Sattamasikkhāpadaṃ
[658] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro bhikkhu
kosalesu janapadesu sāvatthiṃ gacchanto aññatarena gāmadvārena
atikkamati . aññatarā itthī sāmikena saha bhaṇḍitvā gāmato
nikkhamitvā taṃ bhikkhuṃ passitvā etadavoca kahaṃ bhante ayyo
gamissatīti . sāvatthiṃ kho ahaṃ bhagini gamissāmīti . ahaṃ ayyena
saddhiṃ gamissāmīti . eyyāsi bhaginīti . athakho tassā itthiyā
sāmiko gāmato nikkhamitvā manusse pucchi apayyā evarūpaṃ 1-
itthiṃ passeyyāthāti. Esayya 2- pabbajitena saha gacchatīti.
{658.1} Athakho so puriso anubandhitvā taṃ bhikkhuṃ gahetvā
ākoṭetvā muñci . athakho so bhikkhu aññatarasmiṃ rukkhamūle
padhūpento nisīdi . athakho sā itthī taṃ purisaṃ etadavoca nāyya so
bhikkhu maṃ nippādesi apica ahameva tena bhikkhunā saddhiṃ gacchāmi
akārako so bhikkhu gaccha naṃ khamāpehīti . athakho so puriso taṃ bhikkhuṃ
khamāpesi . athakho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ
ārocesi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti
vipācenti kathaṃ hi nāma bhikkhu mātugāmena saddhiṃ saṃvidhāya
ekaddhānamaggaṃ paṭipajjissatīti .pe. saccaṃ kira tvaṃ bhikkhu
@Footnote: 1 Ma. apāyyo evarūpiṃ . 2 Ma. esāyyo. evamīdisesu padesu.
Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjasīti . saccaṃ
bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa
mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjissasi netaṃ
moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{658.2} yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjeyya antamaso gāmantarampi pācittiyanti.
[659] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī
na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ ājānituṃ . saddhinti ekato . saṃvidhāyāti
gacchāma bhagini gacchāma ayya gacchāma ayya gacchāma bhagini ajja
vā hiyyo vā pare vā gacchāmāti saṃvidahati āpatti dukkaṭassa .
Antamaso gāmantarampīti kukkuṭasampāte gāme gāmantare
gāmantare āpatti pācittiyassa . agāmake araññe aḍḍhayojane
aḍḍhayojane āpatti pācittiyassa.
[660] Mātugāme mātugāmasaññī saṃvidhāya ekaddhānamaggaṃ
paṭipajjati antamaso gāmantarampi āpatti pācittiyassa .
Mātugāme vematiko saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso
gāmantarampi āpatti pācittiyassa . mātugāme amātugāmasaññī
Saṃvidhāya ekaddhānamaggaṃ paṭipajjati antamaso gāmantarampi āpatti
pācittiyassa . bhikkhu saṃvidahati mātugāmo na saṃvidahati āpatti
dukkaṭassa . yakkhiyā vā petiyā vā paṇḍakena vā tiracchānagata-
manussaviggahitthiyā vā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjati
antamaso gāmantarampi āpatti dukkaṭassa . amātugāme
mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko
āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.
[661] Anāpatti asaṃvidahitvā gacchati mātugāmo saṃvidahati
bhikkhu na saṃvidahati visaṅketena gacchati āpadāsu ummattakassa
ādikammikassāti.
Sattamasikkhāpadaṃ niṭṭhitaṃ.
---------
The Pali Tipitaka in Roman Character Volume 2 page 428-430.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=658&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=658&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=658&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=658&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=658
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9778
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9778
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com