vasaṃ vattenti . sabbe te imesaṃyeva catunnaṃ
iddhipādānaṃ bhāvitattā bahulīkatattāti.
The Pali Tipitaka in Roman Character Volume 19 page 352-354.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1172&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1172&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1172&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1172&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1172
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com