ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page71.

Catutthasikkhāpadaṃ [86] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū anuvassaṃ santhataṃ kārāpenti . te yācanabahulā viññattibahulā viharanti eḷakalomāni detha eḷakalomehi atthoti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti amhākaṃ pana sakiṃ katāni santhatāni pañcapi chapi vassāni honti yesaṃ no dārakā ūhadantipi 1- ummihantipi undurehipi 2- khajjanti ime pana samaṇā sakyaputtiyā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti. {86.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū anuvassaṃ santhataṃ kārāpenti yācanabahulā viññattibahulā viharanti eḷakalomāni detha @Footnote: 1 Ma. uhadantipi . 2 Ma. undūrehipi.

--------------------------------------------------------------------------------------------- page72.

Eḷakalomehi atthoti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā anuvassaṃ santhataṃ kārāpessanti yācanabahulā viññattibahulā viharissanti eḷakalomāni detha eḷakalomehi atthoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ . orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya nissaggiyaṃ pācittiyanti . evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.


             The Pali Tipitaka in Roman Character Volume 2 page 71-72. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=86&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=86&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=86&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=86&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4590              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4590              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :