![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
![]() |
![]() |
[455] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yo evaṃ bhāvito bahulīkato saññojaniyānaṃ dhammānaṃ pahānāya saṃvattati yathayidaṃ bhikkhave satta bojjhaṅgā . katame satta . satisambojjhaṅgo .pe. Upekkhāsambojjhaṅgo. [456] Kathaṃ bhāvitā ca bhikkhave satta bojjhaṅgā kathaṃ bahulīkatā saññojaniyānaṃ dhammānaṃ pahānāya saṃvattanti . idha bhikkhave bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ bhāvitā kho bhikkhave satta bojjhaṅgā evaṃ bahulīkatā saññojaniyānaṃ dhammānaṃ pahānāya saṃvattanti. [457] Katame ca bhikkhave saññojaniyā dhammā . Cakkhuṃ bhikkhave saññojaniyo dhammo etthete uppajjanti saññojanavinibandhā ajjhosānā sotaṃ ghānaṃ jivhā saññojaniyo dhammo etthete uppajjanti saññojanavinibandhā ajjhosānā .pe. mano saññojaniyo dhammo etthete uppajjanti saññojanavinibandhā ajjhosānā . Ime vuccanti bhikkhave saññojaniyā dhammāti.The Pali Tipitaka in Roman Character Volume 19 page 125-126. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=455&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=455&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=455&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=455&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=455 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4722 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4722 Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]