ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [658]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
kosalesu    janapadesu   sāvatthiṃ   gacchanto   aññatarena   gāmadvārena
atikkamati   .   aññatarā   itthī   sāmikena   saha   bhaṇḍitvā  gāmato
nikkhamitvā   taṃ   bhikkhuṃ   passitvā   etadavoca   kahaṃ   bhante   ayyo
gamissatīti   .   sāvatthiṃ   kho  ahaṃ  bhagini  gamissāmīti  .  ahaṃ  ayyena
saddhiṃ   gamissāmīti   .   eyyāsi   bhaginīti  .  athakho  tassā  itthiyā
sāmiko   gāmato   nikkhamitvā   manusse   pucchi  apayyā  evarūpaṃ  1-
itthiṃ passeyyāthāti. Esayya 2- pabbajitena saha gacchatīti.
     {658.1}   Athakho  so  puriso  anubandhitvā  taṃ  bhikkhuṃ  gahetvā
ākoṭetvā   muñci   .   athakho   so   bhikkhu   aññatarasmiṃ  rukkhamūle
padhūpento  nisīdi  .  athakho  sā  itthī  taṃ  purisaṃ  etadavoca nāyya so
bhikkhu   maṃ   nippādesi   apica   ahameva  tena  bhikkhunā  saddhiṃ  gacchāmi
akārako  so  bhikkhu  gaccha  naṃ  khamāpehīti  .  athakho so puriso taṃ bhikkhuṃ
khamāpesi   .   athakho   so  bhikkhu  sāvatthiṃ  gantvā  bhikkhūnaṃ  etamatthaṃ
ārocesi  .  ye  te  bhikkhū  appicchā  .pe.  te  ujjhāyanti khīyanti
vipācenti    kathaṃ    hi   nāma   bhikkhu   mātugāmena   saddhiṃ   saṃvidhāya
ekaddhānamaggaṃ    paṭipajjissatīti    .pe.    saccaṃ    kira   tvaṃ   bhikkhu
@Footnote: 1 Ma. apāyyo evarūpiṃ .  2 Ma. esāyyo. evamīdisesu padesu.
Mātugāmena   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjasīti   .   saccaṃ
bhagavāti   .   vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tvaṃ  moghapurisa
mātugāmena    saddhiṃ    saṃvidhāya    ekaddhānamaggaṃ   paṭipajjissasi   netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {658.2}  yo  pana  bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ
paṭipajjeyya antamaso gāmantarampi pācittiyanti.
     [659]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .  mātugāmo  nāma  manussitthī  na  yakkhī
na    petī    na    tiracchānagatā    viññū   paṭibalā   subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ    ājānituṃ   .   saddhinti   ekato   .   saṃvidhāyāti
gacchāma   bhagini   gacchāma   ayya   gacchāma  ayya  gacchāma  bhagini  ajja
vā  hiyyo  vā  pare  vā  gacchāmāti  saṃvidahati  āpatti  dukkaṭassa .
Antamaso     gāmantarampīti     kukkuṭasampāte     gāme    gāmantare
gāmantare   āpatti   pācittiyassa   .  agāmake  araññe  aḍḍhayojane
aḍḍhayojane āpatti pācittiyassa.
     [660]    Mātugāme    mātugāmasaññī   saṃvidhāya   ekaddhānamaggaṃ
paṭipajjati     antamaso    gāmantarampi    āpatti    pācittiyassa   .
Mātugāme   vematiko   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati   antamaso
gāmantarampi    āpatti   pācittiyassa   .   mātugāme   amātugāmasaññī
Saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati   antamaso   gāmantarampi   āpatti
pācittiyassa   .   bhikkhu   saṃvidahati   mātugāmo   na   saṃvidahati  āpatti
dukkaṭassa   .  yakkhiyā  vā  petiyā  vā  paṇḍakena  vā  tiracchānagata-
manussaviggahitthiyā    vā   saddhiṃ   saṃvidhāya   ekaddhānamaggaṃ   paṭipajjati
antamaso     gāmantarampi    āpatti    dukkaṭassa    .    amātugāme
mātugāmasaññī    āpatti    dukkaṭassa    .    amātugāme    vematiko
āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti.
     [661]   Anāpatti   asaṃvidahitvā   gacchati   mātugāmo   saṃvidahati
bhikkhu    na    saṃvidahati   visaṅketena   gacchati   āpadāsu   ummattakassa
ādikammikassāti.
                   Sattamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------
                      Aṭṭhamasikkhāpadaṃ
     [662]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  ariṭṭhassa  nāma
bhikkhuno   gandhabādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ  hoti
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā  vuttā  bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti. Assosuṃ
kho   sambahulā   bhikkhū   ariṭṭhassa  kira  nāma  bhikkhuno  gandhabādhipubbassa
evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ  desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato nālaṃ antarāyāyāti.
     {662.1}  Athakho  te  bhikkhū  yena  ariṭṭho  bhikkhu gandhabādhipubbo
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhabādhipubbaṃ  etadavocuṃ
saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā
kho   ahaṃ   āvuso   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  yeme
antarāyikā    dhammā    vuttā    bhagavatā    te   paṭisevato   nālaṃ
antarāyāyāti   .   mā   āvuso   ariṭṭha  evaṃ  avaca  mā  bhagavantaṃ
abbhācikkhi   na   hi   sādhu   bhagavato  abbhakkhānaṃ  na  hi  bhagavā  evaṃ
Vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  [1]-
vuttā   bhagavatā  alañca  pana  te  paṭisevato  antarāyāya  appassādā
kāmā   vuttā   bhagavatā  bahudukkhā  bahūpāyāsā  2-  ādīnavo  ettha
bhiyyo   aṭṭhikaṅkalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo   ettha   bhiyyo  maṃsapesūpamā  kāmā  vuttā  bhagavatā  .pe.
Tiṇukkūpamā   kāmā   vuttā   bhagavatā   .pe.  aṅgārakāsūpamā  kāmā
vuttā   bhagavatā   .pe.   supinakūpamā   kāmā  vuttā  bhagavatā  .pe.
Yācitakūpamā   kāmā   vuttā   bhagavatā   .pe.   rukkhaphalūpamā   kāmā
vuttā   bhagavatā   .pe.   asisūnūpamā   kāmā  vuttā  bhagavatā  .pe.
Sattisūlūpamā   kāmā   vuttā   bhagavatā   .pe.   sappasirūpamā   kāmā
vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti.
     {662.2}  Evaṃpi  kho  ariṭṭho  bhikkhu  gandhabādhipubbo tehi bhikkhūhi
vuccamāno   tatheva   taṃ  pāpakaṃ  diṭṭhigataṃ  thāmasā  parāmāsā  abhinivissa
voharati  evaṃ  byā  kho  ahaṃ  āvuso  bhagavatā  dhammaṃ desitaṃ ājānāmi
yathā  yeme  antarāyikā  dhammā  vuttā  bhagavatā  te  paṭisevato nālaṃ
antarāyāyāti   .   yato  ca  kho  te  bhikkhū  nāsakkhiṃsu  ariṭṭhaṃ  bhikkhuṃ
gandhabādhipubbaṃ  etasmā  pāpakā  diṭṭhigatā  vivecetuṃ  athakho  te  bhikkhū
yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1 Ma. Yu. antarāyikā. evaṃ sabbattha ñātabbaṃ  2 Ma. Yu. bahupāyāsā.
@evamuparipi.
Athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ
sannipātāpetvā    ariṭṭhaṃ    bhikkhuṃ    gandhabādhipubbaṃ    paṭipucchi   saccaṃ
kira   te   ariṭṭha   evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ  tathāhaṃ  bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   yeme  antarāyikā  dhammā  vuttā
bhagavatā   te   paṭisevato   nālaṃ  antarāyāyāti  .  evaṃ  byā  kho
ahaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā  yeme antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {662.3}  Kassa  nu  kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ
ājānāsi   nanu   mayā  moghapurisa  anekapariyāyena  antarāyikā  dhammā
vuttā   alañca   pana  te  paṭisevato  antarāyāya  appassādā  kāmā
vuttā    mayā    bahudukkhā   bahūpāyāsā   ādīnavo   ettha   bhiyyo
aṭṭhikaṅkalūpamā  kāmā  vuttā  mayā  .pe.  maṃsapesūpamā  kāmā  vuttā
mayā  .pe.  tiṇukkūpamā  kāmā vuttā mayā .pe. Aṅgārakāsūpamā kāmā
vuttā  mayā  .pe.  supinakūpamā  kāmā  vuttā  mayā .pe. Yācitakūpamā
kāmā   vuttā  mayā  .pe.  rukkhaphalūpamā  kāmā  vuttā  mayā  .pe.
Asisūnūpamā   kāmā   vuttā   mayā  .pe.  sattisūlūpamā  kāmā  vuttā
mayā  .pe. Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā ādīnavo
ettha  bhiyyo  atha  ca  pana  tvaṃ  moghapurisa attanā duggahitena diṭṭhigatena
Amhe   ceva   abbhācikkhasi   attānañca   khanasi   1-   bahuñca  apuññaṃ
pasavasi   tañhi  te  moghapurisa  bhavissati  dīgharattaṃ  ahitāya  dukkhāya  netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {662.4}  yo  pana  bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi   yathā   yeme   antarāyikā   dhammā  vuttā  bhagavatā  te
paṭisevato  nālaṃ  antarāyāyāti  .  so  bhikkhu  bhikkhūhi evamassa vacanīyo
mā  āyasmā  evaṃ  avaca  mā  bhagavantaṃ  abbhācikkhi  na hi sādhu bhagavato
abbhakkhānaṃ   na   hi   bhagavā   evaṃ  vadeyya  anekapariyāyena  āvuso
antarāyikā   dhammā   vuttā   bhagavatā   alañca   pana  te  paṭisevato
antarāyāyāti  .  evañca  [2]-  so  bhikkhu  bhikkhūhi  vuccamāno tatheva
paggaṇheyya    so   bhikkhu   bhikkhūhi   yāvatatiyaṃ   samanubhāsitabbo   tassa
paṭinissaggāya   .   yāvatatiyañce   samanubhāsiyamāno   taṃ  paṭinissajjeyya
iccetaṃ kusalaṃ no ce paṭinissajjeyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 428-434. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=658&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=658&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=658&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=658&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=658              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9778              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9778              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :