ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [490]   51   Tīhi   bhikkhave   aṅgehi  samannāgato  mahācoro
sandhimpi     chindati     nillopampi    harati    ekāgārikampi    karoti
paripanthepi    tiṭṭhati    katamehi    tīhi    idha    bhikkhave   mahācoro
visamanissito    ca    hoti    gahananissito    ca    hoti   balavanissito
ca hoti.
     {490.1}   Kathañca   bhikkhave  mahācoro  visamanissito  hoti  idha
bhikkhave    mahācoro    nadīviduggaṃ   vā   nissito   hoti   pabbatavisamaṃ
vā evaṃ kho bhikkhave mahācoro visamanissito hoti.
     {490.2}   Kathañca   bhikkhave  mahācoro  gahananissito  hoti  idha
bhikkhave  mahācoro  tiṇagahanaṃ  vā  nissito  hoti  rukkhagahanaṃ vā rodhaṃ 2-
vā mahāvanasaṇḍaṃ vā evaṃ kho bhikkhave mahācoro gahananissito hoti.
     {490.3}    Kathañca   bhikkhave   mahācoro   balavanissito   hoti
@Footnote: 1 Ma. Yu. ito paraṃ imehi tīhi bhikkhave ṭhānehi ātappaṃ karaṇīyanti dissati.
@2 Po. gehaṃ. Yu. gedhaṃ.
Idha   bhikkhave   mahācoro  rājānaṃ  vā  rājamahāmattānaṃ  vā  nissito
hoti  tassa  evaṃ  hoti  sace  maṃ  koci  kiñci vakkhati ime me rājāno
vā   rājamahāmattā  vā  pariyodhāya  atthaṃ  bhaṇissantīti  sace  naṃ  koci
kiñci   āha   tyāssa   rājāno  vā  rājamahāmattā  vā  pariyodhāya
atthaṃ bhaṇanti evaṃ kho bhikkhave mahācoro balavanissito hoti.
     {490.4}  Imehi  kho  bhikkhave tīhi aṅgehi samannāgato mahācoro
sandhimpi   chindati   nillopampi   harati  ekāgārikampi  karoti  paripanthepi
tiṭṭhati  .  evameva  kho  bhikkhave  tīhi dhammehi 1- samannāgato pāpabhikkhu
khataṃ   upahataṃ   attānaṃ  pariharati  sāvajjo  ca  hoti  sānuvajjo  viññūnaṃ
bahuñca    apuññaṃ    pasavati   katamehi   tīhi   idha   bhikkhave   pāpabhikkhu
visamanissito ca hoti gahananissito ca balavanissito ca.
     {490.5}   Kathañca   bhikkhave   pāpabhikkhu  visamanissito  hoti  idha
bhikkhave   pāpabhikkhu   visamena   kāyakammena  samannāgato  hoti  visamena
vacīkammena    samannāgato   hoti   visamena   manokammena   samannāgato
hoti evaṃ kho bhikkhave pāpabhikkhu visamanissito hoti.
     {490.6}   Kathañca   bhikkhave   pāpabhikkhu  gahananissito  hoti  idha
bhikkhave    pāpabhikkhu    micchādiṭṭhiko   hoti   antaggāhikāya   diṭṭhiyā
samannāgato hoti evaṃ kho bhikkhave pāpabhikkhu gahananissito hoti.
     {490.7}    Kathañca    bhikkhave   pāpabhikkhu   balavanissito   hoti
idha   bhikkhave   pāpabhikkhu   rājānaṃ  vā  rājamahāmattānaṃ  vā  nissito
hoti   tassa   evaṃ   hoti   sace  maṃ  koci  kiñci  vakkhati  ime  me
@Footnote: 1 Ma. aṅgehi.
Rājāno   vā   rājamahāmattā   vā   pariyodhāya   atthaṃ   bhaṇissantīti
sace   naṃ   koci   kiñci  āha  tyāssa  rājāno  vā  rājamahāmattā
vā    pariyodhāya    atthaṃ   bhaṇanti   evaṃ   kho   bhikkhave   pāpabhikkhu
balavanissito   hoti  .  imehi  kho  bhikkhave  tīhi  dhammehi  samannāgato
pāpabhikkhu    khataṃ    upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavatīti.
                     Cūḷavaggo pañcamo.
                        Tassuddānaṃ
         sammukhiṭṭhānapaccayavattaṃ   paresaṃ paṇḍitasīlañca
         saṅkhataṃ pabbatātappaṃ        mahācorenekārasāti.
                 Paṭhamo paṇṇāsako samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 20 page 194-196. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=490&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=490&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=490&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=490&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=490              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3556              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3556              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :