ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Aṭṭhamasikkhāpadaṃ
     [562]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  rājā  pasenadi
kosalo   senāya   abbhuyyāto   hoti   .  chabbaggiyā  bhikkhū  uyyuttaṃ
senaṃ   dassanāya   agamaṃsu   .   addasā  kho  rājā  pasenadi  kosalo
chabbaggiye   bhikkhū   dūrato   va   āgacchante  disvāna  pakkosāpetvā
etadavoca   kissa   tumhe   bhante   āgatatthāti  .  mahārājānaṃ  mayaṃ
daṭṭhukāmāti   .   kiṃ   bhante   maṃ  diṭṭhena  yuddhābhinandinaṃ  nanu  bhagavā
passitabboti   .   manussā   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi
nāma   samaṇā   sakyaputtiyā   uyyuttaṃ   senaṃ   dassanāya  āgacchissanti
amhākampi    alābhā    amhākampi    dulladdhaṃ   ye   mayaṃ   ājīvassa
hetu puttadārassa kāraṇā senāya āgacchāmāti.
     {562.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
uyyuttaṃ   senaṃ   dassanāya   gacchissantīti   .pe.   saccaṃ   kira  tumhe
bhikkhave   uyyuttaṃ   senaṃ   dassanāya   gacchathāti  .  saccaṃ  bhagavāti .
Vigarahi    buddho    bhagavā    kathaṃ    hi    nāma   tumhe   moghapurisā
uyyuttaṃ     senaṃ     dassanāya     gacchissatha     netaṃ     moghapurisā
appasannānaṃ     vā     pasādāya    pasannānaṃ    vā    bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {562.2}   yo   pana  bhikkhu  uyyuttaṃ  senaṃ  dassanāya  gaccheyya
pācittiyanti.
     {562.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [563]   Tena   kho  pana  samayena  aññatarassa  bhikkhuno  mātulo
senāya   gilāno  hoti  .  so  tassa  bhikkhuno  santike  dūtaṃ  pāhesi
ahaṃ   hi   senāya   gilāno   āgacchatu  bhaddanto  icchāmi  bhaddantassa
āgatanti   .   athakho   tassa   bhikkhuno   etadahosi   bhagavā   bhikkhūnaṃ
sikkhāpadaṃ    paññattaṃ    na    uyyuttaṃ    senaṃ    dassāya   gantabbanti
ayañca  me  mātulo  senāya  gilāno  kathaṃ nu kho mayā paṭipajjitabbanti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave   tathārūpapaccayā   senaṃ   gantuṃ   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {563.1}   yo   pana  bhikkhu  uyyuttaṃ  senaṃ  dassanāya  gaccheyya
aññatra tathārūpapaccayā pācittiyanti.
     [564]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe  adhippeto  bhikkhūti  .  uyyuttā  nāma  senā gāmato nikkhamitvā
niviṭṭhā  vā  hoti  payātā  vā  .  senā  nāma  hatthī  assā  rathā
patti    1-    .   dvādasapuriso   hatthī   .   tipuriso   asso  .
Catupuriso    ratho    .    cattāro    purisā   sarahatthā   patti  .
Dassanāya    gacchati    āpatti   dukkaṭassa   .   yattha   ṭhito   passati
@Footnote: 1 Ma. pattī.
Āpatti   pācittiyassa   .   dassanūpacāraṃ   vijahitvā   punappunaṃ   passati
āpatti    pācittiyassa    .    aññatra    tathārūpapaccayāti   ṭhapetvā
tathārūpapaccayaṃ.
     [565]    Uyyutte   uyyuttasaññī   dassanāya   gacchati   aññatra
tathārūpapaccayā    āpatti    pācittiyassa    .    uyyutte   vematiko
dassanāya   gacchati   aññatra   tathārūpapaccayā   āpatti  pācittiyassa .
Uyyutte   anuyyuttasaññī   dassanāya   gacchati   aññatra   tathārūpapaccayā
āpatti pācittiyassa.
     {565.1}   Ekamekaṃ   dassanāya   gacchati  āpatti  dukkaṭassa .
Yattha   ṭhito   passati   āpatti   dukkaṭassa   .  dassanūpacāraṃ  vijahitvā
punappunaṃ    passati   āpatti   dukkaṭassa   .   anuyyutte   uyyuttasaññī
āpatti   dukkaṭassa   .   anuyyutte   vematiko  āpatti  dukkaṭassa .
Anuyyutte anuyyuttasaññī anāpatti.
     [566]   Anāpatti   ārāme   ṭhito  passati  bhikkhussa  ṭhitokāsaṃ
vā   nisinnokāsaṃ   vā   nipannokāsaṃ  vā  āgacchati  paṭipathaṃ  gacchanto
passati tathārūpapaccayā āpadāsu ummattakassa ādikammikassāti.
                   Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 2 page 374-376. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=562&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=562&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=562&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=562&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=562              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9467              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9467              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :