[503] 64 Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena saddhiṃ yena venāgapuraṃ nāma kosalānaṃ brāhmaṇagāmo
tadavasari . assosuṃ kho venāgapurikā brāhmaṇagahapatikā samaṇo
@Footnote: 1 Ma. Yu. bhayānīti . 2 Po. Ma. ca.
Khalu bho gotamo sakyaputto sakyakulā pabbajito venāgapuraṃ
anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo
abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā
pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ
hotīti.
{503.1} Athakho venāgapurikā brāhmaṇagahapatikā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā
tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce nāmagottaṃ
sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu
ekamantaṃ nisinno kho venāgapuriko vacchagotto brāhmaṇo
bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhutaṃ bho gotama yāvañcidaṃ
bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo
pariyodāto seyyathāpi bho gotama sāradaṃ badarapaṇḍuṃ parisuddhaṃ
hoti pariyodātaṃ evameva bhoto gotamassa vippasannāni indriyāni
@Footnote: 1 Po. Ma. bhagavāti.
Parisuddho chavivaṇṇo pariyodāto seyyathāpi bho gotama tālapakkaṃ
sampati bandhanā pamuttaṃ parisuddhaṃ hoti pariyodātaṃ evameva bhoto
gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo pariyodāto
seyyathāpi bho gotama nekkhaṃ jambonadaṃ dakkhakammāraputtasuparikammakataṃ
kusalasampahaṭṭhaṃ 1- paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati
ca evameva bhoto gotamassa vippasannāni indriyāni parisuddho chavivaṇṇo
pariyodāto yāni nūna 2- tāni bho gotama uccāsayanamahāsayanāni
seyyathīdaṃ āsandi pallaṅko goṇako cittikā 3- paṭikā paṭalikā
tūlikā vikatikā uddhalomī ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ
hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇi kādasimigapavarapaccattharaṇaṃ
sauttaracchadaṃ ubhatolohitakupadhānaṃ evarūpānaṃ nūna bhavaṃ gotamo
uccāsayanamahāsayanānaṃ nikāmalābhī akicchalābhī akasiralābhīti.
{503.2} Yāni kho pana tāni brāhmaṇa uccāsayanamahāsayanāni
seyyathīdaṃ āsandi ... ubhatolohitakupadhānaṃ dullabhāni tāni
pabbajitānaṃ laddhāni ca 4- na kappanti tīṇi kho imāni
brāhmaṇa uccāsayanamahāsayanāni yesāhaṃ etarahi nikāmalābhī
akicchalābhī akasiralābhī katamāni tīṇi dibbaṃ uccāsayanamahāsayanaṃ
brahmaṃ uccāsayanamahāsayanaṃ ariyaṃ uccāsayanamahāsayanaṃ imāni
kho brāhmaṇa tīṇi uccāsayanamahāsayanāni yesāhaṃ etarahi
nikāmalābhī akicchalābhī akasiralābhīti.
@Footnote: 1 Ma. ukkāmukhe sukusalasampahaṭṭhaṃ . 2 Ma. ayaṃ pāṭho natthi. 3 Po. Yu.
@cittakā. Ma. cittako. 4 Po. Ma. ca pana.
{503.3} Katamaṃ pana taṃ bho gotama dibbaṃ uccāsayanamahāsayanaṃ
yassa bhavaṃ gotamo etarahi nikāmalābhī akicchalābhī akasiralābhīti .
Idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi so
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ vā nigamaṃ
vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto
vanantaṃyeva 1- pacārayāmi 2- so yadeva tattha honti tiṇāni vā
paṇṇāni vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā
{503.4} so vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi
pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca
kāyena paṭisaṃvedemi yantaṃ ariyā ācikkhanti upekkhako satimā
sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharāmi sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja
viharāmi so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi dibbo me
eso tasmiṃ samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto
tiṭṭhāmi dibbaṃ me etaṃ tasmiṃ samaye ṭhānaṃ hoti so ce
ahaṃ brāhmaṇa evambhūto nisīdāmi dibbaṃ me etaṃ tasmiṃ
@Footnote: 1 Ma. vanantayeva pavisāmi. ito paraṃ īdisameva. 2 Po. patārayāmi. ito paraṃ
@ īdisameva.
Samaye āsanaṃ hoti so ce ahaṃ brāhmaṇa evambhūto seyyaṃ kappemi
dibbaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ 1-
brāhmaṇa dibbaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī
akicchalābhī akasiralābhīti.
{503.5} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño
evarūpassa dibbassa uccāsayanamahāsayanassa nikāmalābhī bhavissati
akicchalābhī akasiralābhī aññatra bhotā gotamena katamaṃ pana taṃ bho
gotama brahmaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi
nikāmalābhī akicchalābhī akasiralābhīti.
{503.6} Idhāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya
viharāmi so pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya tameva gāmaṃ
vā nigamaṃ vā piṇḍāya pavisāmi so pacchābhattaṃ piṇḍapātapaṭikkanto
vanantaṃyeva pacārayāmi so yadeva tattha honti tiṇāni vā paṇṇāni
vā tāni ekajjhaṃ saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so mettāsahagatena cetasā ekaṃ
disaṃ pharitvā viharāmi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena
cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena
pharitvā viharāmi karuṇāsahagatena cetasā ... muditāsahagatena cetasā
... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharāmi tathā
dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharāmi
so ce ahaṃ brāhmaṇa evambhūto caṅkamāmi brahmā me eso tasmiṃ
samaye caṅkamo hoti so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi ...
Nisīdāmi ... seyyaṃ kappemi brahmaṃ me etaṃ tasmiṃ samaye
uccāsayanamahāsayanaṃ hoti idaṃ kho taṃ brāhmaṇa brahmaṃ
uccāsayanamahāsayanaṃ yassāhaṃ etarahi nikāmalābhī akicchalābhī
akasiralābhīti.
{503.7} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño
evarūpassa brahmassa uccāsayanamahāsayanassa nikāmalābhī bhavissati
akicchalābhī akasiralābhī aññatra bhotā gotamena katamaṃ pana taṃ bho
gotama ariyaṃ uccāsayanamahāsayanaṃ yassa bhavaṃ gotamo etarahi
nikāmalābhī akicchalābhī akasiralābhīti . idhāhaṃ brāhmaṇa yaṃ gāmaṃ
vā nigamaṃ vā upanissāya viharāmi so pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya tameva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi so
pacchābhattaṃ piṇḍapātapaṭikkanto vanantaṃyeva pacārayāmi so
yadeva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ
saṅgharitvā nisīdāmi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā so evaṃ pajānāmi rāgo me pahīno
ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo
doso me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ
anuppādadhammo moho me pahīno ucchinnamūlo tālāvatthukato
Anabhāvaṅgato āyatiṃ anuppādadhammo so ce ahaṃ brāhmaṇa
evambhūto caṅkamāmi ariyo me eso tasmiṃ samaye caṅkamo hoti
so ce ahaṃ brāhmaṇa evambhūto tiṭṭhāmi ... nisīdāmi ... Seyyaṃ
kappemi ariyaṃ me etaṃ tasmiṃ samaye uccāsayanamahāsayanaṃ hoti
idaṃ kho taṃ brāhmaṇa ariyaṃ uccāsayanamahāsayanaṃ yassāhaṃ etarahi
nikāmalābhī akicchalābhī akasiralābhīti.
{503.8} Acchariyaṃ bho gotama abbhutaṃ bho gotama ko cañño
evarūpassa ariyassa uccāsayanamahāsayanassa nikāmalābhī bhavissati
akicchalābhī akasiralābhī aññatra bhotā gotamena abhikkantaṃ
bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni
dakkhantīti evamevaṃ [1]- bhotā gotamena anekapariyāyena dhammo pakāsito
ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca
upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gateti.
The Pali Tipitaka in Roman Character Volume 20 page 231-237.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=503&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=503&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=503&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=503&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=503
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4248
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4248
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com