ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [715]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  anācāraṃ  ācaritvā  ekamekassa  kamme kayiramāne paṭikkosanti.
Tena    kho   pana   samayena   saṅgho   sannipatito   hoti   kenacideva
karaṇīyena   .   chabbaggiyā   bhikkhū   cīvarakammaṃ  karontā  ekassa  chandaṃ
adaṃsu   .   athakho   saṅgho   ayaṃ   āvuso  chabbaggiyo  bhikkhu  ekako
āgato   handassa   mayaṃ   kammaṃ   karomāti   tassa   kammaṃ   akāsi .
Athakho    so    bhikkhu    yena   chabbaggiyā   bhikkhū   tenupasaṅkami  .
Chabbaggiyā bhikkhū taṃ bhikkhuṃ etadavocuṃ kiṃ āvuso saṅgho akāsīti.
     {715.1} Saṅgho me āvuso kammaṃ akāsīti. Na mayaṃ āvuso etadatthāya
chandaṃ   adamhā   tuyhaṃ  kammaṃ  karissatīti  sace  [1]-  mayaṃ  jāneyyāma
tuyhaṃ   kammaṃ   karissatīti   na   mayaṃ   chandaṃ  dadeyyāmāti  .  ye  te
bhikkhū   appicchā   .pe.   te   ujjhāyanti   khīyanti   vipācenti  kathaṃ
hi    nāma    chabbaggiyā   bhikkhū   dhammikānaṃ   kammānaṃ   chandaṃ   datvā
pacchā    khīyanadhammaṃ    āpajjissantīti    .pe.    saccaṃ   kira   tumhe
bhikkhave    dhammikānaṃ    kammānaṃ    chandaṃ    datvā   pacchā   khīyanadhammaṃ
āpajjathāti   .   saccaṃ   bhagavāti   .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   tumhe   moghapurisā   dhammikānaṃ   kammānaṃ   chandaṃ  datvā  pacchā
@Footnote: 1 Ma. ca.
Khīyanadhammaṃ   āpajjissatha   netaṃ   moghapurisā  appasannānaṃ  vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {715.2}  yo  pana  bhikkhu  dhammikānaṃ  kammānaṃ  chandaṃ datvā pacchā
khīyanadhammaṃ āpajjeyya pācittiyanti.
     [716]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   dhammikaṃ   nāma   kammaṃ  apalokanakammaṃ
ñattikammaṃ     ñattidutiyakammaṃ     ñatticatutthakammaṃ     dhammena     vinayena
satthu  sāsanena  kataṃ  etaṃ  dhammikaṃ  nāma  kammaṃ  .  chandaṃ  datvā  khīyati
āpatti pācittiyassa.
     [717]    Dhammakamme    dhammakammasaññī    chandaṃ    datvā   khīyati
āpatti   pācittiyassa   .   dhammakamme   vematiko  chandaṃ  datvā  khīyati
āpatti    dukkaṭassa   .   dhammakamme   adhammakammasaññī   chandaṃ   datvā
khīyati     anāpatti     .     adhammakamme    dhammakammasaññī    āpatti
dukkaṭassa    .    adhammakamme    vematiko    āpatti   dukkaṭassa  .
Adhammakamme adhammakammasaññī anāpatti.
     [718]   Anāpatti  adhammena  vā  vaggena  vā  na  kammārahassa
vā kammaṃ katanti jānanto khīyati ummattakassa ādikammikassāti.
                   Navamasikkhāpadaṃ niṭṭhitaṃ.
                             -------



             The Pali Tipitaka in Roman Character Volume 2 page 470-471. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=715&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=715&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=715&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=715&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=715              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10103              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10103              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :