ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [247]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho bhagavā bhikkhū āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   dvemāni   bhikkhave   vajjāni  katamāni  dve  diṭṭhadhammikañca
vajjaṃ samparāyikañca vajjaṃ.
     {247.1}  Katamañca  bhikkhave  diṭṭhadhammikaṃ vajjaṃ idha bhikkhave ekacco
passati  coraṃ  āgucāriṃ  rājāno gahetvā vividhā kammakaraṇā 1- karonte
kasāhipi   tāḷente   vettehipi  tāḷente  aḍḍhadaṇḍakehipi  tāḷente
hatthaṃpi   chindante   pādaṃpi   chindante   hatthapādaṃpi   chindante   kaṇṇaṃpi
chindante    nāsaṃpi    chindante   kaṇṇanāsaṃpi   chindante   bilaṅgathālikaṃpi
karonte   saṅkhamuṇḍikaṃpi   karonte   rāhumukhaṃpi   karonte   jotimālikaṃpi
karonte     hatthappajjotikaṃpi    karonte    erakavaṭṭikaṃpi    karonte
cīrakavāsikaṃpi   karonte   eṇeyyakaṃpi   karonte   baḷisamaṃsikaṃpi  karonte
kahāpaṇakaṃpi  2-  karonte  khārāpaṭicchakaṃpi 3- karonte palighaparivattakaṃpi 4-
karonte  palālapīṭhakaṃpi  karonte  tattenapi  telena osiñcante sunakhehipi
khādāpente  jīvantaṃpi  sūle  uttāsente  asināpi  sīsaṃ  chindante tassa
@Footnote: 1 Ma. kammakāraṇā. Po. vividhāni kammakaraṇāni. 2 Ma. kahāpaṇikampi. 3 Ma. Yu.
@khārāpaṭicchikampi. 4 Ma. Yu. palighaparivattikampi.

--------------------------------------------------------------------------------------------- page62.

Evaṃ hoti yathārūpānaṃ kho pāpakānaṃ kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā vividhā kammakaraṇā karonti kasāhipi tāḷenti .pe. Asināpi sīsaṃ chindanti ahañceva kho pana evarūpaṃ pāpakammaṃ kareyyaṃ maṃpī rājāno gahetvā evarūpā vividhā kammakaraṇā kareyyuṃ kasāhipi tāḷeyyuṃ .pe. asināpi sīsaṃ chindeyyunti so diṭṭhadhammikassa vajjassa bhīto na paresaṃ pābhataṃ palumpanto carati idaṃ vuccati bhikkhave diṭṭhadhammikaṃ vajjaṃ. {247.2} Katamañca bhikkhave samparāyikaṃ vajjaṃ idha bhikkhave ekacco iti paṭisañcikkhati kāyaduccaritassa kho pāpako vipāko abhisamparāyaṃ vacīduccaritassa kho pāpako vipāko abhisamparāyaṃ manoduccaritassa kho pāpako vipāko abhisamparāyaṃ ahañceva kho pana kāyena duccaritaṃ careyyaṃ vācāya duccaritaṃ careyyaṃ manasā duccaritaṃ careyyaṃ kiñca taṃ yenāhaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyanti so samparāyikassa vajjassa bhīto kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti manoduccaritaṃ pahāya manosucaritaṃ bhāveti suddhaṃ attānaṃ pariharati idaṃ vuccati bhikkhave samparāyikaṃ vajjaṃ . imāni kho bhikkhave dve vajjāni . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ diṭṭhadhammikassa vajjassa bhāyissāma samparāyikassa vajjassa bhāyissāma vajjabhīruno bhavissāma vajjabhayadassāvinoti evaṃ hi vo bhikkhave sikkhitabbaṃ vajjabhīruno bhikkhave vajjabhayadassāvino etaṃ pāṭikaṅkhaṃ yaṃ

--------------------------------------------------------------------------------------------- page63.

Parimuccissati sabbavajjehīti. [248] 2 Dvemāni bhikkhave padhānāni durabhisambhavāni lokasmiṃ katamāni dve yañca gihīnaṃ agāraṃ ajjhāvasataṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānuppādanatthaṃ padhānaṃ yañca agārasmā anagāriyaṃ pabbajitānaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ imāni kho bhikkhave dve padhānāni durabhisambhavāni lokasmiṃ etadaggaṃ bhikkhave imesaṃ dvinnaṃ padhānānaṃ yadidaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ . Tasmā tiha bhikkhava evaṃ sikkhitabbaṃ sabbūpadhipaṭinissaggatthaṃ padhānaṃ padahissāmāti evaṃ hi vo bhikkhave sikkhitabbanti. [249] 3 Dveme bhikkhave dhammā tapanīyā katame dve idha bhikkhave ekaccassa kāyaduccaritaṃ kataṃ hoti akataṃ hoti kāyasucaritaṃ vacīduccaritaṃ kataṃ hoti akataṃ hoti vacīsucaritaṃ manoduccaritaṃ kataṃ hoti akataṃ hoti manosucaritaṃ so kāyaduccaritaṃ me katanti tappati akataṃ me kāyasucaritanti tappati vacīduccaritaṃ me katanti tappati akataṃ me vacīsucaritanti tappati manoduccaritaṃ me katanti tappati akataṃ me manosucaritanti tappati ime kho bhikkhave dve dhammā tapanīyāti. [250] 4 Dveme bhikkhave dhammā atapanīyā katame dve idha bhikkhave ekaccassa kāyasucaritaṃ kataṃ hoti akataṃ hoti kāyaduccaritaṃ vacīsucaritaṃ kataṃ hoti akataṃ hoti vacīduccaritaṃ manosucaritaṃ kataṃ hoti akataṃ hoti manoduccaritaṃ so kāyasucaritaṃ me katanti na tappati

--------------------------------------------------------------------------------------------- page64.

Akataṃ me kāyaduccaritanti na tappati vacīsucaritaṃ me katanti na tappati akataṃ me vacīduccaritanti na tappati manosucaritaṃ me katanti na tappati akataṃ me manoduccaritanti na tappati ime kho bhikkhave dve dhammā atapanīyāti. [251] 5 Dvinnāhaṃ bhikkhave dhammānaṃ upaññāsiṃ yā ca asantuṭṭhitā kusalesu dhammesu yā ca appaṭivāṇitā padhānasmiṃ. Appaṭivāṇaṃ sudāhaṃ bhikkhave padahāmi kāmaṃ taco [1]- nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti tassa mayhaṃ bhikkhave appamādādhigatā bodhi appamādādhigato anuttaro yogakkhemo. {251.1} Tumhe cepi bhikkhave appaṭivāṇaṃ padaheyyātha kāmaṃ taco [2]- nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti tumhepi bhikkhave na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatha. Tasmā tiha bhikkhave evaṃ sikkhitabbaṃ appaṭivāṇaṃ padahissāma kāmaṃ taco [3]- nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa @Footnote:1-2-3 Ma. Yu. casaddo dissati.

--------------------------------------------------------------------------------------------- page65.

Saṇṭhānaṃ bhavissatīti evaṃ hi vo bhikkhave sikkhitabbanti. [252] 6 Dveme bhikkhave dhammā katame dve yā ca saññojaniyesu dhammesu assādānupassitā yā ca saññojaniyesu dhammesu nibbidānupassitā . saññojaniyesu bhikkhave dhammesu assādānupassī viharanto rāgaṃ nappajahati dosaṃ nappajahati mohaṃ nappajahati rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi . saññojaniyesu bhikkhave dhammesu nibbidānupassī viharanto rāgaṃ pajahati dosaṃ pajahati mohaṃ pajahati rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi. Ime kho bhikkhave dve dhammāti. [253] 7 Dveme bhikkhave dhammā kaṇhā katame dve ahirikañca anottappañca ime kho bhikkhave dve dhammā kaṇhāti. [254] 8 Dveme bhikkhave dhammā sukkā katame dve hirī ca ottappañca ime kho bhikkhave dve dhammā sukkāti. [255] 9 Dveme bhikkhave sukkā dhammā lokaṃ pālenti katame dve hirī ca ottappañca ime kho bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ nayidha paññāyetha mātāti vā mātucchāti vā

--------------------------------------------------------------------------------------------- page66.

Mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vā sambhedaṃ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasigālā 1-. Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti tasmā paññāyati mātāti vā mātucchāti vā mātulānīti vā ācariyabhariyāti vā garūnaṃ dārāti vāti. [256] 10 Dvemā bhikkhave vassūpanāyikā katamā dve purimikā ca pacchimikā ca imā kho bhikkhave dve vassūpanāyikāti. Kammakaraṇavaggo paṭhamo.


             The Pali Tipitaka in Roman Character Volume 20 page 61-66. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=247&items=10&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=247&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=247&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=247&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :