ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [157]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
puriso  pavāsaṃ  gacchanto  pajāpatiṃ  etadavoca  suttaṃ  dhārayitvā  amukassa
tantavāyassa   dehi   cīvaraṃ  vāyāpetvā  nikkhipāhi  1-  āgato  ayyaṃ
upanandaṃ    cīvarena    acchādessāmīti   .   assosi   kho   aññataro
piṇḍacāriko    bhikkhu   tassa   purisassa   imaṃ   vācaṃ   bhāsamānassa  .
Athakho   so   bhikkhu   yenāyasmā   upanando   sakyaputto  tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   upanandaṃ   sakyaputtaṃ  etadavoca  mahāpuññosi
tvaṃ   āvuso   upananda   amukasmiṃ   okāse  aññataro  puriso  pavāsaṃ
gacchanto   pajāpatiṃ   etadavoca  suttaṃ  dhārayitvā  amukassa  tantavāyassa
dehi   cīvaraṃ   vāyāpetvā  nikkhipāhi  āgato  ayyaṃ  upanandaṃ  cīvarena
acchādessāmīti  .  atthāvuso  maṃ so upaṭṭhākoti. Sopi kho tantavāyo
āyasmato  upanandassa  sakyaputtassa  upaṭṭhāko  hoti . Athakho āyasmā
upanando   sakyaputto  yena  so  tantavāyo  tenupasaṅkami  upasaṅkamitvā
taṃ  2-  tantavāyaṃ  etadavoca  idaṃ  kho  āvuso  cīvaraṃ  maṃ uddissa vīyati
āyatañca    karohi    vitthatañca    appitañca    suvītañca   suppavāyitañca
@Footnote: 1 Ma. Yu. nikkhipa. evamuparipi .  2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page136.

Suvilekhitañca suvitacchitañca karohīti . ete kho me bhante suttaṃ dhārayitvā adaṃsu iminā suttena cīvaraṃ vināhīti na bhante sakkā āyataṃ vā vitthataṃ vā appitaṃ vā kātuṃ sakkā ca kho bhante suvītañca suppavāyitañca suvilekhitañca suvitacchitañca kātunti . Iṅgha tvaṃ āvuso āyatañca karohi vitthatañca appitañca na tena suttena paṭibaddhaṃ bhavissatīti. {157.1} Athakho so tantavāyo yathāābhataṃ suttaṃ tante upanetvā yena sā itthī tenupasaṅkami upasaṅkamitvā taṃ itthiṃ etadavoca suttena ayye atthoti . nanu tvaṃ ayya 1- mayā vutto iminā suttena cīvaraṃ vināhīti . saccāhaṃ ayye tayā vutto iminā suttena cīvaraṃ vināhīti apica maṃ ayyo upanando evamāha iṅgha tvaṃ āvuso āyatañca karohi vitthatañca appitañca na tena suttena paṭibaddhaṃ bhavissatīti . athakho sā itthī yattakaññeva suttaṃ paṭhamaṃ adāsi tattakaṃ pacchā adāsi. {157.2} Assosi kho āyasmā upanando sakyaputto so kira puriso pavāsato āgatoti . athakho āyasmā upanando sakyaputto yena tassa purisassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho so puriso yenāyasmā upanando sakyaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ @Footnote: 1 Ma. Yu. ayyo.

--------------------------------------------------------------------------------------------- page137.

Nisinno kho so puriso pajāpatiṃ etadavoca vāyāpitaṃ 1- cīvaranti. Āma ayya vāyāpitaṃ 2- cīvaranti . āhara ayyaṃ upanandaṃ cīvarena acchādessāmīti . athakho sā itthī taṃ cīvaraṃ nīharitvā sāmikassa datvā etamatthaṃ ārocesi . athakho so puriso āyasmato upanandassa sakyaputtassa taṃ 3- cīvaraṃ datvā ujjhāyati khīyati vipāceti mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā nayime sukarā cīvarena acchādetuṃ kathaṃ hi nāma ayyo upanando mayā pubbe appavārito tantavāye 4- upasaṅkamitvā cīvare vikappaṃ āpajjissatīti. {157.3} Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjasīti 5- . saccaṃ bhagavāti . Ñātako te upananda aññātakoti . aññātako bhagavāti . Aññātako moghapurisa aññātakassa na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa pubbe @Footnote: 1-2 Ma. Yu. vītaṃ taṃ . 3 Ma. Yu. ayaṃ pāṭho natthi . 4 Yu. gahapatikassa @tantavāye . 5 Ma. Yu. āpajjīti.

--------------------------------------------------------------------------------------------- page138.

Appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {157.4} bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya. Tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya idaṃ kho āvuso cīvaraṃ maṃ uddissa vīyati āyatañca karotha vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmāti . evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya 1- antamaso piṇḍapātamattampi nissaggiyaṃ pācittiyanti. [158] Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ katvā bhikkhuṃ acchādetukāmo . aññātako nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho . gahapati nāma yo koci agāraṃ ajjhāvasati . gahapatānī nāma yā kāci agāraṃ ajjhāvasati . tantavāyehīti pesakārehi . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . vāyāpeyyāti vināpeti . tatra ce so bhikkhūti yaṃ bhikkhuṃ uddissa cīvaraṃ vīyati @Footnote: 1 anuppadajjeyyāti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page139.

So bhikkhu . pubbe appavāritoti pubbe avutto hoti kīdisena te bhante cīvarena attho kīdisaṃ te cīvaraṃ vāyāpemīti. Tantavāye upasaṅkamitvāti gharaṃ gantvā yattha katthaci upasaṅkamitvā . Cīvare vikappaṃ āpajjeyyāti idaṃ kho āvuso cīvaraṃ maṃ uddissa vīyati āyatañca karotha vitthatañca appitañca suvītañca suppavāyitañca suvilekhitañca suvitacchitañca karotha appevanāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmāti. {158.1} Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampīti piṇḍapāto nāma yāgupi bhattaṃpi khādanīyaṃpi cuṇṇapiṇḍopi dantakaṭṭhaṃpi dasikasuttaṃpi antamaso dhammaṃpi bhaṇati . tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā karoti payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante cīvaraṃ pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Āyasmato dammīti. [159] Aññātake aññātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati nissaggiyaṃ pācittiyaṃ . aññātake vematiko pubbe appavārito gahapatikassa

--------------------------------------------------------------------------------------------- page140.

Tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati nissaggiyaṃ pācittiyaṃ . aññātake ñātakasaññī pubbe appavārito gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjati nissaggiyaṃ pācittiyaṃ . ñātake aññātakasaññī āpatti dukkaṭassa . ñātake vematiko āpatti dukkaṭassa . ñātake ñātakasaññī anāpatti. [160] Anāpatti ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena mahagghaṃ vāyāpetukāmassa appagghaṃ vāyāpeti ummattakassa ādikammikassāti. Sattamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page141.

Aṭṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 135-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=157&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=157&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=157&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=157&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=157              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5771              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5771              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :