Sakkaccavaggo
[830] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū asakkaccaṃ piṇḍapātaṃ bhuñjanti abhuñjitukāmā viya .pe.
{830.1} Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sakkaccaṃ piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca
asakkaccaṃ piṇḍapātaṃ bhuñjati abhuñjitukāmo viya āpatti
dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[831] Sāvatthīnidānaṃ . Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ
tahaṃ olokentā piṇḍapātaṃ bhuñjanti ākirantepi atikkantepi na
Jānanti .pe.
{831.1} Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Pattasaññinā piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca
tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
āpadāsu ummattakassa ādikammikassāti.
[832] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti .pe.
{832.1} Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sapadānaṃ piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca
tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
aññesaṃ dento omasati aññabhājane 1- ākiranto omasati
uttaribhaṅge āpadāsu ummattakassa ādikammikassāti.
[833] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū piṇḍapātaṃ bhuñjantā sūpaṃyeva bahuṃ bhuñjanti .pe.
{833.1} Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.
Sūpo nāma dve sūpā muggasūpo māsasūpo hatthahāriyo .
Samasūpako piṇḍapāto bhuñjitabbo . yo anādariyaṃ paṭicca sūpaṃyeva
bahuṃ bhuñjati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
@Footnote: 1 Ma. aññassa bhājane.
Rasarase ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena
āpadāsu ummattakassa ādikammikassāti.
[834] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū thūpato omadditvā piṇḍapātaṃ bhuñjanti .pe.
{834.1} Na thūpato omadditvā piṇḍapātaṃ bhuñjissāmīti
sikkhā karaṇīyā.
Na thūpato omadditvā piṇḍapāto bhuñjitabbo . yo
anādariyaṃ paṭicca thūpato omadditvā piṇḍapātaṃ bhuñjati āpatti
dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa parittake
sese ekato saṅkaḍḍhitvā omadditvā bhuñjati āpadāsu
ummattakassa ādikammikassāti.
[835] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū
sūpaṃpi byañjanaṃpi odanena paṭicchādenti bhiyyokamyataṃ upādāya .pe.
{835.1} Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi
bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.
Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādetabbaṃ bhiyyokamyataṃ
upādāya . yo anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena
paṭicchādeti bhiyyokamyataṃ upādāya āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa sāmikā
paṭicchādetvā denti na bhiyyokamyataṃ upādāya āpadāsu
Ummattakassa ādikammikassāti.
[836] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū
sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjanti . manussā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā
sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjissanti kassa
sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti . assosuṃ kho bhikkhū
tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye
te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma chabbaggiyā bhikkhū sūpaṃpi odanaṃpi attano atthāya
viññāpetvā bhuñjissantīti .pe. saccaṃ kira tumhe bhikkhave
sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjathāti . saccaṃ
bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā
sūpaṃpi odanaṃpi attano atthāya viññāpetvā bhuñjissatha netaṃ
moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{836.1} na sūpaṃ vā odanaṃ vā attano atthāya viññāpetvā
bhuñjissāmīti sikkhā karaṇīyā.
{836.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[837] Tena kho pana samayena bhikkhū gilānā honti .
Gilānapucchakā bhikkhū gilāne bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ
kacci yāpanīyanti . pubbe mayaṃ āvuso sūpaṃpi odanaṃpi attano
Atthāya viññāpetvā bhuñjāma tena no phāsu hoti idāni
pana bhagavatā paṭikkhittanti kukkuccāyantā na viññāpema tena
no na phāsu hotīti . bhagavato etamatthaṃ ārocesuṃ . athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi anujānāmi bhikkhave gilānena bhikkhunā sūpaṃpi odanaṃpi
attano atthāya viññāpetvā bhuñjituṃ evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{837.1} na sūpaṃ vā odanaṃ vā agilāno attano atthāya
viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.
Na sūpaṃ vā odanaṃ vā agilānena attano atthāya viññāpetvā
bhuñjitabbaṃ . yo anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno
attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena āpadāsu
ummattakassa ādikammikassāti.
[838] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā bhikkhū
ujjhānasaññī paresaṃ pattaṃ olokenti .pe.
{838.1} Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti
sikkhā karaṇīyā.
Na ujjhānasaññinā paresaṃ patto oloketabbo . Yo anādariyaṃ
paṭicca ujjhānasaññī paresaṃ pattaṃ oloketi āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa dassāmīti
Vā dāpessāmīti vā oloketi naujjhānasaññissa āpadāsu
ummattakassa ādikammikassāti.
[839] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū mahantaṃ kabaḷaṃ karonti .pe.
{839.1} Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.
Nātimahanto kabaḷo kātabbo . yo anādariyaṃ paṭicca mahantaṃ
kabaḷaṃ karoti āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
khajjake phalāphale uttaribhaṅge āpadāsu ummattakassa
ādikammikassāti.
[840] Sāvatthīnidānaṃ . tena kho pana samayena chabbaggiyā
bhikkhū dīghaṃ ālopaṃ karontā bhuñjanti .pe.
{840.1} Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.
Parimaṇḍalo ālopo kātabbo . yo anādariyaṃ paṭicca dīghaṃ
ālopaṃ karoti āpatti dukkaṭassa.
Anāpatti asañcicca asatiyā ajānantassa gilānassa
khajjake phalāphale uttaribhaṅge āpadāsu ummattakassa
ādikammikassāti.
Sakkaccavaggo catuttho.
--------
The Pali Tipitaka in Roman Character Volume 2 page 544-549.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=830&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=830&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=830&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=830&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=830
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10504
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10504
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]