ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [157]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso  pavāsaṃ  gacchanto  pajāpatiṃ  etadavoca  suttaṃ  dhārayitvā  amukassa
tantavāyassa   dehi   cīvaraṃ  vāyāpetvā  nikkhipāhi  1-  āgato  ayyaṃ
upanandaṃ    cīvarena    acchādessāmīti   .   assosi   kho   aññataro
piṇḍacāriko    bhikkhu   tassa   purisassa   imaṃ   vācaṃ   bhāsamānassa  .
Athakho   so   bhikkhu   yenāyasmā   upanando   sakyaputto  tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   upanandaṃ   sakyaputtaṃ  etadavoca  mahāpuññosi
tvaṃ   āvuso   upananda   amukasmiṃ   okāse  aññataro  puriso  pavāsaṃ
gacchanto   pajāpatiṃ   etadavoca  suttaṃ  dhārayitvā  amukassa  tantavāyassa
dehi   cīvaraṃ   vāyāpetvā  nikkhipāhi  āgato  ayyaṃ  upanandaṃ  cīvarena
acchādessāmīti  .  atthāvuso  maṃ so upaṭṭhākoti. Sopi kho tantavāyo
āyasmato  upanandassa  sakyaputtassa  upaṭṭhāko  hoti . Athakho āyasmā
upanando   sakyaputto  yena  so  tantavāyo  tenupasaṅkami  upasaṅkamitvā
taṃ  2-  tantavāyaṃ  etadavoca  idaṃ  kho  āvuso  cīvaraṃ  maṃ uddissa vīyati
āyatañca    karohi    vitthatañca    appitañca    suvītañca   suppavāyitañca
@Footnote: 1 Ma. Yu. nikkhipa. evamuparipi .  2 Ma. Yu. ayaṃ pāṭho natthi.
Suvilekhitañca   suvitacchitañca   karohīti  .  ete  kho  me  bhante  suttaṃ
dhārayitvā   adaṃsu   iminā   suttena  cīvaraṃ  vināhīti  na  bhante  sakkā
āyataṃ   vā   vitthataṃ   vā  appitaṃ  vā  kātuṃ  sakkā  ca  kho  bhante
suvītañca    suppavāyitañca    suvilekhitañca    suvitacchitañca    kātunti  .
Iṅgha    tvaṃ   āvuso   āyatañca   karohi   vitthatañca   appitañca   na
tena suttena paṭibaddhaṃ bhavissatīti.
     {157.1}   Athakho   so   tantavāyo   yathāābhataṃ  suttaṃ  tante
upanetvā   yena   sā   itthī   tenupasaṅkami   upasaṅkamitvā  taṃ  itthiṃ
etadavoca  suttena  ayye  atthoti  .  nanu  tvaṃ  ayya 1- mayā vutto
iminā  suttena  cīvaraṃ  vināhīti  .  saccāhaṃ  ayye  tayā  vutto iminā
suttena   cīvaraṃ   vināhīti   apica  maṃ  ayyo  upanando  evamāha  iṅgha
tvaṃ    āvuso   āyatañca   karohi   vitthatañca   appitañca   na   tena
suttena   paṭibaddhaṃ   bhavissatīti   .   athakho   sā   itthī   yattakaññeva
suttaṃ paṭhamaṃ adāsi tattakaṃ pacchā adāsi.
     {157.2}   Assosi   kho   āyasmā  upanando  sakyaputto  so
kira   puriso   pavāsato   āgatoti   .   athakho   āyasmā  upanando
sakyaputto   yena   tassa   purisassa  nivesanaṃ  tenupasaṅkami  upasaṅkamitvā
paññatte    āsane   nisīdi   .   athakho   so   puriso   yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ    sakyaputtaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
@Footnote: 1 Ma. Yu. ayyo.
Nisinno  kho  so  puriso  pajāpatiṃ  etadavoca  vāyāpitaṃ  1- cīvaranti.
Āma  ayya  vāyāpitaṃ  2-  cīvaranti  .  āhara  ayyaṃ  upanandaṃ  cīvarena
acchādessāmīti   .   athakho  sā  itthī  taṃ  cīvaraṃ  nīharitvā  sāmikassa
datvā   etamatthaṃ   ārocesi   .   athakho   so   puriso  āyasmato
upanandassa   sakyaputtassa   taṃ   3-   cīvaraṃ   datvā   ujjhāyati   khīyati
vipāceti   mahicchā   ime   samaṇā   sakyaputtiyā   asantuṭṭhā   nayime
sukarā  cīvarena  acchādetuṃ  kathaṃ  hi  nāma  ayyo  upanando mayā pubbe
appavārito tantavāye 4- upasaṅkamitvā cīvare vikappaṃ āpajjissatīti.
     {157.3}  Assosuṃ  kho  bhikkhū tassa purisassa ujjhāyantassa khīyantassa
vipācentassa  .  ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti   kathaṃ   hi   nāma   āyasmā   upanando  sakyaputto  pubbe
appavārito    gahapatikassa   tantavāye   upasaṅkamitvā   cīvare   vikappaṃ
āpajjissatīti  .  athakho  te  bhikkhū  bhagavato etamatthaṃ ārocesuṃ. Saccaṃ
kira    tvaṃ    upananda   pubbe   appavārito   gahapatikassa   tantavāye
upasaṅkamitvā   cīvare   vikappaṃ   āpajjasīti  5-  .  saccaṃ  bhagavāti .
Ñātako   te   upananda   aññātakoti   .   aññātako   bhagavāti  .
Aññātako    moghapurisa    aññātakassa    na    jānāti   paṭirūpaṃ   vā
appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ moghapurisa pubbe
@Footnote: 1-2 Ma. Yu. vītaṃ taṃ .  3 Ma. Yu. ayaṃ pāṭho natthi .  4 Yu. gahapatikassa
@tantavāye .  5 Ma. Yu. āpajjīti.
Appavārito    aññātakassa    gahapatikassa    tantavāye    upasaṅkamitvā
cīvare    vikappaṃ    āpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {157.4}  bhikkhuṃ  paneva  uddissa  aññātako  gahapati vā gahapatānī
vā  tantavāyehi cīvaraṃ vāyāpeyya. Tatra ce so bhikkhu pubbe appavārito
tantavāye  upasaṅkamitvā  cīvare  vikappaṃ āpajjeyya idaṃ kho āvuso cīvaraṃ
maṃ   uddissa   vīyati   āyatañca   karotha   vitthatañca  appitañca  suvītañca
suppavāyitañca   suvilekhitañca   suvitacchitañca   karotha   appevanāma  mayampi
āyasmantānaṃ   kiñcimattaṃ   anupadajjeyyāmāti   .   evañca  so  bhikkhu
vatvā    kiñcimattaṃ    anupadajjeyya   1-   antamaso   piṇḍapātamattampi
nissaggiyaṃ pācittiyanti.
     [158]   Bhikkhuṃ  paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
katvā   bhikkhuṃ   acchādetukāmo   .   aññātako   nāma  mātito  vā
pitito   vā   yāva   sattamā   pitāmahayugā   asambaddho   .   gahapati
nāma   yo   koci   agāraṃ  ajjhāvasati  .  gahapatānī  nāma  yā  kāci
agāraṃ   ajjhāvasati   .   tantavāyehīti   pesakārehi   .  cīvaraṃ  nāma
channaṃ   cīvarānaṃ   aññataraṃ   cīvaraṃ  vikappanupagaṃ  pacchimaṃ  .  vāyāpeyyāti
vināpeti   .   tatra  ce  so  bhikkhūti  yaṃ  bhikkhuṃ  uddissa  cīvaraṃ  vīyati
@Footnote: 1 anuppadajjeyyāti amhākaṃ mati.
So  bhikkhu  .  pubbe appavāritoti pubbe avutto hoti kīdisena te bhante
cīvarena  attho  kīdisaṃ  te  cīvaraṃ vāyāpemīti. Tantavāye upasaṅkamitvāti
gharaṃ  gantvā  yattha  katthaci  upasaṅkamitvā . Cīvare vikappaṃ āpajjeyyāti
idaṃ  kho  āvuso  cīvaraṃ  maṃ  uddissa  vīyati  āyatañca  karotha  vitthatañca
appitañca   suvītañca   suppavāyitañca   suvilekhitañca   suvitacchitañca   karotha
appevanāma mayampi āyasmantānaṃ  kiñcimattaṃ anupadajjeyyāmāti.
     {158.1}   Evañca   so  bhikkhu  vatvā  kiñcimattaṃ  anupadajjeyya
antamaso    piṇḍapātamattampīti    piṇḍapāto    nāma    yāgupi   bhattaṃpi
khādanīyaṃpi    cuṇṇapiṇḍopi    dantakaṭṭhaṃpi   dasikasuttaṃpi   antamaso   dhammaṃpi
bhaṇati  .  tassa  vacanena  āyataṃ  vā vitthataṃ vā appitaṃ vā karoti payoge
dukkaṭaṃ   paṭilābhena   nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa
vā  puggalassa  vā  .  evañca  pana  bhikkhave  nissajjitabbaṃ  .pe.  idaṃ
me    bhante   cīvaraṃ   pubbe   appavārito   aññātakassa   gahapatikassa
tantavāye   upasaṅkamitvā   cīvare   vikappaṃ   āpannaṃ  nissaggiyaṃ  imāhaṃ
saṅghassa   nissajjāmīti   .pe.   dadeyyāti   .pe.  dadeyyunti  .pe.
Āyasmato dammīti.
     [159]     Aññātake    aññātakasaññī    pubbe    appavārito
gahapatikassa  tantavāye  upasaṅkamitvā  cīvare  vikappaṃ  āpajjati  nissaggiyaṃ
pācittiyaṃ   .   aññātake   vematiko   pubbe  appavārito  gahapatikassa
Tantavāye    upasaṅkamitvā    cīvare    vikappaṃ    āpajjati   nissaggiyaṃ
pācittiyaṃ     .     aññātake    ñātakasaññī    pubbe    appavārito
gahapatikassa    tantavāye    upasaṅkamitvā    cīvare   vikappaṃ   āpajjati
nissaggiyaṃ     pācittiyaṃ     .     ñātake    aññātakasaññī    āpatti
dukkaṭassa   .   ñātake   vematiko   āpatti   dukkaṭassa   .  ñātake
ñātakasaññī anāpatti.
     [160]     Anāpatti    ñātakānaṃ    pavāritānaṃ    aññassatthāya
attano    dhanena    mahagghaṃ    vāyāpetukāmassa   appagghaṃ   vāyāpeti
ummattakassa ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                            -------



             The Pali Tipitaka in Roman Character Volume 2 page 135-140. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=157&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=157&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=157&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=157&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=157              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5771              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5771              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :