[1485] Ekaṃ samayaṃ āyasmā ca sārīputto āyasmā ca
ānando sāvatthiyaṃ viharanti jetavane anāthapiṇḍikassa ārāme .
Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yena āyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā
ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto
@Footnote: 1 Ma. Yu. paññāpemi.
Āyasmantaṃ ānandaṃ etadavoca katinaṃ nu kho āvuso ānanda
dhammānaṃ pahānā katinaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā
bhagavatā byākatā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
[1486] Catunnaṃ kho āvuso dhammānaṃ pahānā catunnaṃ dhammānaṃ
samannāgamanahetu evamayaṃ pajā bhagavatā byākatā sotāpannā
avinipātadhammā niyatā sambodhiparāyanāti . katamesaṃ catunnaṃ .
Yathārūpena kho āvuso buddhe appasādena samannāgato
assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapajjati tathārūpassa buddhe appasādo
na hoti . yathārūpena ca kho āvuso buddhe aveccappasādena
samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ
saggaṃ lokaṃ upapajjati tathārūpassa buddhe aveccappasādo hoti
itipi so bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti.
[1487] Yathārūpena [1]- kho āvuso dhamme appasādena
samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa dhamme appasādo
na hoti . yathārūpena ca kho āvuso dhamme aveccappasādena
samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ
saggaṃ lokaṃ upapajjati tathārūpassa dhamme aveccappasādo
@Footnote: 1 Ma. ca.
Hoti svākkhāto bhagavatā dhammo .pe.
[1488] Yathārūpena kho āvuso saṅghe appasādena
samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjati tathārūpassa saṅghe appasādo
na hoti . yathārūpena ca kho āvuso saṅghe aveccappasādena
samannāgato sutavā ariyasāvako kāyassa bhedā paraṃ maraṇā sugatiṃ
saggaṃ lokaṃ upapajjati tathārūpassa saṅghe aveccappasādo hoti
supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ
lokassāti.
[1489] Yathārūpena kho āvuso dussīlyena samannāgato assutavā
puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapajjati tathārūpassa dussīlyaṃ 1- na hoti . yathārūpehi ca kho
āvuso ariyakantehi sīlehi samannāgato [2]- ariyasāvako kāyassa bhedā
paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati tathārūpānissa ariyakantāni
sīlāni honti akkhaṇḍāni .pe. Samādhisaṃvattanikāni.
[1490] Imesaṃ kho āvuso catunnaṃ dhammānaṃ pahānā imesaṃ
catunnaṃ dhammānaṃ samannāgamanahetu evamayaṃ pajā bhagavatā byākatā
sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
The Pali Tipitaka in Roman Character Volume 19 page 453-455.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1485&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1485&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1485&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1485&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1485
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]