ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa  ārāme  .  tatra kho bhagavā bhikkhū āmantesi bhikkhavoti.
Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca.
     [2]   Nāhaṃ   bhikkhave   aññaṃ   ekarūpaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa   cittaṃ   pariyādāya   tiṭṭhati  yathayidaṃ  bhikkhave  itthirūpaṃ  itthirūpaṃ
bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [3]   Nāhaṃ   bhikkhave   aññaṃ  ekasaddaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthisaddo
itthisaddo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.
     [4]   Nāhaṃ   bhikkhave   aññaṃ  ekagandhaṃpi  samanupassāmi  yaṃ  evaṃ
purisassa    cittaṃ    pariyādāya   tiṭṭhati   yathayidaṃ   bhikkhave   itthigandho
itthigandho bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti.

--------------------------------------------------------------------------------------------- page2.

[5] Nāhaṃ bhikkhave aññaṃ ekarasaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthiraso itthiraso bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. [6] Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbaṃpi samanupassāmi yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave itthiphoṭṭhabbo itthiphoṭṭhabbo bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti. [7] Nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisarūpaṃ purisarūpaṃ bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [8] Nāhaṃ bhikkhave aññaṃ ekasaddaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisasaddo purisasaddo bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [9] Nāhaṃ bhikkhave aññaṃ ekagandhaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisagandho purisagandho bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [10] Nāhaṃ bhikkhave aññaṃ ekarasaṃpi samanupassāmi yaṃ evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisaraso purisaraso bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. [11] Nāhaṃ bhikkhave aññaṃ ekaphoṭṭhabbaṃpi samanupassāmi yaṃ

--------------------------------------------------------------------------------------------- page3.

Evaṃ itthiyā cittaṃ pariyādāya tiṭṭhati yathayidaṃ bhikkhave purisaphoṭṭhabbo 1- purisaphoṭṭhabbo 2- bhikkhave itthiyā cittaṃ pariyādāya tiṭṭhatīti. Vaggo 3- paṭhamo.


             The Pali Tipitaka in Roman Character Volume 20 page 1-3. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=1&items=11&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=1&items=11&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=1&items=11&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=1&items=11&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :