ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [375]  129  Saddho  bhikkhave  bhikkhu  evaṃ  sammā  āyācamāno
āyāceyya  tādiso  homi  yādisā sārīputtamoggallānāti esā bhikkhave
tulā etaṃ pamāṇaṃ mama sāvakānaṃ bhikkhūnaṃ yadidaṃ sārīputtamoggallānāti.
     [376]  130  Saddhā  bhikkhave  bhikkhunī  evaṃ  sammā āyācamānā
āyāceyya  tādisā  2-  homi  yādisā 3- khemā ca bhikkhunī uppalavaṇṇā
cāti   esā   bhikkhave   tulā   etaṃ  pamāṇaṃ  mama  sāvikānaṃ  bhikkhunīnaṃ
yadidaṃ khemā ca bhikkhunī uppalavaṇṇā cāti.
     [377]  131  Saddho  bhikkhave  upāsako evaṃ sammā āyācamāno
@Footnote: 1 Yu. ekādasamo. 2-3 Ma. tādisī yādisī. ito paraṃ īdisameva.
Āyāceyya   tādiso   homi   yādiso  citto  ca  gahapati  hatthako  ca
āḷavakoti   esā   bhikkhave   tulā   etaṃ   pamāṇaṃ   mama   sāvakānaṃ
upāsakānaṃ yadidaṃ citto ca gahapati hatthako ca āḷavakoti.
     [378]  132  Saddhā  bhikkhave  upāsikā evaṃ sammā āyācamānā
āyāceyya    tādisā    homi   yādisā   khujjuttarā   ca   upāsikā
veḷukaṇṭakiyā   ca   nandamātāti   esā   bhikkhave  tulā  etaṃ  pamāṇaṃ
mamasāvikānaṃ   upāsikānaṃ   yadidaṃ  khujjuttarā  ca  upāsikā  veḷukaṇṭakiyā
ca nandamātāti.
     [379]   133   Dvīhi   bhikkhave   dhammehi   samannāgato  bālo
abyatto    asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo
ca   hoti   sānuvajjo   1-   viññūnaṃ   bahuñca  apuññaṃ  pasavati  katamehi
dvīhi    ananuvicca    apariyogāhetvā    avaṇṇārahassa   vaṇṇaṃ   bhāsati
ananuvicca    apariyogāhetvā    vaṇṇārahassa   avaṇṇaṃ   bhāsati   imehi
kho   bhikkhave  dvīhi  dhammehi  samannāgato  bālo  abyatto  asappuriso
khataṃ   upahataṃ   attānaṃ  pariharati  sāvajjo  ca  hoti  sānuvajjo  viññūnaṃ
bahuñca   apuññaṃ   pasavati   .   dvīhi   bhikkhave   dhammehi   samannāgato
paṇḍito    byatto    sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati
anavajjo   ca   hoti  ananuvajjo  viññūnaṃ  bahuñca  puññaṃ  pasavati  katamehi
dvīhi   anuvicca   pariyogāhetvā  avaṇṇārahassa  avaṇṇaṃ  bhāsati  anuvicca
pariyogāhetvā   vaṇṇārahassa  vaṇṇaṃ  bhāsati  imehi  kho  bhikkhave  dvīhi
@Footnote: 1 Ma. sabbattha casaddo atthi.
Dhammehi   samannāgato   paṇḍito   byatto   sappuriso   akkhataṃ  anupahataṃ
attānaṃ   pariharati   anavajjo   ca   hoti   ananuvajjo   viññūnaṃ  bahuñca
puññaṃ pasavatīti.
     [380]  134  Dvīhi  bhikkhave  dhammehi samannāgato bālo abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ     bahuñca    apuññaṃ    pasavati    katamehi    dvīhi    ananuvicca
apariyogāhetvā   appasādanīye   ṭhāne   pasādaṃ   upadaṃseti  ananuvicca
apariyogāhetvā   pasādanīye   ṭhāne  appasādaṃ  upadaṃseti  imehi  kho
bhikkhave   dvīhi  dhammehi  samannāgato  bālo  abyatto  asappuriso  khataṃ
upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo  viññūnaṃ
bahuñca  apuññaṃ  pasavati  .  dvīhi  bhikkhave  dhammehi  samannāgato  paṇḍito
byatto   sappuriso   akkhataṃ   anupahataṃ   attānaṃ  pariharati  anavajjo  ca
hoti    ananuvajjo   viññūnaṃ   bahuñca   puññaṃ   pasavati   katamehi   dvīhi
anuvicca   pariyogāhetvā   appasādanīye   ṭhāne   appasādaṃ  upadaṃseti
anuvicca   pariyogāhetvā   pasādanīye  ṭhāne  pasādaṃ  upadaṃseti  imehi
kho   bhikkhave   dvīhi  dhammehi  samannāgato  paṇḍito  byatto  sappuriso
akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti  ananuvajjo
viññūnaṃ bahuñca puññaṃ pasavatīti.
     [381]  135  Dvīsu  bhikkhave  micchāpaṭipajjamāno  bālo abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
Viññūnaṃ   bahuñca   apuññaṃ   pasavati   katamesu  dvīsu  mātari  ca  pitari  ca
imesu   kho   bhikkhave   dvīsu   micchāpaṭipajjamāno   bālo   abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo    viññūnaṃ    bahuñca   apuññaṃ   pasavati   .   dvīsu   bhikkhave
sammāpaṭipajjamāno    paṇḍito    byatto   sappuriso   akkhataṃ   anupahataṃ
attānaṃ   pariharati   anavajjo   ca   hoti   ananuvajjo   viññūnaṃ  bahuñca
puññaṃ   pasavati   katamesu   dvīsu  mātari  ca  pitari  ca  imesu  kho  1-
bhikkhave   dvīsu   sammāpaṭipajjamāno  paṇḍito  byatto  sappuriso  akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
bahuñca puññaṃ pasavatīti.
     [382]  136  Dvīsu  bhikkhave  micchāpaṭipajjamāno  bālo abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo   viññūnaṃ   bahuñca   apuññaṃ   pasavati  katamesu  dvīsu  tathāgate
ca   tathāgatasāvake   ca  imesu  kho  bhikkhave  dvīsu  micchāpaṭipajjamāno
bālo    abyatto    asappuriso    khataṃ    upahataṃ   attānaṃ   pariharati
sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ   bahuñca  apuññaṃ  pasavati .
Dvīsu   bhikkhave   sammāpaṭipajjamāno  paṇḍito  byatto  sappuriso  akkhataṃ
anupahataṃ   attānaṃ   pariharati   anavajjo   ca   hoti  ananuvajjo  viññūnaṃ
@Footnote: 1 Yu. khosaddo natthi.
Bahuñca   puññaṃ   pasavati   katamesu   dvīsu   tathāgate  ca  tathāgatasāvake
ca   imesu   kho   bhikkhave  dvīsu  sammāpaṭipajjamāno  paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
     [383]  137  Dveme  bhikkhave dhammā katame dve sacittavodānañca
na    ca    kiñci    loke   upādiyati   ime   kho   bhikkhave   dve
dhammāti.
     [384]  138  Dveme   bhikkhave   dhammā  katame  dve kodho ca
upanāho ca ime kho bhikkhave dve dhammāti.
     [385]  139  Dveme  bhikkhave  dhammā  katame  dve  kodhavinayo
ca upanāhavinayo ca ime kho bhikkhave dve dhammāti.
                 Āyācanavaggo dutiyo 1-.



             The Pali Tipitaka in Roman Character Volume 20 page 110-114. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=375&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=375&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=375&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=375&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=375              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1474              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1474              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :