ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [540]  101  Yo kho 1- bhikkhave evaṃ vadeyya yathā yathāyaṃ puriso
kammaṃ   karoti  tathā  tathā  taṃ  paṭisaṃvediyatīti  2-  evaṃ  santaṃ  bhikkhave
brahmacariyavāso   na   hoti   okāso   na  paññāyati  sammā  dukkhassa
antakiriyāya  .  yo  ca  kho  bhikkhave  evaṃ  vadeyya yathā yathā vedaniyaṃ
ayaṃ   puriso   kammaṃ  karoti  tathā  tathāssa  vipākaṃ  paṭisaṃvediyatīti  evaṃ
santaṃ   bhikkhave   brahmacariyavāso   hoti   okāso   paññāyati  sammā
@Footnote: 1 Ma. Yu. khosaddo natthi .  2 Ma. paṭisaṃvedetīti. ito paraṃ īdisameva.
Dukkhassa    antakiriyāya    .    idha   bhikkhave   ekaccassa   puggalassa
appamattakampi   pāpakammaṃ   kataṃ   tamenaṃ   nirayaṃ   upaneti  .  idha  pana
bhikkhave    ekaccassa    puggalassa   tādisaṃyeva   appamattakaṃ   pāpakammaṃ
kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati [1]- bahudeva.
     {540.1}   Kathaṃrūpassa  bhikkhave  puggalassa  appamattakampi  pāpakammaṃ
kataṃ  tamenaṃ  nirayaṃ  upaneti. Idha bhikkhave ekacco puggalo abhāvitakāyo
hoti  abhāvitasīlo  abhāvitacitto  abhāvitapañño  paritto  appatumo  2-
appadukkhavihārī     evarūpassa    bhikkhave    puggalassa    appamattakampi
pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
     {540.2}   Kathaṃrūpassa   bhikkhave  puggalassa  tādisaṃyeva  appamattakaṃ
pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .  idha
bhikkhave   ekacco  puggalo  bhāvitakāyo  hoti  bhāvitasīlo  bhāvitacitto
bhāvitapañño  aparitto  mahattā  3-  appamāṇavihārī  evarūpassa  bhikkhave
puggalassa   tādisaṃyeva  appamattakaṃ  pāpakammaṃ  kataṃ  diṭṭhadhammavedanīyaṃ  hoti
nānupi  khāyati  bahudeva  .  seyyathāpi bhikkhave puriso loṇaphalaṃ 4- paritte
udakamallake   5-  pakkhipeyya  taṃ  kiṃ  maññatha  bhikkhave  apinu  taṃ  parittaṃ
udakamallake  udakaṃ  amunā  loṇaphalena  6-  loṇaṃ assa apeyyanti. Evaṃ
bhante  .  taṃ  kissa  hetu  .  aduṃ  hi  bhante  parittaṃ udakamallake udakaṃ
taṃ   amunā  loṇaphalena  loṇaṃ  assa  apeyyanti  .  seyyathāpi  bhikkhave
@Footnote: 1 Ma. kiṃ. ito paraṃ īdisameva. 2 Ma. Yu. appātumo. ito paraṃ īdisameva.
@3 Ma. mahatto. 4 Ma. loṇakapalalaṃ .  5 Ma. udakakapallake. ito paraṃ īdisameva.
@6 Ma. loṇakapallena. ito paraṃ īdisameva.
Puriso   loṇaphalaṃ   gaṅgāya   nadiyā  pakkhipeyya  taṃ  kiṃ  maññatha  bhikkhave
apinu  sā  gaṅgā  nadī  amunā  loṇaphalena  loṇaṃ  1- assa apeyyanti.
Nohetaṃ  bhante  .  taṃ  kissa  hetu  .  asu  hi  bhante  gaṅgāya nadiyā
mahāudakakkhandho  so  amunā  loṇaphalena  loṇo [2]- assa apeyyoti.
Evameva   kho  bhikkhave  idhekaccassa  puggalassa  appamattakampi  pāpakammaṃ
kataṃ  tamenaṃ  nirayaṃ  upaneti  .  idha  pana  bhikkhave  ekaccassa  puggalassa
tādisaṃyeva   appamattakaṃ   pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi
khāyati bahudeva.
     {540.3}     Kathaṃrūpassa    bhikkhave    puggalassa    appamattakampi
pāpakammaṃ  kataṃ  tamenaṃ  nirayaṃ  upaneti  .  idha  bhikkhave ekacco puggalo
abhāvitakāyo     hoti    abhāvitasīlo    abhāvitacitto    abhāvitapañño
paritto    appatumo   appadukkhavihārī   evarūpassa   bhikkhave   puggalassa
appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti.
     {540.4}   Kathaṃrūpassa   bhikkhave  puggalassa  tādisaṃyeva  appamattakaṃ
pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .  idha
bhikkhave   ekacco  puggalo  bhāvitakāyo  hoti  bhāvitasīlo  bhāvitacitto
bhāvitapañño    aparitto    mahattā   3-   appamāṇavihārī   evarūpassa
bhikkhave     puggalassa     tādisaṃyeva    appamattakaṃ    pāpakammaṃ    kataṃ
diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .  idha bhikkhave ekacco
aḍḍhakahāpaṇenapi    bandhanaṃ    nigacchati    kahāpaṇenapi   bandhanaṃ   nigacchati
kahāpaṇasatenapi   bandhanaṃ   nigacchati   .   idha   pana   bhikkhave  ekacco
aḍḍhakahāpaṇenapi       na       bandhanaṃ      nigacchati      kahāpaṇenapi
@Footnote: 1 Yu. loṇā. 2 Ma. Yu. na .  3 Ma. mahatto.
Na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati.
     {540.5}   Kathaṃrūpo   bhikkhave   aḍḍhakahāpaṇenapi  bandhanaṃ  nigacchati
kahāpaṇenapi   bandhanaṃ   nigacchati  kahāpaṇasatenapi  bandhanaṃ  nigacchati  .  idha
bhikkhave  ekacco  daḷiddo  hoti  appassako appabhogo evarūpo bhikkhave
aḍḍhakahāpaṇenapi    bandhanaṃ    nigacchati    kahāpaṇenapi   bandhanaṃ   nigacchati
kahāpaṇasatenapi bandhanaṃ nigacchati.
     {540.6}  Kathaṃrūpo  bhikkhave  aḍḍhakahāpaṇenapi  na  bandhanaṃ  nigacchati
kahāpaṇenapi  na  bandhanaṃ  nigacchati  kahāpaṇasatenapi  na  bandhanaṃ  nigacchati .
Idha  bhikkhave  ekacco  aḍḍhohoti  mahaddhano mahābhogo evarūpo bhikkhave
aḍḍhakahāpaṇenapi   na   bandhanaṃ  nigacchati  kahāpaṇenapi  na  bandhanaṃ  nigacchati
kahāpaṇasatenapi   na   bandhanaṃ   nigacchati   .   evameva   kho   bhikkhave
idhekaccassa   puggalassa   appamattakampi   pāpakammaṃ   kataṃ   tamenaṃ  nirayaṃ
upaneti  .  idha  pana  bhikkhave  ekaccassa puggalassa tādisaṃyeva appamattakaṃ
pāpakammaṃ   kataṃ   diṭṭhadhammavedanīyaṃ  hoti  nānupi  khāyati  bahudeva  .pe.
Seyyathāpi  bhikkhave  orabbhiko  vā  urabbhaghātako  vā  appekacco 1-
urabbhaṃ   adinnaṃ   ādiyamānaṃ   pahoti   hantuṃ  vā  bandhituṃ  vā  jhāpetuṃ
vā  yathāpaccayaṃ  vā  kātuṃ  appekacco  2-  urabbhaṃ  adinnaṃ  ādiyamānaṃ
nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ.
     {540.7}  Kathaṃrūpo  3-  bhikkhave  orabbhiko vā urabbhaghātako vā
urabbhaṃ  adinnaṃ  ādiyamānaṃ pahoti hantuṃ va bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ
vā  kātuṃ  .  idha  bhikkhave  ekacco daḷiddo hoti appassako appabhogo
@Footnote: 1-2 Ma. Yu. appekaccaṃ. 3 Ma. Yu. kathaṃrūpaṃ.
Evarūpo  1-  bhikkhave  orabbhiko  vā  urabbhaghātako  vā urabbhaṃ adinnaṃ
ādiyamānaṃ  pahoti  hantuṃ  vā  bandhituṃ  vā  jhāpetuṃ  vā  yathāpaccayaṃ vā
kātuṃ.
     {540.8}  Kathaṃrūpo  2-  bhikkhave  orabbhiko vā urabbhaghātako vā
urabbhaṃ  adinnaṃ  ādiyamānaṃ  nappahoti  hantuṃ  vā  bandhituṃ  vā jhāpetuṃ vā
yathāpaccayaṃ  vā  kātuṃ  .  idha  bhikkhave  ekacco  aḍḍho hoti mahaddhano
mahābhogo  rājā  vā rājamahāmatto vā evarūpo 3- bhikkhave orabbhiko
vā  urabbhaghātako  vā  urabbhaṃ  adinnaṃ  ādiyamānaṃ  nappahoti  hantuṃ  vā
bandhituṃ   vā   jhāpetuṃ   vā   yathāpaccayaṃ   vā   kātuṃ   .  aññadatthu
pañjalikova  naṃ  yācati  dehi  me  mārisa  urabbhaṃ  vā  urabbhadhanaṃ vāti.
Evameva   kho   bhikkhave  idhekaccassa  puggalassa  appamattakaṃpi  pāpakammaṃ
kataṃ  tamenaṃ  nirayaṃ  upaneti  .  idha  pana  bhikkhave  ekaccassa  puggalassa
tādisaṃyeva   appamattakaṃ   pāpakammaṃ   kataṃ  diṭṭhadhammavedanīyaṃ  hoti  nānupi
khāyati   bahudeva   .pe.   yo   kho   bhikkhave   evaṃ  vadeyya  yathā
yathāyaṃ   puriso   kammaṃ   karoti   tathā   tathā  taṃ  paṭisaṃvediyatīti  evaṃ
santaṃ   bhikkhave   brahmacariyavāso   na   hoti   okāso  na  paññāyati
sammā   dukkhassa  antakiriyāya  .  yo  ca  kho  bhikkhave  evaṃ  vadeyya
yathā   yathā  vedanīyaṃ  ayaṃ  puriso  kammaṃ  karoti  tathā  tathāssa  vipākaṃ
paṭisaṃvediyatīti   evaṃ   santaṃ   bhikkhave  brahmacariyavāso  hoti  okāso
paññāyati sammā dukkhassa antakiriyāyāti.
     [541]  102  Santi  bhikkhave  jātarūpassa  oḷārikā  upakkilesā
@Footnote: 1-3 Ma. Yu. evarūpaṃ. 2 Ma. Yu. kathaṃrūpaṃ.
Paṃsuvālikā  1-  sakkharakathalā  tamenaṃ  paṃsudhovako vā paṃsudhovakantevāsī vā
doṇiyaṃ   ākiritvā   dhovati   sandhovati   niddhovati  tasmiṃ  pahīne  tasmiṃ
byantīkate   santi   jātarūpassa   majjhimasahagatā  upakkilesā  sukhumasakkharā
thullavālikā 2- tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati
niddhovati  tasmiṃ  pahīne  tasmiṃ  byantīkate  santi  jātarūpassa  sukhumasahagatā
upakkilesā   sukhumavālikā   kāḷijallikā   3-   tamenaṃ  paṃsudhovako  vā
paṃsudhovakantevāsī   vā  dhovati  sandhovati  niddhovati  tasmiṃ  pahīne  tasmiṃ
bayantīkate   athāparaṃ   suvaṇṇasikatāvasissanti  .  tamenaṃ  suvaṇṇakāro  vā
suvaṇṇakārantevāsī  vā  jātarūpaṃ  musāyaṃ  4-  pakkhipitvā  dhamati  sandhamati
niddhamati  .  taṃ  hoti  jātarūpaṃ  adhantaṃ  asandhantaṃ  5-  aniddhantaṃ  anihitaṃ
aninnītakasāvaṃ  6-  na  ceva  muduṃ  hoti  na  ca  kammaniyaṃ  na  ca pabhassaraṃ
pabhaṅgu   ca   na   ca   sammā  upeti  kammāya  .  hoti  so  bhikkhave
samayo   yaṃ  so  suvaṇṇakāro  vā  suvaṇṇakārantevāsī  vā  taṃ  jātarūpaṃ
dhamati   sandhamati   niddhamati   taṃ   hoti  jātarūpaṃ  dhantaṃ  sandhantaṃ  niddhantaṃ
nihitaṃ    ninnītakasāvaṃ   muduṃ   ca   hoti   kammaniyañca    pabhassarañca   na
ca   pabhaṅgu   sammā  upeti  kammāya  yassā  yassā  ca  pilandhanavikatiyā
ākaṅkhati  yadi  paṭṭikāya yadi kuṇḍalāya yadi gīveyyake 7- yadi suvaṇṇamālāya
tañcassa atthaṃ anubhoti.
     {541.1}   Evameva   kho   bhikkhave   santi   adhicittamanuyuttassa
bhikkhuno     oḷārikā     upakkilesā     kāyaduccaritaṃ    vacīduccaritaṃ
manoduccaritaṃ     tamenaṃ     sacetaso    bhikkhu    dabbajātiko    pajahati
@Footnote: 1 Ma. paṃsuvālukā. 2 Ma. thūlavālukā .  3 Ma. kāḷajallikā. 4 mūsāyaṃ. 5 Yu.
@dhantaṃ sandhantaṃ. 6 Ma. dhantaṃ sandhantaṃ niddhantaṃ aniddhantakasāvaṃ.
@7 Ma. gīveyyakena.
Vinodeti   byantīkaroti  anabhāvaṃ  gameti  tasmiṃ  pahīne  tasmiṃ  byantīkate
santi     adhicittamanuyuttassa     bhikkhuno    majjhimasahagatā    upakkilesā
kāmavitakko   byāpādavitakko   vihiṃsāvitakko   tamenaṃ   sacetaso  bhikkhu
dabbajātiko   pajahati   vinodeti   byantīkaroti   anabhāvaṃ   gameti  tasmiṃ
pahīne     tasmiṃ    byantīkate    santi    adhicittamanuyuttassa    bhikkhuno
sukhumasahagatā        upakkilesā       jātivitakko       janapadavitakko
anavaññattipaṭisaṃyutto      vitakko      tamenaṃ      sacetaso     bhikkhu
dabbajātiko    pajahati    vinodeti    byantīkaroti    anabhāvaṃ    gameti
tasmiṃ   pahīne   tasmiṃ  byanatīkate  athāparaṃ  dhammavitakkāvasissanti  .  1-
so  hoti  samādhi  na  ceva  santo  nappaṇīto  nappaṭippassaddhaladdho  3-
na ekodibhāvādhigato sasaṅkhāraniggayhavāritavato 4-.
     {541.2}   Hoti  so  bhikkhave  samayo  yantaṃ  cittaṃ  ajjhattaṃyeva
santiṭṭhati   sannisīdati  ekodibhāvo  5-  hoti  samādhiyati  .  so  hoti
samādhi    santo    paṇīto   paṭippassaddhaladdho   ekodibhāvādhigato   na
sasaṅkhāraniggayhavāritavato    yassa    yassa    ca    abhiññāsacchikaraṇīyassa
dhammassa    cittaṃ    abhininnāmeti   abhiññāsacchikiriyāya   tatra   tatreva
sakkhibhabbataṃ   pāpuṇāti   sati   sati   āyatane   so   sace   ākaṅkhati
anekavihitaṃ     iddhividhaṃ    paccanubhaveyyaṃ    ekopi    hutvā    bahudhā
assaṃ   bahudhāpi   hutvā   eko   assaṃ  āvibhāvaṃ  tirobhāvaṃ  tirokuḍḍaṃ
tiropākāraṃ     tiropabbataṃ     asajjamāno     gaccheyyaṃ    seyyathāpi
ākāse   paṭhaviyāpi  ummujjanimujjaṃ  kareyyaṃ  seyyathāpi  udake  udakepi
abhijjamāne    gaccheyyaṃ   seyyathāpi   paṭhaviyaṃ   ākāsepi   pallaṅkena
@Footnote: 1 Ma. dhammavitakkovasissati. Ma. na ca paṇīto. 3 Ma. nappaṭippassaddhiladdho.
@4 Ma. sasaṅkhāraniggayhavāritagato .  5 Ma. Yu. ekodi.
Kameyyaṃ   seyyathāpi   pakkhisakuṇo   imepi  candimasuriye  evaṃ  mahiddhike
evaṃmahānubhāve   pāṇinā   parimaseyyaṃ  parimajjeyyaṃ  yāva  brahmalokāpi
kāyena   vasaṃ   vatteyyanti   tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti  sati
sati āyatane.
     {541.3}   So  sace  ākaṅkhati  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya   ubho  sadde  suṇeyyaṃ  dibbe  ca  mānuse  ca  ye
dūre  santike  cāti  1-  tatra  tatreva  sakkhibhabbataṃ  pāpuṇāti  sati sati
āyatane   .   so   sace  ākaṅkhati  parasattānaṃ  parapuggalānaṃ  cetasā
ceto  paricca  pajāneyyaṃ  sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti pajāneyyaṃ
vītarāgaṃ   vā   cittaṃ   vītarāgaṃ  cittanti  pajāneyyaṃ  sadosaṃ  vā  cittaṃ
sadosaṃ   cittanti   pajāneyyaṃ   vītadosaṃ   vā   cittaṃ  vītadosaṃ  cittanti
pajāneyyaṃ   samohaṃ   vā   cittaṃ   samohaṃ  cittanti  pajāneyyaṃ  vītamohaṃ
vā   cittaṃ   vītamohaṃ  cittanti  pajāneyyaṃ  saṅkhittaṃ  vā  cittaṃ  saṅkhittaṃ
cittanti   pajāneyyaṃ  vikkhittaṃ  vā  cittaṃ  vikkhittaṃ  cittanti  pajāneyyaṃ
mahaggataṃ   vā   cittaṃ   mahaggataṃ   cittanti   pajāneyyaṃ   amahaggataṃ  vā
cittaṃ   amahaggataṃ   cittanti   pajāneyyaṃ   sauttaraṃ   vā  cittaṃ  sauttaraṃ
cittanti   pajāneyyaṃ   anuttaraṃ  vā  cittaṃ  anuttaraṃ  cittanti  pajāneyyaṃ
samāhitaṃ   vā  cittaṃ  samāhitaṃ  cittanti  pajāneyyaṃ  asamāhitaṃ  vā  cittaṃ
asamāhitaṃ   cittanti   pajāneyyaṃ   vimuttaṃ   vā   cittaṃ  vimuttaṃ  cittanti
pajāneyyaṃ    avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti   pajāneyyanti
tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane.
@Footnote: 1 Yu. dūre vā santike vāti.
     {541.4}  So  sace  ākaṅkhati  anekavihitaṃ  pubbenivāsaṃ anussareyyaṃ
seyyathīdaṃ   ekampi   jātiṃ  dvepi  jātiyo  tissopi  jātiyo  catassopi
jātiyo   pañcapi   jātiyo   dasampi   jātiyo   vīsampi  jātiyo  tiṃsampi
jātiyo    cattāḷīsampi    jātiyo    paññāsampi   jātiyo   jātisatampi
jātisahassampi    jātisatasahassampi    anekepi    saṃvaṭṭakappe   anekepi
vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo
evaṃgotto      evaṃvaṇṇo      evamāhāro     evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto    so   tato   cuto   amutra   udapādī   tatrāpāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti  iti  sākāraṃ  sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ   anussareyyanti   tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti sati sati āyatane.
     {541.5}   So   sace   ākaṅkhati   dibbena  cakkhunā  visuddhena
atikkantamānusakena   satte   passeyyaṃ   cavamāne   upapajjamāne  hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajāneyyaṃ   ime   vata   bhonto   sattā  kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana    bhonto    sattā    kāyasucaritena    samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā        sammādiṭṭhikammasamādānā       te       kāyassa
Bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena
cakkhunā   visuddhena   atikkantamānusakena   satte   passeyyaṃ   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage    satte    pajāneyyanti    tatra   tatreva   sakkhibhabbataṃ
pāpuṇāti sati sati āyatane.
     {541.6}  So  sace  ākaṅkhati āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.



             The Pali Tipitaka in Roman Character Volume 20 page 320-329. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=540&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=540&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=540&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=540&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=540              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5836              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5836              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :