ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [751]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme  .  tena  kho  pana  samayena  aññatarena dantakārena bhikkhū
pavāritā  honti  yesaṃ  ayyānaṃ  sūcigharena  attho  ahaṃ  sūcigharenāti .
Tena  kho  pana  samayena  bhikkhū  bahū  sūcighare viññāpenti. Yesaṃ khuddakā
sūcigharā  te  mahante  sūcighare  viññāpenti  .  yesaṃ  mahantā  sūcigharā
te   khuddake  sūcighare  viññāpenti  .  athakho  dantakāro  bhikkhūnaṃ  bahū
sūcighare   karonto  na  sakkoti  aññaṃ  vikkāyikaṃ  bhaṇḍaṃ  kātuṃ  attanāpi
na   yāpeti   .  puttadārāpissa  kilamanti  1-  .  manussā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā  na  mattaṃ
jānitvā   bahū   sūcighare   viññāpessanti   ayaṃ   imesaṃ  bahū  sūcighare
karonto   na   sakkoti   aññaṃ   vikkāyikaṃ   bhaṇḍaṃ  kātuṃ  attanāpi  na
yāpeti   puttadārāpissa   kilamantīti   .   assosuṃ   kho   bhikkhū  tesaṃ
manussānaṃ    ujjhāyantānaṃ    khīyantānaṃ   vipācentānaṃ   .   ye   te
bhikkhū    appicchā    .pe.    te    ujjhāyanti   khīyanti   vipācenti
kathaṃ    hi    nāma    bhikkhū    na    mattaṃ   jānitvā   bahū   sūcighare
viññāpessantīti    .pe.    saccaṃ   kira   bhikkhave   bhikkhū   na   mattaṃ
jānitvā   bahū   sūcighare   viññāpethāti  .  saccaṃ  bhagavāti  .  vigarahi
buddho    bhagavā    kathaṃ   hi   nāma   te   bhikkhave   moghapurisā   na
@Footnote: 1 Ma. Yu. puttadāropissa kilamati. evamuparipi.
Mattaṃ    jānitvā    bahū    sūcighare   viññāpessanti   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {751.1}  yo  pana  bhikkhu  aṭṭhimayaṃ  vā dantamayaṃ vā visāṇamayaṃ vā
sūcigharaṃ kārāpeyya bhedanakaṃ pācittiyanti.
     [752]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti  .  aṭṭhi  nāma  yaṅkiñci  aṭṭhi  .  danto
nāma   hatthidanto   vuccati   .   visāṇaṃ   nāma   yaṅkiñci   visāṇaṃ .
Kārāpeyyāti  karoti  vā  kārāpeti  vā  payoge  dukkaṭaṃ  paṭilābhena
bhinditvā pācittiyaṃ desetabbaṃ.
     [753]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.
     [754]   Anāpatti  gaṇḍikāya  1-  araṇike  vīthe  2-  añjaniyā
añjanīsalākāya vāsījaṭe udakapuñchaniyā ummattakassa ādikammikassāti.
                   Catutthasikkhāpadaṃ niṭṭhitaṃ.
                           ----------
@Footnote: 1 Ma. gaṇṭhikāya .  2 Ma. vidhe. Sī. viṭhe.



             The Pali Tipitaka in Roman Character Volume 2 page 498-499. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=751&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=751&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=751&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=751&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=751              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10234              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10234              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :