ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [680]    Tena   samayena   buddho   bhagavā   kosambiyaṃ   viharati
ghositārāme   .  tena  kho  pana  samayena  āyasmā  channo  anācāraṃ
ācarati   .   bhikkhū   evamāhaṃsu   mā  āvuso  channa  evarūpaṃ  akāsi
netaṃ   kappatīti   .   so  evaṃ  vadeti  na  tāvāhaṃ  āvuso  etasmiṃ
sikkhāpade    sikkhissāmi    yāva    naññaṃ    bhikkhuṃ    byattaṃ   vinayadharaṃ
paripucchāmīti   .   ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti    vipācenti    kathaṃ    hi   nāma   āyasmā   channo   bhikkhūhi
sahadhammikaṃ   vuccamāno   evaṃ   vakkhati   na   tāvāhaṃ  āvuso  etasmiṃ
sikkhāpade    sikkhissāmi    yāva    naññaṃ    bhikkhuṃ    byattaṃ   vinayadharaṃ
paripucchāmīti  .pe.  saccaṃ  kira  tvaṃ  channa  bhikkhūhi  sahadhammikaṃ  vuccamāno
evaṃ   vadesi   na   tāvāhaṃ   āvuso  etasmiṃ  sikkhāpade  sikkhissāmi
yāva   naññaṃ  bhikkhuṃ  byattaṃ  vinayadharaṃ  paripucchāmīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  tvaṃ  moghapurisa  bhikkhūhi  sahadhammikaṃ
vuccamāno   evaṃ   vakkhasi   na   tāvāhaṃ  āvuso  etasmiṃ  sikkhāpade
sikkhissāmi   yāva   naññaṃ   bhikkhuṃ   byattaṃ   vinayadharaṃ  paripucchāmīti  netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya   pasannānaṃ  vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {680.1}   yo   pana  bhikkhu  bhikkhūhi  sahadhammikaṃ  vuccamāno  evaṃ

--------------------------------------------------------------------------------------------- page450.

Vadeyya na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmīti pācittiyaṃ . sikkhamānena bhikkhave bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ . ayaṃ tattha sāmīcīti. [681] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhūhīti aññehi bhikkhūhi. {681.1} Sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma . tena vuccamāno evaṃ vadeti 1- na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati āpatti pācittiyassa. [682] Upasampanne upasampannasaññī evaṃ vadeti āpatti pācittiyassa . upasampanne vematiko evaṃ vadeti āpatti pācittiyassa . upasampanne anupasampannasaññī evaṃ vadeti āpatti pācittiyassa . appaññattena vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati āpatti dukkaṭassa . anupasampannena paññattena vā appaññattena vā @Footnote: 1 Ma. Yu. vadeyya.

--------------------------------------------------------------------------------------------- page451.

Vuccamāno idaṃ na sallekhāya na dhūtattāya na pāsādikatāya na apacayāya na viriyārambhāya saṃvattatīti evaṃ vadeti na tāvāhaṃ āvuso etasmiṃ sikkhāpade sikkhissāmi yāva naññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paṇḍitaṃ medhāviṃ bahussutaṃ dhammakathikaṃ paripucchāmīti bhaṇati āpatti dukkaṭassa . anupasampanne upasampannasaññī āpatti dukkaṭassa . anupasampanne vematiko āpatti dukkaṭassa . Anupasampanne anupasampannasaññī āpatti dukkaṭassa. [683] Sikkhamānenāti sikkhitukāmena . aññātabbanti jānitabbaṃ . paripucchitabbanti idaṃ bhante kathaṃ imassa ko atthoti 1- . paripañhitabbanti cintetabbaṃ tulayitabbaṃ . ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. [684] Anāpatti jānissāmi sikkhissāmīti bhaṇati ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. kvatthoti.

--------------------------------------------------------------------------------------------- page452.

Dutiyasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 449-452. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=680&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=680&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=680&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=680&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=680              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9853              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9853              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :